Kāśikāvṛttī1:
ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati
ṅakā
See More
ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati
ṅakāraḥ sāmānyagrahaṇārthaḥ. kartrī. hartrī. daṇḍinī. chatriṇī.
Kāśikāvṛttī2:
ṛnnebhyo ṅīp 4.1.5 ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃ ṅīp p
See More
ṛnnebhyo ṅīp 4.1.5 ṛkārāntebhyo nakārāntebhyaśca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅakāraḥ sāmānyagrahaṇārthaḥ. kartrī. hartrī. daṇḍinī. chatriṇī.
Nyāsa2:
ṛnnebhyo ṅīp. , 4.1.5 "ṅakāraḥ sāmānyagrahaṇārthaḥ" iti. asati hi tasm
See More
ṛnnebhyo ṅīp. , 4.1.5 "ṅakāraḥ sāmānyagrahaṇārthaḥ" iti. asati hi tasmin "ṅyāpprātipadikāt" 4.1.1 ityatra ṅīti ṅīgṅīṣoreva grahaṇaṃ syāt. na ṅīpaḥ॥
Laghusiddhāntakaumudī1:
ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gaurīvat.. bhrūḥ
śrīvat.. svayambh Sū #233
See More
ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gaurīvat.. bhrūḥ
śrīvat.. svayambhūḥ puṃvat..
Laghusiddhāntakaumudī2:
ṛnnebhyo ṅīp 233, 4.1.5 ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gaurīvat॥ b
See More
ṛnnebhyo ṅīp 233, 4.1.5 ṛdantebhyo nāntebhyaśca striyāṃ ṅīp. kroṣṭrī gaurīvat॥ bhrūḥ śrīvat॥ svayambhūḥ puṃvat॥
Bālamanoramā1:
ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. `striyā'mityadhikṛtam.
`ṅyāpprātipa Sū #304
See More
ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. `striyā'mityadhikṛtam.
`ṅyāpprātipadikāt' ityataḥ prātipadikagrahaṇamanuvṛttamṛnnakārairviśeṣyate.
atastadantavidhistadāha–ṛdantebhya ityādinā. ṅapāvitau. kroṣṭṛ ī iti sthite yaṇi
kroṣṭrīśabdātsubutpattiḥ. gaurīvadrūpāṇītyāha–kroṣṭītyādi. ityudantāḥ.
atha ūdantāḥ. vadhūrgaurīvaditi. `vaho dhaśce'tyūpratyayaḥ, hasya dhaśca.
dhātvavayavovarṇā'bhāvānnovaṅa. ūkārasya yaṇvakāra ityādiviśeṣastu sugama iti bhāvaḥ.
bhrūḥ śrīvaditi. `bhrameśca ḍūḥ' iti ḍūpratyayānto'yam. `aci
śnudhātubhruvā'mityuvaṅityādiviśeṣastu sugama iti bhāvaḥ. su=śobhanā bhrūryasyāḥ sā
subhrūḥ. astrīpratyayāntatvāt `gostriyo'riti hyasvo na bhavati.
neyaṅuvaṅsthānāvastrī ti bhrūśabdasya tadantasya ca niṣedhānnadītvaṃ na. tataśca
`amvārthe'tyādi nadīkāryaṃ netyabhipretyāha–he subhrūriti॥ kathaṃ tarhīti. yadi
subhrūśabde nadīkāryaṃ na syāttadā `hā pitaḥ kvāsi he subhru' iti kathaṃ
bhaṭṭirāhetyarthaḥ. rāvaṇena sītāpahārottaraṃ rāmavilāpo'yam. he subhru tvayā'haṃ
hāpito'smi vidhinetyarthaḥ. `hāpita' ityasya tyājita ityarthaḥ. pramāda iti.
`ambārthe'ti hyasvasya karaṇāditi bhāvaḥ. bahava iti katipaye sāmānye
napuṃsakatvamāśritya kathaṃ'citsamādadhuḥ. khalapūḥ puṃvaditi. khalapavanasya utsargataḥ
puṃdharmatayā padāntaraṃ vinā striyāṃ vartamānatvā'bhāvena
nityastrītvā'bhāvānnadītvaṃ neti bhāvaḥ. punarbhūriti.
`punarbhūrdidhiṣūrūḍhādviḥ' ityamaraḥ. tasya `neyaṅuvaṅi'ti neṣedhamāśaṅkyāha-
dṛnkaretīti. `amśasoḥpūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā `dṛnkare'ti yaṇiti
matvāha–punarbhvaṃ punarbhvāviti. punarbhvāḥ. nadyantatvānnuṭi dīrghe
punarbhūnāmiti sthite rephānnakārasya bhinnapadasthatvāt `aṭkupvā'ṅityaprāpte-
.
Bālamanoramā2:
ṛnnebhyo ṅīp 304, 4.1.5 ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. "striyā"
See More
ṛnnebhyo ṅīp 304, 4.1.5 ṛnnebhyo ṅīp. ṛtasca nāśceti dvandvaḥ. "striyā"mityadhikṛtam. "ṅyāpprātipadikāt" ityataḥ prātipadikagrahaṇamanuvṛttamṛnnakārairviśeṣyate. atastadantavidhistadāha--ṛdantebhya ityādinā. ṅapāvitau. kroṣṭṛ ī iti sthite yaṇi kroṣṭrīśabdātsubutpattiḥ. gaurīvadrūpāṇītyāha--kroṣṭītyādi. ityudantāḥ. atha ūdantāḥ. vadhūrgaurīvaditi. "vaho dhaśce"tyūpratyayaḥ, hasya dhaśca. dhātvavayavovarṇā'bhāvānnovaṅa. ūkārasya yaṇvakāra ityādiviśeṣastu sugama iti bhāvaḥ. bhrūḥ śrīvaditi. "bhrameśca ḍūḥ" iti ḍūpratyayānto'yam. "aci śnudhātubhruvā"mityuvaṅityādiviśeṣastu sugama iti bhāvaḥ. su=śobhanā bhrūryasyāḥ sā subhrūḥ. astrīpratyayāntatvāt "gostriyo"riti hyasvo na bhavati. neyaṅuvaṅsthānāvastrī ti bhrūśabdasya tadantasya ca niṣedhānnadītvaṃ na. tataśca "amvārthe"tyādi nadīkāryaṃ netyabhipretyāha--he subhrūriti॥ kathaṃ tarhīti. yadi subhrūśabde nadīkāryaṃ na syāttadā "hā pitaḥ kvāsi he subhru" iti kathaṃ bhaṭṭirāhetyarthaḥ. rāvaṇena sītāpahārottaraṃ rāmavilāpo'yam. he subhru tvayā'haṃ hāpito'smi vidhinetyarthaḥ. "hāpita" ityasya tyājita ityarthaḥ. pramāda iti. "ambārthe"ti hyasvasya karaṇāditi bhāvaḥ. bahava iti katipaye sāmānye napuṃsakatvamāśritya kathaṃ"citsamādadhuḥ. khalapūḥ puṃvaditi. khalapavanasya utsargataḥ puṃdharmatayā padāntaraṃ vinā striyāṃ vartamānatvā'bhāvena nityastrītvā'bhāvānnadītvaṃ neti bhāvaḥ. punarbhūriti. "punarbhūrdidhiṣūrūḍhādviḥ" ityamaraḥ. tasya "neyaṅuvaṅi"ti neṣedhamāśaṅkyāha-dṛnkaretīti. "amśasoḥpūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā "dṛnkare"ti yaṇiti matvāha--punarbhvaṃ punarbhvāviti. punarbhvāḥ. nadyantatvānnuṭi dīrghe punarbhūnāmiti sthite rephānnakārasya bhinnapadasthatvāt "aṭkupvā"ṅityaprāpte-.
Tattvabodhinī1:
ṛnnebhyo. ṛt-ṛkāraḥ, no–nakāraḥ. prayogāpekṣaṃ bahutvam.
prātipadikaviśṣaṇāttad Sū #266
See More
ṛnnebhyo. ṛt-ṛkāraḥ, no–nakāraḥ. prayogāpekṣaṃ bahutvam.
prātipadikaviśṣaṇāttadantavidhi-. `striyā'miti cādhikriyate, tadāha-ṛdantebhye
ityādi. kroṣṭrīti. `striyāṃ ce'tyetastāṅgatvādaṅgena
pratyayasyākṣepādvibhaktau parata eveha tṛjvadbhāvastato khībiti bodhyam. bhrūriti.
bhramatīti bhrūḥ. `bhramasce ḍūḥ'iti bhramaterṅūpratyayaḥ. ḍittvāṭṭilopaḥ. he
subhrūriti. ḍūpratyayasyā'strīpratyayatvādgostriyoriti hyasvo na bhavati.
`neyaṅuvaṅsthānā'viti nadīsaṃjñāniṣedhātsaṃbuddhihyasvo'pi neti bhāvaḥ.
hyasvo'trānupapanna ityākṣipati—-kathaṃ tarhīti. `vimānanā subhru piturgṛhe
kutaḥ'iti kālidāsaprayodo'pyanupapanna iti bodhyam. bahava iti. kecuttu–
`neyahuvaṃ'ṅiti sūtre`vāmī'tyato vāgrahaṇamapakṛṣya vyavasthitavibhāṣāṃ
cāścityasamādadhire. tadasat. tathā satīha `na'ñgrahaṇaṃ `vāmī'tyuttarasūtraṃ ca vyarthaṃ
syāt, `veyaṅuvaṅsthānau'ityeva vaktuṃ śakyatvāt. anye tu–`sāmānye
napuṃsaka'miti kathañcitsamādadhuḥ.
Tattvabodhinī2:
ṛnnebhyo ṅīp 266, 4.1.5 ṛnnebhyo. ṛt-ṛkāraḥ, no--nakāraḥ. prayogāpekṣaṃ bahutvam
See More
ṛnnebhyo ṅīp 266, 4.1.5 ṛnnebhyo. ṛt-ṛkāraḥ, no--nakāraḥ. prayogāpekṣaṃ bahutvam. prātipadikaviśṣaṇāttadantavidhi-. "striyā"miti cādhikriyate, tadāha-ṛdantebhye ityādi. kroṣṭrīti. "striyāṃ ce"tyetastāṅgatvādaṅgena pratyayasyākṣepādvibhaktau parata eveha tṛjvadbhāvastato khībiti bodhyam. bhrūriti. bhramatīti bhrūḥ. "bhramasce ḍūḥ"iti bhramaterṅūpratyayaḥ. ḍittvāṭṭilopaḥ. he subhrūriti. ḍūpratyayasyā'strīpratyayatvādgostriyoriti hyasvo na bhavati. "neyaṅuvaṅsthānā"viti nadīsaṃjñāniṣedhātsaṃbuddhihyasvo'pi neti bhāvaḥ. hyasvo'trānupapanna ityākṣipati----kathaṃ tarhīti. "vimānanā subhru piturgṛhe kutaḥ"iti kālidāsaprayodo'pyanupapanna iti bodhyam. bahava iti. kecuttu--"neyahuvaṃ"ṅiti sūtre"vāmī"tyato vāgrahaṇamapakṛṣya vyavasthitavibhāṣāṃ cāścityasamādadhire. tadasat. tathā satīha "na"ñgrahaṇaṃ "vāmī"tyuttarasūtraṃ ca vyarthaṃ syāt, "veyaṅuvaṅsthānau"ityeva vaktuṃ śakyatvāt. anye tu--"sāmānye napuṃsaka"miti kathañcitsamādadhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents