Kāśikāvṛttī1:
pūtakratuśabdasya striyām aikāraścāntādeśo bhavati, ṅīp pratyayaḥ. pūtakratoḥ
st
See More
pūtakratuśabdasya striyām aikāraścāntādeśo bhavati, ṅīp pratyayaḥ. pūtakratoḥ
strī pūtakratāyī. traya ete yogāḥ puṃyogaprakarane draṣṭavyāḥ. yayā hi pūtāḥ
kratavaḥ pūtakratuḥ sā bhavati.
Kāśikāvṛttī2:
pūtakratorai ca 4.1.36 pūtakratuśabdasya striyām aikāraścāntādeśo bhavati, ṅīp
See More
pūtakratorai ca 4.1.36 pūtakratuśabdasya striyām aikāraścāntādeśo bhavati, ṅīp pratyayaḥ. pūtakratoḥ strī pūtakratāyī. traya ete yogāḥ puṃyogaprakarane draṣṭavyāḥ. yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati.
Nyāsa2:
pūtakratorai ca. , 4.1.36 "aikāraścāntādeśo bhavati" iti. kutaḥ punare
See More
pūtakratorai ca. , 4.1.36 "aikāraścāntādeśo bhavati" iti. kutaḥ punaretadavasitam-- ādejño'yamiti, na punaḥ pratyayaḥ? uttarasūtre'pyādeśatvāt. uttarasūtre hrayamevaikāro'nuvatrtate, tatra cāsyādeśatvam. ata ihāpyādeśatvamavasīyate. uttarasūtre kuto'syādeśatvaṃ niścitamiti cet? udāttavacanāt. yadi hi pratyayaḥ, tasyādyudāttatvādudāttavacanamanarthakaṃ syāt; pratyayasvareṇaivodāttatvasya siddhatvāt.
"traya ete yogāḥ" iti. ayaṃ caikaḥ, vakṣyamāṇau cānantarau-- dvau-- ete trayo yogāḥ puṃyogaprakaṇe "puṃyogādākhyāyām" 4.1.48 ityevamādau draṣṭavyāḥ; tasminneṣāṃ svaritatvenānuvṛtteḥ. pūtaḥ kraturyena pukaṣeṇa sa pūtakratuḥ, tasya strī pūtakratāyī॥
Bālamanoramā1:
pūtakratorai ca. `ai' iti luptaprathamākam. pūtakratuśabdātstriyāṃ ṅīpsyāt Sū #486
See More
pūtakratorai ca. `ai' iti luptaprathamākam. pūtakratuśabdātstriyāṃ ṅīpsyāt,
prakṛteraikāro'ntādeśaścetyarthaḥ.\r\niyaṃ trisūtrīti. vārtikamidam.
pūtakratorityādisūtratrayaṃ puṃyogātstriyāṃ vṛttāvevetyarthaḥ. pūtakratāyīti.
pūtaḥ kraturyena sa pūtakratuḥ, tasya strītyarthe ṅīp, takārādukārasya aikāraḥ ,
tasya āyādeśa iti bhāvaḥ. puṃyoga ityasya prayojanamāha–yayeti. vṛṣākapyagni. `ai
ce'tyanuvartate. tadāha–eṣāmiti.
Bālamanoramā2:
pūtakratorai ca 486, 4.1.36 pūtakratorai ca. "ai" iti luptaprathamākam
See More
pūtakratorai ca 486, 4.1.36 pūtakratorai ca. "ai" iti luptaprathamākam. pūtakratuśabdātstriyāṃ ṅīpsyāt, prakṛteraikāro'ntādeśaścetyarthaḥ.iyaṃ trisūtrīti. vārtikamidam. pūtakratorityādisūtratrayaṃ puṃyogātstriyāṃ vṛttāvevetyarthaḥ. pūtakratāyīti. pūtaḥ kraturyena sa pūtakratuḥ, tasya strītyarthe ṅīp, takārādukārasya aikāraḥ , tasya āyādeśa iti bhāvaḥ. puṃyoga ityasya prayojanamāha--yayeti. vṛṣākapyagni. "ai ce"tyanuvartate. tadāha--eṣāmiti.
Tattvabodhinī1:
pūtakratorai ca. aikāra ādeśo nanu pratyayaḥ, uttarasūtre udāttagrahaṇāt. natvi Sū #439
See More
pūtakratorai ca. aikāra ādeśo nanu pratyayaḥ, uttarasūtre udāttagrahaṇāt. natviti.
anyathā `lāghavante iti madhyodātto vṛṣākapiśabda udāttatvaṃ prayojayati, agnyādiṣu
triṣu `sthāne'ntaratamaḥ'ityeva siddha'miti vṛttyādigranthā virudhyeranniti
bhāvaḥ.
Tattvabodhinī2:
pūtakratorai ca 439, 4.1.36 pūtakratorai ca. aikāra ādeśo nanu pratyayaḥ, uttara
See More
pūtakratorai ca 439, 4.1.36 pūtakratorai ca. aikāra ādeśo nanu pratyayaḥ, uttarasūtre udāttagrahaṇāt. natviti. anyathā "lāghavante iti madhyodātto vṛṣākapiśabda udāttatvaṃ prayojayati, agnyādiṣu triṣu "sthāne'ntaratamaḥ"ityeva siddha"miti vṛttyādigranthā virudhyeranniti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents