Kāśikāvṛttī1: pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayādeśca
bahuvrīherūdhasśabdānt See More
pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayādeśca
bahuvrīherūdhasśabdāntād ṅīp pratyayo bhavati. saṅkhyādeḥ tāvat dvyūdhnī.
tryūdhnī. avyayādeḥ atyūdhnī. nirūdhnī. ādigrahaṇaṃ kim? dvividhodhnī,
trividhodhnī ityatra api yathā syāt.
Kāśikāvṛttī2: saṅkhyāvyayāderṅīp 4.1.26 pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayād See More
saṅkhyāvyayāderṅīp 4.1.26 pūrveṇa ṅīṣi prāpte ṅīb vadhīyate. saṅkhyādeḥ avyayādeśca bahuvrīherūdhasśabdāntād ṅīp pratyayo bhavati. saṅkhyādeḥ tāvat dvyūdhnī. tryūdhnī. avyayādeḥ atyūdhnī. nirūdhnī. ādigrahaṇaṃ kim? dvividhodhnī, trividhodhnī ityatra api yathā syāt.
Nyāsa2: saṃkhyāvyayāderṅīp. , 4.1.26 "dvyūghnī"ityādi. dve ūdhasī asyāḥ. trīṇy See More
saṃkhyāvyayāderṅīp. , 4.1.26 "dvyūghnī"ityādi. dve ūdhasī asyāḥ. trīṇyūdhāṃsyasyāḥ.abigatamūdho'syāḥ.nirgatamūdho'syā iti vigrahaḥ.
"ādigrahaṇaṃ kim" iti. evaṃ manyate-- saṃkhyāvyayābhyāmityeva vaktavyam, "bahuvrīherūdhasaḥ" (4.1.25) iti hi vatrtate,, tatraivamabhisambandhaḥ kariṣyate--- saṃkhyāvyayābhyāmuttaro ya ūdhaḥśabdastadantābahuvrīherṅībbhavatīti, tathā ca niṣpalamādigrahaṇam, vināpi tena siddhatvāditi. "dvividhoghnī" ityādi. yadyādigrahaṇaṃ na kriyeta tadā "saṃkhyāvyayābhyām" iti pañcamīnirdeśāt saṃkhyāyā anantaro ya ūdhaḥśabdastadantādeva syāt. yatra tu vyavadhānaṃ tatra tu na syāt, ādigrahaṇāttu tatrāpi bhavati. dvividhamūdho yasyā iti vigrahaḥ. atrādigrahaṇe sati vidhaśabdena vyavadhāne'pi bhavati॥
Bālamanoramā1: saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstriyāṃ ṅīp
syādityarthaḥ. ṅīṣo'pav Sū #479 See More
saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstriyāṃ ṅīp
syādityarthaḥ. ṅīṣo'pavāda iti. `bahuvrīherūdhaso ṅī'ṣityasyāpavāda ityarthaḥ. svare
viśeṣaḥ. saṅkhyāderudāharati–dvyūdhnīti. dve ūdhasī yasyā iti vigrahaḥ.
bahuvrīherityeveti. `bahuvrīhe'rityanuvartate evetyarthaḥ. ūdho'tikrānteti.
`atyādayaḥ krāntādyarthe dvitīyayā' iti samāsasya abahuvrīhitvānna ṅīp. ata eva
nānaṅ, nāpi ṅīṣ.
Bālamanoramā2: saṅkhyā'vyayāderṅīp 479, 4.1.26 saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstri See More
saṅkhyā'vyayāderṅīp 479, 4.1.26 saṅkhyāvyayāderṅīp. saṅkhyāvyayāderūdho'ntātstriyāṃ ṅīp syādityarthaḥ. ṅīṣo'pavāda iti. "bahuvrīherūdhaso ṅī"ṣityasyāpavāda ityarthaḥ. svare viśeṣaḥ. saṅkhyāderudāharati--dvyūdhnīti. dve ūdhasī yasyā iti vigrahaḥ. bahuvrīherityeveti. "bahuvrīhe"rityanuvartate evetyarthaḥ. ūdho'tikrānteti. "atyādayaḥ krāntādyarthe dvitīyayā" iti samāsasya abahuvrīhitvānna ṅīp. ata eva nānaṅ, nāpi ṅīṣ.
Tattvabodhinī1: saṅkhyā'vyayā. ādigrahaṇatpadāntaravyavadhāne'pi syādeva, dvividhondhī. Sū #432
Tattvabodhinī2: saṅkhyā'vyayāderṅīp 432, 4.1.26 saṅkhyā'vyayā. ādigrahaṇatpadāntaravyavadhāne'pi See More
saṅkhyā'vyayāderṅīp 432, 4.1.26 saṅkhyā'vyayā. ādigrahaṇatpadāntaravyavadhāne'pi syādeva, dvividhondhī.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents