Kāśikāvṛttī1: svāṅgāc ca upasarjanātityevam ādividhipratiṣedhaviṣayaḥ sarvo 'pyapekṣyate. yatr See More
svāṅgāc ca upasarjanātityevam ādividhipratiṣedhaviṣayaḥ sarvo 'pyapekṣyate. yatra
ṅīṣ vihitas tatra tadapavādaḥ. dikpūrvapadāt prātipadikāt ṅīp pratyayo bhavati.
svare viśeṣaḥ. prāṅmukhī, prāṅmukhā. prāṅnāsikī, prāṅnāsikā. iha na bhavati,
prāggulphā, prākkroḍā, prāgjaghanā iti.
Kāśikāvṛttī2: dikpūrvapadān ṅīp 4.1.60 svāṅgāc ca upasarjanātityevam ādividhipratiṣedhaviṣaya See More
dikpūrvapadān ṅīp 4.1.60 svāṅgāc ca upasarjanātityevam ādividhipratiṣedhaviṣayaḥ sarvo 'pyapekṣyate. yatra ṅīṣ vihitas tatra tadapavādaḥ. dikpūrvapadāt prātipadikāt ṅīp pratyayo bhavati. svare viśeṣaḥ. prāṅmukhī, prāṅmukhā. prāṅnāsikī, prāṅnāsikā. iha na bhavati, prāggulphā, prākkroḍā, prāgjaghanā iti.
Nyāsa2: dikpūrvapadānṅīp. , 4.1.60 "vidhipratiṣedha" ityādi. vidhiviṣayaḥ-- sv See More
dikpūrvapadānṅīp. , 4.1.60 "vidhipratiṣedha" ityādi. vidhiviṣayaḥ-- svāṅgamupasarjanasaṃyogopadhatvam, nāsikādi ca prātipadikam. pratiṣedhaviṣayaḥ- saṃyogopadhañca prātipadikam, "na kroḍādibahvacaḥ" 4.1.56 "sahanañvidyamānapūrvācca" 4.1.57 iti. etenaitat sūcayati-- "svāṅgāccopasrjanāsaṃyogopadhāt" 4.1.54 ityādi vidhiśāstramihānuvatrtate, "na kroḍādibahvacaḥ" 4.1.56 ityādi pratiṣedhaśāstram, tena yatra viṣaye ṅīṣ vihitastatraiva ṅībvidheyaḥ. yatra tu viṣaye ṅīṣ pratiṣiddhastatra ṅībapi pratiṣidhyata iti. "yatra ṅīṣ vihitaḥ" ityādinā vidhi viṣayāpekṣayāḥ phalaṃ darśayati. kaḥ punarṅīpo vā viśeṣaḥ, yāvatobhayatra tadeva rūpam? ityāha-- "svare viśeṣaḥ" iti. ṅīpo hi pittvādanudāttatvaṃ bhavatīti, ṅīṣastu pratyayasvareṇādyudāttatvam. "prāṅamukhī" iti. ṛtvigādi 3.2.59 sūtreṇāñcateḥ kvin, "aniditām" 6.4.24 ityanunāsikalopaḥ, "ugitaśca" 4.1.6 iti ṅīp--prācī. prācyāṃ diśi mukhamiti "dikśabdebhyaḥ saptamīpañcamī" 5.3.27 ityādināstātiḥ, "añcerluk" 5.3.30 iti tasya luk, "luk taddhitaluki" 1.2.49 iti strīpratyayasyāpi luk, "taddhitaścāsarvavibhaktiḥ" 1.1.37 ityavyayatvam, "avyayādāpsupaḥ" 2.4.82 iti supo luk--- prāg mukhaṃ yasyāḥ sā prāṅamukhī, "yaro'nunāsike'nunāsiko vā" 8.4.44 iti ṅakāraḥ. "prāṅ()mukhā" iti. ṭāp. nanu ca ṅīpā mukte "svāṅgāccopasarjanāt" (4.1.54) iti ṅīṣā bhavitavyam? naitadasti; ācāryapravṛttijrñāpayati--yatrotsargāpavādayorvibhāṣā tatrāpavādena mukta utsargo na pravatrtata iti, yadayaṃ "pīlāyā vā" 4.1.118 iti vāgrahaṇaṃ karoti. yadyatrāṇā vikalpitena mukte "strībhyo ḍhak" (4.1.120) (iti) ḍhakāreṇa bhavitavyaṃ kiṃ vāgrahaṇena? tasmādasmādvāgrahaṇādidaṃ jñāpyate-- yatrotsargo'pi vibhāṣā tatrāpavādena mukta utsargo na pravartata iti. kathaṃ punarutsargo vibhāṣā? mahāvibhāṣayā. "prāgdīvyato'ṇ" 4.1.83 ityaṇutsargaḥ, "strībhyo ḍhak" 4.1.120 iti ḍhagapavādaḥ; tena mukte yadyapi syādaṇ, kiṃ vāgrahaṇena? netyevaṃ brāūyāt, tatrautsargikāṇo nivṛttyartham.
"iha na bhavati" ityādinā pratiṣedhāpekṣāyāḥ phalaṃ darśayati. "prākkroḍā, prāgjaghanā" iti. atra hi "na kroḍādibahvacaḥ" 4.1.56 ityasyāpyanuvṛtterṅīṣ na bhavati. "prāggulphā" iti. atrāpyasaṃyogopadhā 4.1.63, "vahaśca" 3.2.64 iti ṇviḥ, ṇveḥ sarvāpahārī lopaḥ, pratyayalakṣaṇena "ata upadhāyāḥ" 7.2.116 iti vṛddhiḥ, ṅīṣ, "vāha ūṭh" 6.4.132 iti saṃprāsaraṇasaṃjñako vakārasyoṭh bhavati; "vasoḥ samprasāraṇam" 6.4.131 ityataḥ samprasāraṇānuvṛtteḥ. ṭhakāraḥ "etyedhatyūṭhasu" 6.1.86 iti viśeṣaṇārthaḥ. "samprasāraṇācca" 6.1.104 iti pararūpatvam, "etyedhatyūṭhsu" 6.1.86 iti pūrvapadākāreṇa saihakādeśo vṛddhiḥ॥
Bālamanoramā1: dikpūrvapadānṅīp. dikpūrvapadaṃ yasyeti vigrahaḥ. svāṅgādityanuvartate.
prātipa Sū #508 See More
dikpūrvapadānṅīp. dikpūrvapadaṃ yasyeti vigrahaḥ. svāṅgādityanuvartate.
prātipadikāditi ca.`anyato ṅīṣi'tyato ṅīṣityanuvṛttaṃ ṣaṣṭha\ufffdā vipariṇamyate.
tadāha–dikpūrvetyādinā. prāṅmukhīti. prāk mukhaṃ yasyā iti vigrahaḥ. ṅīṣo
ṅībvidheḥ phalamāha–ādyudāttaṃ padamiti. ṅīpaḥ pittvādanudāttatve
bahuvrīhiprakṛtisvareṇādyudāttatvam. ṅīṣi tu pratyayasvareṇāntodāttatvaṃ
syādityarthaḥ. naca svatantro ṅībeva vidhīyatāmiti vācyaṃ, tathā sati
prāggulphetyādāvapi `asaṃyogopadhā'diti niṣedhaṃ bādhitvā ṅīpprasaṅgāt. ṅīṣo
ṅībādeśavidhau tu `svāṅgāccopasarjanādasaṃyogopadhā'diti vihitaṅīṣo ṅībvidhānānna
doṣaḥ. `asaṃyogopadhā'dityasyānuvṛttyaṅgīkāre tu pratipattigauravamiti bhāvaḥ.
Bālamanoramā2: dikpūrvāpadānṅīp 508, 4.1.60 dikpūrvapadānṅīp. dikpūrvapadaṃ yasyeti vigrahaḥ. s See More
dikpūrvāpadānṅīp 508, 4.1.60 dikpūrvapadānṅīp. dikpūrvapadaṃ yasyeti vigrahaḥ. svāṅgādityanuvartate. prātipadikāditi ca."anyato ṅīṣi"tyato ṅīṣityanuvṛttaṃ ṣaṣṭha()ā vipariṇamyate. tadāha--dikpūrvetyādinā. prāṅmukhīti. prāk mukhaṃ yasyā iti vigrahaḥ. ṅīṣo ṅībvidheḥ phalamāha--ādyudāttaṃ padamiti. ṅīpaḥ pittvādanudāttatve bahuvrīhiprakṛtisvareṇādyudāttatvam. ṅīṣi tu pratyayasvareṇāntodāttatvaṃ syādityarthaḥ. naca svatantro ṅībeva vidhīyatāmiti vācyaṃ, tathā sati prāggulphetyādāvapi "asaṃyogopadhā"diti niṣedhaṃ bādhitvā ṅīpprasaṅgāt. ṅīṣo ṅībādeśavidhau tu "svāṅgāccopasarjanādasaṃyogopadhā"diti vihitaṅīṣo ṅībvidhānānna doṣaḥ. "asaṃyogopadhā"dityasyānuvṛttyaṅgīkāre tu pratipattigauravamiti bhāvaḥ.
Tattvabodhinī1: ṅīṣo ṅībādeśa iti. `anyato ṅī'ṣityato ṅīṣityanuvartate. `dikpūrvapadā' Sū #458 See More
ṅīṣo ṅībādeśa iti. `anyato ṅī'ṣityato ṅīṣityanuvartate. `dikpūrvapadā'diti
pañcamyā `ṅī'ṣiti prathamāyāḥ ṣaṣṭhī kalpyata iti bhāvaḥ. yadi tu svatattro
ṅīpsyāttarhi `prāggulphā' `prākroḍe'tyatrāpi prasajyeta,
pūrvoktā'saṃyogopadhādityasya niṣedhānāṃ cānuvṛttau pratipattigauravamiti bhāvaḥ.
[prāṅiti.`nipātā ādyudāttāḥ'iti pūrvapade udātte sati `bahuvrīhau prakṛtyā
pūrvapada'miti pūrvapadaprakṛtisvare siddhe ṅīṣ pratyayasvareṇodātta iti seṣanighātaḥ
syāt, tanmābhūditi ṅīṣo ṅībanudātto vidhīyata iti prāṅgukhīti padamādyudāttamiti
bhāvaḥ]
Tattvabodhinī2: dikpūrvapadānṅīp 458, 4.1.60 ṅīṣo ṅībādeśa iti. "anyato ṅī"ṣityato ṅīṣ See More
dikpūrvapadānṅīp 458, 4.1.60 ṅīṣo ṅībādeśa iti. "anyato ṅī"ṣityato ṅīṣityanuvartate. "dikpūrvapadā"diti pañcamyā "ṅī"ṣiti prathamāyāḥ ṣaṣṭhī kalpyata iti bhāvaḥ. yadi tu svatattro ṅīpsyāttarhi "prāggulphā" "prākroḍe"tyatrāpi prasajyeta, pūrvoktā'saṃyogopadhādityasya niṣedhānāṃ cānuvṛttau pratipattigauravamiti bhāvaḥ. [prāṅiti."nipātā ādyudāttāḥ"iti pūrvapade udātte sati "bahuvrīhau prakṛtyā pūrvapada"miti pūrvapadaprakṛtisvare siddhe ṅīṣ pratyayasvareṇodātta iti seṣanighātaḥ syāt, tanmābhūditi ṅīṣo ṅībanudātto vidhīyata iti prāṅgukhīti padamādyudāttamiti bhāvaḥ]
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents