Kāśikāvṛttī1: ṅīṣanuvartate. ṣidbhyaḥ prātipadikebhyo gaurādibhyaśca striyām ṅīṣ pratyayo
bhav See More
ṅīṣanuvartate. ṣidbhyaḥ prātipadikebhyo gaurādibhyaśca striyām ṅīṣ pratyayo
bhavati. śilpini ṣvun 3-1-145 nartakī. khanakī. rajakī. gaurādibhyaḥ gaurī. matsī.
gaura. matsya. manuṣya. śṛṅga. haya. gavaya. mukaya. ṛṣya. puṭa. druṇa. droṇa. hariṇa. kaṇa.
paṭara. ukaṇa. āmalaka. kuvala. badara. bamba. tarkāra. śarkāra. puṣkara. śikhaṇḍa. suṣama. salanda.
gaḍuja. ānanda. sṛpāṭa. sṛgeṭha. āḍhaka. śaṣkula. sūrma. suba. sūrya. pūṣa. mūṣa. ghātaka.
sakalūka. sallaka. mālaka. mālata. sālvaka. vetasa. atasa. pṛsa. maha. maṭha. cheda. śvan. takṣan.
anaḍuhī. anaḍvāhī. eṣaṇaḥ karaṇe. deha. kākādana. gavādana. tejana. rajana. lavaṇa. pāna. medha.
gautama. āyasthūṇa. bhauri. bhauliki. bhauliṅgi. audgāhamāni. āliṅgi. āpicchika. āraṭa. ṭoṭa.
naṭa. nāṭa. malāṭa. śātana. pātana. savana. āstarana. ādhikaraṇa. eta. adhikāra. āgrahāyaṇī.
pratyavarohiṇī. sevana. sumaṅgalāt saṃjñāyām. sundara. maṇḍala. piṇḍa. viṭaka. kurda.
gūrda. paṭa. pāṇṭa. lophāṇṭa. kandara. kandala. taruṇa. taluna. bṛhat. mahat. saudharma.
rohiṇī nakṣatre. revatī nakṣatre. vikala. niṣphala. puṣkala. kaṭācchroṇivacane.
pippalyādayaśca. pippalī. harītakī. kośātakī. śamī. karīrī. pṛthivī. kroṣṭrī.
mātāmaha. pitāmaha. mātāmahapitāmahayoḥ mātari ṣic ca 4-2-36 iti ṣittvādeva siddhe
jñāpanārthaṃ vacanam, anityaḥ ṣillakṣaṇo ṅīṣiti, tena daṃṣṭrā ityupapannaṃ bhavati.
Kāśikāvṛttī2: ṣidgaurādibhyaś ca 4.1.41 ṅīṣanuvartate. ṣidbhyaḥ prātipadikebhyo gaurādibhyaśc See More
ṣidgaurādibhyaś ca 4.1.41 ṅīṣanuvartate. ṣidbhyaḥ prātipadikebhyo gaurādibhyaśca striyām ṅīṣ pratyayo bhavati. śilpini ṣvun 3.1.145 nartakī. khanakī. rajakī. gaurādibhyaḥ gaurī. matsī. gaura. matsya. manuṣya. śṛṅga. haya. gavaya. mukaya. ṛṣya. puṭa. druṇa. droṇa. hariṇa. kaṇa. paṭara. ukaṇa. āmalaka. kuvala. badara. bamba. tarkāra. śarkāra. puṣkara. śikhaṇḍa. suṣama. salanda. gaḍuja. ānanda. sṛpāṭa. sṛgeṭha. āḍhaka. śaṣkula. sūrma. suba. sūrya. pūṣa. mūṣa. ghātaka. sakalūka. sallaka. mālaka. mālata. sālvaka. vetasa. atasa. pṛsa. maha. maṭha. cheda. śvan. takṣan. anaḍuhī. anaḍvāhī. eṣaṇaḥ karaṇe. deha. kākādana. gavādana. tejana. rajana. lavaṇa. pāna. medha. gautama. āyasthūṇa. bhauri. bhauliki. bhauliṅgi. audgāhamāni. āliṅgi. āpicchika. āraṭa. ṭoṭa. naṭa. nāṭa. malāṭa. śātana. pātana. savana. āstarana. ādhikaraṇa. eta. adhikāra. āgrahāyaṇī. pratyavarohiṇī. sevana. sumaṅgalāt saṃjñāyām. sundara. maṇḍala. piṇḍa. viṭaka. kurda. gūrda. paṭa. pāṇṭa. lophāṇṭa. kandara. kandala. taruṇa. taluna. bṛhat. mahat. saudharma. rohiṇī nakṣatre. revatī nakṣatre. vikala. niṣphala. puṣkala. kaṭācchroṇivacane. pippalyādayaśca. pippalī. harītakī. kośātakī. śamī. karīrī. pṛthivī. kroṣṭrī. mātāmaha. pitāmaha. mātāmahapitāmahayoḥ mātari ṣic ca 4.2.35 iti ṣittvādeva siddhe jñāpanārthaṃ vacanam, anityaḥ ṣillakṣaṇo ṅīṣiti, tena daṃṣṭrā ityupapannaṃ bhavati.
Nyāsa2: ṣid?gaurādibhyaśca. , 4.1.41 "ṣidbhyaḥ prātipadikebhyaḥ" iti. ṣakāra i See More
ṣid?gaurādibhyaśca. , 4.1.41 "ṣidbhyaḥ prātipadikebhyaḥ" iti. ṣakāra idyeṣāṃ tāni. kathaṃ punaḥ prātipadikāni ṣinti bhavanti, yāvatā dhvunādeḥ pratyayasya ṣakāra itsaṃjñakaḥ,na tu teṣām? naiṣa doṣaḥ; avayavagataṃ hi ṣittvaṃ samudāyasya viśeṣaṇaṃ bhaviṣyati, yathā-- akṣigataṃ kāṇatvaṃ puruṣasya --kāṇaḥ puruṣa iti. yadyevam, dhātugatamapi ṣittvaṃ samudāyasya viśeṣaṇaṃ prāpnoti, "trapūṣ lajjāyām" (dhā.pā.347), aṅa, apatrapeti? naitadasti; yo hranubandho'vayave niṣprayojanaḥ sa samudāyārtho vijñāyate. dhātostu vidyata eva ṣitkaraṇasya nānyat prayojanamasti, ataḥ samudayārthameva tadvijñāyate. "rajakī" iti. atra "rañjeśca" 6.4.26 ityatra cakārasyānuktasamuccayārthatvādanunāsikalopaḥ.
gaurādiṣu gauraśabdasya satyapi varṇavācitve prātipadikasvareṇāntodāttatvāt pūrveṇa prāpnotītīha pāṭhaḥ. matsyādīnāṃ yakāropadhānām "ayopadhāt" 4.1.63 iti jātilakṣaṇasya ṅīṣaḥ pratiṣedhe prāpte. śṛṅgaśabdasya prāk ()āñśabdāt puṭādīnāñcānandavarjjitānāṃ strīviṣayatvāt śṛṅgaśabdasya prāpte puṭādīnāṃ cāstrīviṣayā 4.1.63diti pratiṣedhe prāpte. ānandaśabdasyājātivācitvānṅīṣyaprāpte. ()āṃstakṣannityetayoḥ "ṛnnebhyo ṅīp" 4.1.5 itiṅīpi prāpte. anuḍuhranaḍvāhītyanayoranakārāntatvānṅīpyaprāpte. ikārāntayoḥ sapratyayorgaṇe pāṭhaḥ puṃvadbhāvaprati,#edhārthaḥ-- anaḍuhībhāryaḥ, anaḍvāhībhārya iti. etadeva vacanaṃ jñāpakam-- anaḍuhaḥ striyāṃ vikalpenāmbhavatīti. tena yaduktam-- "anaḍuhaḥ {striyāṃ veti -- vā.pāṭha.} striyāñceti vaktavyam" (vā.829) iti, tanna vaktavyamiti bhavati. "{eṣaṇaḥ kā.vṛ.}eṣaṇaṃ karaṇe" iti. eṣaṇaśabdaḥ karaṇe kārake ṅīṣamutpādayatīti. iṣyate'nayetyeṣaṇī. karaṇa iti kim? iṣyate'syāmityadhikaraṇe ṅīpi. medha ityasyājātitvānṅīṣyaprāpte. gautamasya śārṅragaravāditvānṅīni prāpte. pakṣe ca vacanātso'pa#i bhavatyeva. āyasthūṇādīnāmālipiśabdaparyantānāṃ "aṇiñoranārṣayoḥ" 4.1.78 iti ṣyaṅi prāpte. āyasthūṇaśabdaḥ śivādyaṇantaḥ. "{bhauri,bhauliki-gaṇapāṭhaḥ} bhaurikyādayaḥ "ata iñ" 4.1.95 itīñantāḥ. āpicchikasya ṅīṣi prāpte. āpicchikānāṃ rājānaḥ, teṣāmapatyaṃ strī. "janapadaśabdāt kṣatriyādañ" 4.1.166 ityañ, tasya "ataśca" 4.1.175 iti luki kṛtepratyayalakṣaṇena ṅīpprāpnoti. āraṭādīnāṃ prāk śātanaśabdāt strīviṣayatvānṅīṣyaprāpte. śātanādīnāṃ lyuḍantatvānṅīpi prāpte. adhikaraṇānṅīpi. agre hāyanamasya ityāgrahāyaṇī. svārthiko'ṇ, ṇatvaṃ nipātanāt. aṇantatvānṅīpi prāpte. īkārāntasya pāṭhaḥ puṃvadbhāvapratiṣedhārthaḥ-- āgrahāyaṇībhārya iti. pratyavarohaṇasevanayorlyuḍantayoṣṭitvānṅīpi. kecittu puṃdbhāvapratiṣedhārthaṃ pratyavarohiṇīti paṭhanti--pratyavarohiṇībhārya iti. "sumaṅgalātsaṃjñāyām" (iti). "nityaṃ saṃjñācchandasoḥ" 4.1.29 iti vatrtamāne "kevalamāmaka" 4.1.30 ityādinā ṅīpi prāpte. pakṣe vacanāt so'pi bhavati. saṃjñāyāmiti kim? sumaṅgalā. sundarādīnāṃ prāk taruṇaśabdāt strīviṣayatvāt ṅīṣyaprāpte. taruṇatalunaśabdayorvayolakṣaṇe ṅīpi prāpte. "nañsnañīkaktaruṇatalunānāmupasaṃkhyānam" (vā.338) ityatra tu vayograhaṇam. bṛhanmahacchabdayorugitvānṅīpi prāpte. "rohiṇī nakṣaṇe" iti. nakṣatra iti kimartham? rohitā. "revatī nakṣatre" iti kim? yeṣāṃ revataśabdo'trākārānta iti darśanaṃ teṣāṃ pratyudāharaṇaṃ ṭāp-- revateti. yeṣāṃ tvidaṃ vacanam-- rāvidyate'syā iti reśabdānmatup, nipātanādvatvamiti, teṣāṃ pratyudāharaṇam "ugitaśca" 4.1.6 iti ṅīp-- revatīti. svare viśeṣaḥ. vikalādīnāṃ ṭāpi prāpte. kaṭaśabdācchoṇyabhidhāne ṅīṣ. kaṭī śroṇirityarthaḥ. śroṇiriti kim? kaṭā. "pippalyādayaśca" iti. etāvadgaṇe paṭha()te. tāṃstu pippasyādīn darśayituṃ pippalī harītakītyādikaṃ vṛttikāvacanam.
"pṛthivī" iti. īkārāntanipātanaṃ puṃvadbhāvanivṛttyartham-- pṛthivībhārya iti. kroṣṭuśabdasya "striyāṃ ca" 7.1.96 ititṛjvadbhāvaḥ.
"mātari ṣicca" iti. "pitṛṣyamātulamātāmahapitāmahāḥ" 4.2.35 ityatra pitṛmātṛbhyāṃ pitari vācye ḍāmahajnipātayiṣyate. mātari ḍāmahajeva. tasyāpi ṣittvam. "daṃṣṭrā" iti. "{danśa dhā.pā.} daṃśa daśane" (dhā.pā.989), "dāmnīśas" 3.2.182 ityādināṣṭran. ṣillakṣaṇasyānityatvān ṅīṣaṣṭābbhavati॥
Laghusiddhāntakaumudī1: adantād dvigorṅīpsyāt. trilokī. ajāditvāttriphalā. tryanīkā
senā.. Sū #1260
Laghusiddhāntakaumudī2: ṣidgaurādibhyaśca 1258, 4.1.41 ṣidbhyo gaurādibhyaśca striyāṃ ṅīṣ syāt. gārgyāya See More
ṣidgaurādibhyaśca 1258, 4.1.41 ṣidbhyo gaurādibhyaśca striyāṃ ṅīṣ syāt. gārgyāyaṇī. nartakī. gaurī. anuḍuhī. anaḍvāhī. ākṛtigaṇo'yam॥
Bālamanoramā1: ṣidgaurādibhyaśca. ṣ it yeṣāṃ te ṣitaḥ, gaura ādiryeṣāṃ te gaurābhyaḥ, ṣitaśca
Sū #491 See More
ṣidgaurādibhyaśca. ṣ it yeṣāṃ te ṣitaḥ, gaura ādiryeṣāṃ te gaurābhyaḥ, ṣitaśca
gaurādayaśceti dvandvaḥ. nartakīti. `nṛtī gātravikṣepe' `śilpini ṣvun' `ṣaḥ
pratyayasya' iti ṣakāra it, `halantya'miti nakāraśca it, `yuvoranākau' iti akādeśaḥ,
laghūpadhaguṇaḥ, raparatvam. nartakaśabdātṅīṣ, ṭāpo'pavādaḥ, `yasyeti ce'tyakāralopa iti
bhāvaḥ. gaurīti. \ufffdotetyarthaḥ. phiṭsvareṇa antodāttatvāt. `anyato ṅīṣ'
ityaprāpteriha vidhiriti bhāvaḥ. saṃjñāśabdo vā'yam. `umā kātyayanī gaurī'tyamaraḥ.
`daśavarṣā bhavedgaurī'ti smṛtiḥ.\r\nanaḍuhī anaḍvāhīti. anaḍuhaḥ strītyarthaḥ. ano
vahatīti yaugiko vā. gaurādigaṇe nipātanādeva ṅīpi āmbikalpaḥ. evaṃ ca `anuḍuhaḥ
striyāmām veci vaktavya'miti na kartavyamiti bhāvaḥ.
atra-gaura matsya ma manuṣya, śrṛṅga, gavayaṃ, haya, mukaya, gautama, anaḍvāhī, anaḍuhī,
taruṇa, taluna \ufffdān-iti paṭhitvā `pippalyādayaśce'tyuktvā-pippalī, harītakī,
kośātakī, pṛthivī, mātāmahī ityādi paṭhitam. pippalīśabdasya jātivācitve'pi
niyatastrīliṅgatvānṅīṣo'prāpteriha pāṭhaḥ. \ufffdān?śabdasya tu`ṛnnebhyaḥ' iti
ṅīpi prāpte ṅīṣartha iha pāṭhaḥ. svare viśeṣaḥ. ākṛtigaṇo'yamiti. gaurādirityarthaḥ.
pippalyāderavāntaragaṇatve prayojanaṃ cintyam.
Bālamanoramā2: ṣidgaurādibhyaśca 491, 4.1.41 ṣidgaurādibhyaśca. ṣ it yeṣāṃ te ṣitaḥ, gaura ādir See More
ṣidgaurādibhyaśca 491, 4.1.41 ṣidgaurādibhyaśca. ṣ it yeṣāṃ te ṣitaḥ, gaura ādiryeṣāṃ te gaurābhyaḥ, ṣitaśca gaurādayaśceti dvandvaḥ. nartakīti. "nṛtī gātravikṣepe" "śilpini ṣvun" "ṣaḥ pratyayasya" iti ṣakāra it, "halantya"miti nakāraśca it, "yuvoranākau" iti akādeśaḥ, laghūpadhaguṇaḥ, raparatvam. nartakaśabdātṅīṣ, ṭāpo'pavādaḥ, "yasyeti ce"tyakāralopa iti bhāvaḥ. gaurīti. ()otetyarthaḥ. phiṭsvareṇa antodāttatvāt. "anyato ṅīṣ" ityaprāpteriha vidhiriti bhāvaḥ. saṃjñāśabdo vā'yam. "umā kātyayanī gaurī"tyamaraḥ. "daśavarṣā bhavedgaurī"ti smṛtiḥ.anaḍuhī anaḍvāhīti. anaḍuhaḥ strītyarthaḥ. ano vahatīti yaugiko vā. gaurādigaṇe nipātanādeva ṅīpi āmbikalpaḥ. evaṃ ca "anuḍuhaḥ striyāmām veci vaktavya"miti na kartavyamiti bhāvaḥ. pippalyādayaśceti. atra-gaura matsya ma manuṣya, śrṛṅga, gavayaṃ, haya, mukaya, gautama, anaḍvāhī, anaḍuhī, taruṇa, taluna ()ān-iti paṭhitvā "pippalyādayaśce"tyuktvā-pippalī, harītakī, kośātakī, pṛthivī, mātāmahī ityādi paṭhitam. pippalīśabdasya jātivācitve'pi niyatastrīliṅgatvānṅīṣo'prāpteriha pāṭhaḥ. ()ān()śabdasya tu"ṛnnebhyaḥ" iti ṅīpi prāpte ṅīṣartha iha pāṭhaḥ. svare viśeṣaḥ. ākṛtigaṇo'yamiti. gaurādirityarthaḥ. pippalyāderavāntaragaṇatve prayojanaṃ cintyam.
Tattvabodhinī1: ṣidgaurādi. nartakīti. nṛtudhātoḥ `śilpini ṣvun'. ṣvunaḥ
ṣittvamavayave'ca Sū #442 See More
ṣidgaurādi. nartakīti. nṛtudhātoḥ `śilpini ṣvun'. ṣvunaḥ
ṣittvamavayave'caritārthatvāttadantasya prātipadikasya viśeṣaṇam. trapūṣaḥ
ṣittvasyā'ṅvidhau caritārthatvattrapetyatra tu na ṅīṣ. mṛjeḥ ṣittvamanārṣaṃ,
bhidādau bhṛjeti pāṭhādityāhuḥ. mṛjeḥ ṣittvādevāh, bhidādau mṛjeti pāṭhastvanārṣa
ityanye. gaurīti. gauraśabdasya varṇavācitve'pi prātipadikasvareṇāntodāttatvāt
`anyato ṅīṣ'iti ṅīṣ na prāpnotītihi gaṇe pāṭhaḥ.\r\nāmanaḍuhaḥstriyāṃ vā.
anaṅvāhī. anaḍuhīti. anakārāntatvājjātilakṣaṇasya puṃyogalakṣaṇasya vā
ṅīṣo'prāptatayā gaṇe'sminpaṭha\ufffdte. pratyayasahitapāṭhastu ṅīṣi pare
āmvikalpārthaḥ. gaura matsya manuṣya śrṛṅga gavaya haya mukaya[gautama]anaṅvāhī anaḍuhī taruṇa
taluna \ufffdān.
pṛthivī. mātāmahītyādi. yattu prācā `ṛnnebhyo ṅīp'ityatra `śunī'tyudāhmataṃ
tattu gaurādigaṇe \ufffdānśabdapāṭhā'darśanaprayuktamityāhuḥ. atra kecit–
nityastrītvāt `jāterastrīviṣayā'dityaprāpte ṅīṣi pippalyādayo gaurādiṣu
paṭha\ufffdnte, ṅīṣantapāṭhastu cintyaprayojanaḥ. naca pippalī bhāryā yasya sa
pippalībhārya ityādau puṃvadbhāvaṃ bādhitvā ṅīṣaḥ śravaṇaṃ yathā syādityetadarthaḥ sa iti
vācyam, bhāṣitapuṃskatvā'bhāvādeva puṃvadbhāvaniṣedhasiddheḥ. kiṃ
cā'vāntaragaṇatvābhyupagamo'pi pippalyādevyartha eva. na caivaṃ jātādhikāre
`citrārevatīrohiṇībhyaḥ striyāmupasaṅkhyāna'mityatra
piplyāderākṛtigaṇatvātpunarṅiṣiti vakṣyamāṇagrantho virudhyata iti vācyaṃ,
gaurāderākṛtigaṇatvādityapi vaktuṃ śakyatvādityāhuḥ.
Tattvabodhinī2: ṣidgaurādibhyaśca 442, 4.1.41 ṣidgaurādi. nartakīti. nṛtudhātoḥ "śilpini ṣv See More
ṣidgaurādibhyaśca 442, 4.1.41 ṣidgaurādi. nartakīti. nṛtudhātoḥ "śilpini ṣvun". ṣvunaḥ ṣittvamavayave'caritārthatvāttadantasya prātipadikasya viśeṣaṇam. trapūṣaḥ ṣittvasyā'ṅvidhau caritārthatvattrapetyatra tu na ṅīṣ. mṛjeḥ ṣittvamanārṣaṃ, bhidādau bhṛjeti pāṭhādityāhuḥ. mṛjeḥ ṣittvādevāh, bhidādau mṛjeti pāṭhastvanārṣa ityanye. gaurīti. gauraśabdasya varṇavācitve'pi prātipadikasvareṇāntodāttatvāt "anyato ṅīṣiti ṅīṣ na prāpnotītihi gaṇe pāṭhaḥ.āmanaḍuhaḥstriyāṃ vā. anaṅvāhī. anaḍuhīti. anakārāntatvājjātilakṣaṇasya puṃyogalakṣaṇasya vā ṅīṣo'prāptatayā gaṇe'sminpaṭha()te. pratyayasahitapāṭhastu ṅīṣi pare āmvikalpārthaḥ. gaura matsya manuṣya śrṛṅga gavaya haya mukaya[gautama]anaṅvāhī anaḍuhī taruṇa taluna ()ān.pippalyādayaśca. pippalyādayaśca. pippalī.harītakī. kośātakī. pṛthivī. mātāmahītyādi. yattu prācā "ṛnnebhyo ṅīpityatra "śunī"tyudāhmataṃ tattu gaurādigaṇe ()ānśabdapāṭhā'darśanaprayuktamityāhuḥ. atra kecit--nityastrītvāt "jāterastrīviṣayā"dityaprāpte ṅīṣi pippalyādayo gaurādiṣu paṭha()nte, ṅīṣantapāṭhastu cintyaprayojanaḥ. naca pippalī bhāryā yasya sa pippalībhārya ityādau puṃvadbhāvaṃ bādhitvā ṅīṣaḥ śravaṇaṃ yathā syādityetadarthaḥ sa iti vācyam, bhāṣitapuṃskatvā'bhāvādeva puṃvadbhāvaniṣedhasiddheḥ. kiṃ cā'vāntaragaṇatvābhyupagamo'pi pippalyādevyartha eva. na caivaṃ jātādhikāre "citrārevatīrohiṇībhyaḥ striyāmupasaṅkhyāna"mityatra piplyāderākṛtigaṇatvātpunarṅiṣiti vakṣyamāṇagrantho virudhyata iti vācyaṃ, gaurāderākṛtigaṇatvādityapi vaktuṃ śakyatvādityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents