Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आवट्याच्च āvaṭyācca
Individual Word Components: āvaṭyāt ca
Sūtra with anuvṛtti words: āvaṭyāt ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), anupasarjanāt (4.1.14), cāp (4.1.74)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.14 (1anupasarjanāt)

Description:

And the feminine affix ((cāp)) comes after the word ((āvaṭyaḥ))|| Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1 CāP 74] is also (ca) introduced [after 3.1.2 the nominal stem 1] āvaṭya- `descendant of Avaṭa' [to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.14, 4.1.74


Commentaries:

Kāśikāvṛttī1: avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat. āvaṭyāc ca striy   See More

Kāśikāvṛttī2: āvaṅyāc ca 4.1.75 avaṭaśabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam eta   See More

Nyāsa2: āvaṭa�ācca. , 4.1.75 "ṅīpi prāpte" iti. "yañaśca" 4.1.16 ity   See More

Bālamanoramā1: āvaṭa\ufffdācca. nanu kathamavayaśabdasyāpatyamityarthe yañantatvamityata āha–a Sū #522   See More

Bālamanoramā2: āvaṭa�ācca 522, 4.1.75 āvaṭa()ācca. nanu kathamavayaśabdasyāpatyamityarthe yan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions