Kāśikāvṛttī1:
avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat. āvaṭyāc ca
striy
See More
avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat. āvaṭyāc ca
striyāṃ cāp pratyayo bhavati. āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt.
āvaṭyāyanī.
Kāśikāvṛttī2:
āvaṅyāc ca 4.1.75 avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam eta
See More
āvaṅyāc ca 4.1.75 avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat. āvaṭyāc ca striyāṃ cāp pratyayo bhavati. āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt. āvaṭyāyanī.
Nyāsa2:
āvaṭa�ācca. , 4.1.75 "ṅīpi prāpte" iti. "yañaśca" 4.1.16 ity
See More
āvaṭa�ācca. , 4.1.75 "ṅīpi prāpte" iti. "yañaśca" 4.1.16 ityanena॥
Bālamanoramā1:
āvaṭa\ufffdācca. nanu kathamavayaśabdasyāpatyamityarthe yañantatvamityata āha–a Sū #522
See More
āvaṭa\ufffdācca. nanu kathamavayaśabdasyāpatyamityarthe yañantatvamityata āha–avaṭaśabda
iti. āvaṭa\ufffdeti. avaṭasyāpatyaṃ strītyarthaḥ. gargādiyañi `yasyeti ce'tyakāra
lope ādivṛddhau āvaṭha\ufffdśabdāccāp.
Bālamanoramā2:
āvaṭa�ācca 522, 4.1.75 āvaṭa()ācca. nanu kathamavayaśabdasyāpatyamityarthe yañan
See More
āvaṭa�ācca 522, 4.1.75 āvaṭa()ācca. nanu kathamavayaśabdasyāpatyamityarthe yañantatvamityata āha--avaṭaśabda iti. āvaṭa()eti. avaṭasyāpatyaṃ strītyarthaḥ. gargādiyañi "yasyeti ce"tyakāra lope ādivṛddhau āvaṭha()śabdāccāp.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents