Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संख्याऽव्ययादेर्ङीप्‌ saṃkhyā'vyayāderṅīp‌
Individual Word Components: saṃkhyā'vyayādeḥ ṅīp
Sūtra with anuvṛtti words: saṃkhyā'vyayādeḥ ṅīp pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), anupasarjanāt (4.1.14), bahuvrīheḥ (4.1.25), ūdhasaḥ (4.1.25)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.14 (1anupasarjanāt)

Description:

The affix ((ṅīp)) comes in the feminine, after a Bahuvrûhi compound ending in 'âdhas', beginning with a Numeral or an Indeclinable. Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1] ṄīP is introduced [after 3.1.2 a nominal stem 1 constituting a Bahuvrīhí compound ending in 1.1.72 the nominal stem 1 ūdhas- 25] co-occurring with numerals (saṁkhyā) or indeclinables (ávyaya) as prior members (ādé-ḥ)[to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.14, 4.1.25


Commentaries:

Kāśikāvṛttī1: pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayādeśca bahuvrīherūdhaabnt   See More

Kāśikāvṛttī2: saṅkhyāvyayāderṅīp 4.1.26 pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayād   See More

Nyāsa2: saṃkhyāvyayāderṅīp. , 4.1.26 "dvyūghnī"ityādi. dve ūdhasī asḥ. tṇy   See More

Bālamanoramā1: saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstriyāṃ ṅīp syādityarthaḥ. ṅīṣo'pav Sū #479   See More

Bālamanoramā2: saṅkhyā'vyayāderṅīp 479, 4.1.26 saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstri   See More

Tattvabodhinī1: saṅkhyā'vyayā. ādigrahaṇatpadāntaravyavadhāne'pi syādeva, dvividhondhī. Sū #432

Tattvabodhinī2: saṅkhyā'vyayāderṅīp 432, 4.1.26 saṅkhyā'vyayā. ādigrahaṇatpadāntaravyavadhāne'pi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions