Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋन्नेभ्यो ङीप्‌ ṛnnebhyo ṅīp‌
Individual Word Components: ṛnnebhyaḥ ṅīp
Sūtra with anuvṛtti words: ṛnnebhyaḥ ṅīp pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.3 (1striyām)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ṅīp)) is employed, in forming the feminine, after Nominal stem ending in ((ṛ)) or in ((n))| Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1] ṄīP is introduced [after 3.1.2 a nominal stem 1 ending in 1.1.71] the phoneme short r̥ or °-n [to derive a feminine nominal stem 3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3


Commentaries:

Kāśikāvṛttī1: ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅa   See More

Kāśikāvṛttī2: ṛnnebhyo ṅīp 4.1.5 ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃīp p   See More

Nyāsa2: ṛnnebhyo ṅīp. , 4.1.5 "ṅakāraḥ sāmānyagrahaṇārthaḥ" iti. asati hi tasm   See More

Laghusiddhāntakaumudī1: ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gaurīvat.. bhrūḥ śrīvat.. svayambh Sū #233   See More

Laghusiddhāntakaumudī2: ṛnnebhyo ṅīp 233, 4.1.5 ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gauvat b   See More

Bālamanoramā1: ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. `striyā'mityadhikṛtam. `ṅpptipa Sū #304   See More

Bālamanoramā2: ṛnnebhyo ṅīp 304, 4.1.5 ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. "striyā&quot   See More

Tattvabodhinī1: ṛnnebhyo. ṛt-ṛkāraḥ, no–nakāraḥ. prayogāpekṣaṃ bahutvam. prātipadikavṣaṇāttad Sū #266   See More

Tattvabodhinī2: ṛnnebhyo ṅīp 266, 4.1.5 ṛnnebhyo. ṛt-ṛkāraḥ, no--nakāraḥ. prayogāpekṣabahutvam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions