Grammatical Sūtra: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि aparimāṇabistācitakambalyebhyo na taddhitaluki
Individual Word Components: aparimāṇabistācitakambalyebhyaḥ na taddhitaluki Sūtra with anuvṛtti words: aparimāṇabistācitakambalyebhyaḥ na taddhitaluki pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), striyām (4.1.3 ), ṅīp (4.1.5 ), anupasarjanāt (4.1.14 ), dvigoḥ (4.1.21 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 4.1.14 (1anupasarjanāt)
Description:
The affix ((ṅīp)) is not employed, when a Taddhita affix is elided, after a Dvigu compound ending in a word not denoting a mass or measure; or in 'bista', 'âchita'; and 'kambalya'. Source: Aṣṭādhyāyī 2.0
[The affix 3.1.1 ṄīP 5] is not (ná) introduced [after 3.1.2 a nominal stem 1 consisting of a Dvigú (compound) 21] not [ending in 1.1.72 ] a word denoting a measure (parimāṇa) or [ending in 1.1.72 ] °-bistá-, °-ā-cita-, and °-kambl-yá-, when there is a replacement by luk (0̸) of a taddhitá (5.1.28) affix [to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : pūrveṇa ṅīp prāptaḥ pratiṣidhyate. aparimāṇāntāt dvigoḥ
bistā'citakambal yā nt āc c See More
pūrveṇa ṅīp prāptaḥ pratiṣidhyate. aparimāṇāntāt dvigoḥ
bistā'citakambalyāntāc ca taddhitaluki sati ṅīp pratyayo na bhavati. bastādīnāṃ
parimāṇārthaṃ grahaṇam. sarvato mānaṃ parimāṇam. aparimāṇāntāt tāvat pañcabhiraśvaiḥ
krītā pañcāśvā. daśāśvā. kālaḥ ca saṅkhyā na parimāṇam. dvivarṣā trivarṣā.
dvābhyāṃ śatābhyāṃ krītā dviśatā. triśatā. bistādibhyaḥ dvibastā. tribastā.
dvyācitā. tryācitā. dvikambalyā. trikambalyā. aparimāṇa iti kim?
dvyāḍhakī. tryāḍhakī. taddhitaluki iti kim? samāhāre pañcāśvī. daśāśvī.
Kāśikāvṛttī2 : aparimāṇabistā'citakambalyebhyo na taddhitaluki 4.1.22 pūrveṇa ṅīp prāp ta ḥ pr at See More
aparimāṇabistā'citakambalyebhyo na taddhitaluki 4.1.22 pūrveṇa ṅīp prāptaḥ pratiṣidhyate. aparimāṇāntāt dvigoḥ bistā'citakambalyāntāc ca taddhitaluki sati ṅīp pratyayo na bhavati. bastādīnāṃ parimāṇārthaṃ grahaṇam. sarvato mānaṃ parimāṇam. aparimāṇāntāt tāvat pañcabhiraśvaiḥ krītā pañcāśvā. daśāśvā. kālaḥ ca saṅkhyā na parimāṇam. dvivarṣā trivarṣā. dvābhyāṃ śatābhyāṃ krītā dviśatā. triśatā. bistādibhyaḥ dvibastā. tribastā. dvyācitā. tryācitā. dvikambalyā. trikambalyā. aparimāṇa iti kim? dvyāḍhakī. tryāḍhakī. taddhitaluki iti kim? samāhāre pañcāśvī. daśāśvī.
Nyāsa2 : aparimāṇavistācitakambalyebhyo na taddhitaluki. , 4.1.22 "taddhital uk i sa ti See More
aparimāṇavistācitakambalyebhyo na taddhitaluki. , 4.1.22 "taddhitaluki sati"iti. etena "taddhitaluki" ityeṣā viṣayasaptamīti darśayati. parasaptamītyeṣānopapadyate;luko'bhāvarūpatvāt, abhāve ca paurvāparyābhāvāt. "sarvato mānaṃ parimāṇam" iti. pariśabdaḥ sarvato bhāve. sarvata ārohataḥ pariṇāhataśca mīyate = paricchadyate yena tatparimāṇam- prasthādiḥ.
"pañcā()āā" iti. taddhitārthe dviguḥ, "tena krītam" 5.1.36 ityārhīyaṣṭhak, "adhyarthapūrvāddvigorluk"5.1.28. "kālaḥ saṃkhyā ca na parimāṇam" iti. na hi tābhyāmārohataḥ pariṇāhataśca mīyate. jñāpakācca na tayoḥ parimāṇatvamavasīyate. yadayaṃ "parimāṇāntasyāsaṃjñāśāṇayoḥ" 7.3.17 iti siddhāyāmuttarapadavṛddhau "saṃkhyāyāḥ saṃvatsarasaṃkhyasya ca"7.3.15 iti saṃkhyāsaṃvatsaragrahaṇaṃ karoti, tajjñāpayati--kālaḥ saṃkhyā ca na parimāṇaṃ bhavatīti. vistādi ca parimāṇaviśeṣa eva grahītavyaḥ. ato vṛttigranthaḥ-- parimāṇārthaṃ grahaṇamiti. kāṇḍasya vā parimāṇatve tūttarasūtreṇa niyamārthatā na virudhyate. yadyevaṃ "kālāḥ parimāṇinā" (2.2.5) ityatra sāmathryāt parimāṇavacanāḥ kālaśabdāḥ samasyanta iti yaduktaṃ tadvirudhyate? nāsti virodhaḥ; upacāreṇa tathānyatra parimāṇivācinā subantenābhidhānāt. iha hi mukhyaṃ kālasya parimāṇatve niṣidhyate. tatra hraupacārikaṃ kālasya parimāṇatvamāśritya parimāṇavacanāḥ kālaśabdā ityuktam-- kālāḥ parimāṇaneti brāuvatā. parimāṇavacanatvaṃ kālaśabdānāmupayuktaṃ bhavati,na hi tena vinā parimāṇāpekṣayottarapadasya parimāṇivyapadeśa upapadyate. na ca kālasya mukhyaṃ parimāṇatvamasti. ataḥ sāmathryādaupacārikaṃ parimāṇatvamāśritamiti gamyate. upacārasya hetuḥ paricchedasya hetutvamātram, parimāṇasya sādhamryam. kālo hi māsādirjātādisamabandhinīmādityagatiṃ gamayatīti bhavati paricchedasya hetuḥ. ataḥ parimāṇasādhamryādupapadyate, tatra ca parimāṇopacāraḥ. "dvivarṣā, trivirṣā" iti. dve varṣe bhūteti "samadhīṣṭo bhṛto bhūto bhāvī" 5.1.79 ityanena vihitasya ṭhakaḥ "varṣālluk" 5.1.87iti luk pākṣikaḥ. cittavattve tu pratyayārthasya vivakṣite "cittavati nityam" 5.1.88 iti nityameva luk. dve varṣe pramāṇamasyā iti "pramāṇe lo dvigornityam" (vā.558,559) iti nityameva luk. "dviśatā, triśatā" iti. dvābhyāṃ śatābhyāṃ krīteti "paṇapādamāṣasaśatādyat" 5.1.34) iti yati prāpte "śāṇādvā" (5.1.35) ityatropasaṃkhyānam-- "śatācceti vaktavyam"(vā. 510) iti. tena śatasaśabdāt pakṣe "saṃkhyāyā atiśadantāyāḥ kan" 5.1.22 iti kan,tasya pūrvavalluk.
"dvivistā"iti. dvau bistau pacati. "sambhavatyavaharati pacati" 5.1.51 ityanenārhīyaṣṭhak, tasya pūrvavalluk. dvāvācitau pacati "dvyācitā". "āḍhakācitapātrātsakho'nyatarasyām" 5.1.52 iti vatrtamāne "dvigoḥ ṣṭhaṃśca" 5.1.53 iti ṣṭhan, tasya pūrvalluk. dvābhyāṃ kambalyābhyāṃ krītā "dvikambalyā". "tena krītam" 5.1.36 iti ṭhak,tadvadeva. luk.
"dvyāḍhakī" iti. dvāvāḍhakau pacati. "āḍhakācitapātrātkho'nyatarasyām" 5.1.52 iti vatrtamāne "dvigoḥ ṣṭhaṃśca" 5.1.53 itipakṣe ṣṭhan, tasyā luk. "pañcā()āī" iti. pūrvavat samāhāre dviguḥ.
ihemau dvaupratiṣedhāvucyete, tatraikaḥ śakyamakarttum. katham? evaṃ sūtranyāsaḥ kariṣyate-- parimāṇāntātaddhitalukīti. pūrveṇaiva siddhe niyamārthametat-- parimāṇāntādeva taddhitaluki ṅībbhavati, nānyasmāt. tena dvyāḍhakītyādāveva bhavati, na pañcā()otyādau;tato vistācitakambalyebhyo na taddhitalukītyanuvatrtate,bistādibhyaḥ parimāṇebhyo'pi taddhitaluki ṅībna bhavatīti? naivaṃ śakyam; viparīto'pi niyamaḥ sambhāvyeta--parimāṇāntāt taddhitalukyevana bhavati, nānyatreti. tataśca dvayoḥ kuḍavayoḥ samāhāro dvikuḍavīttra na syāt. tasmādyathānyāsamevāstu॥
Bālamanoramā1 : tadāha-aparimāṇāntādityādinā. aparimāṇāntamudāharati-pañcabhiriti. tadd hi ta lu ka Sū #474 See More
tadāha-aparimāṇāntādityādinā. aparimāṇāntamudāharati-pañcabhiriti. taddhitalukaṃ
darśayati-ārhīyaṣṭhak, adhyardheti lugiti. pañcabhira\ufffdauḥ krīteti vigrahe
`taddhitārtha' iti dviguḥ. `ārhādagopucchasaṅkhyāparimāṇāṭṭha'gityadhikāre `tena
krīta'miti ṭhak, `adhyardhapūrvāddvigorlugasaṃjñāyā'miti tasya luk. atra
`dvigoḥ' iti ṅīp na bhavati, aparimāṇāntadvigutvāt. nanvatra `dvigo'riti
prāptaṅībniṣedhe'pi `ṭiḍḍhāṇa'ñiti ṭhagnimittako ṅīb durvāraḥ. dvābhyāṃ
śatābhyāṃ krītā dviśatetyatra `saṅkhyāyā atiśadantāyāḥ' iti kanaḥ `adhyardhe'ti
luki `aparimāṇe'ti niṣedhasya caritārthatvāditi cetsatyam, `ṭiḍḍhāṇa'ñityatra
pratyāsattyā ṭiḍḍhāṇañādīnāṃ yo.ñakārastadantamiti vivakṣitam.
pañcā\ufffdāśabdaścāyaṃ ṭhagavayavākārānto na bhavatīti na doṣaḥ. naca pratyayalakṣaṇena
ṭhagavayavākārāntatvaṃ śaṅkyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāt. vistādiśabdānāṃ tu
parimāṇaviśeṣavācitvāt `aparimāṇe'tyanenā'prāpteḥ pṛthagupādānam. dvau
bistāviti. `suvarṇabistau hemno'kṣe' ityamaraḥ. `guñjāḥ pañca-ādyamāṣakaḥ. te
ṣoḍaśa akṣa iti ca. guñjāpañcakaṃ māṣaparima#āṇam. māṣaṣoḍaśakam akṣaparimāṇam, tacca
aśītiguñjātmakam tasmin hemaviṣaye akṣaparimāṇe suvarṇabistaśabdāvityarthaḥ. dvau
bistau pacatīti vigrahe `taddhitārtha' iti dviguḥ. `sambhavatyavaharatipacatī'ti ṭhak, tasya
`adhyardhe' ti luk. `dvigo'riti ṅīpi pritaṣiddhe sati ṭāpi-`dvibistā mūṣā'.
dvibista parimāṇakahiraṇyaṃ dvāvayatītyarthaḥ. paciriha drāvaṇe draṣṭavyaḥ.
dvyāciteti. `ācito daśa bhārāḥ' ityamaraḥ. `tulā striyāṃ palaśataṃ bhāraḥ
syādiṃ?vaśatiḥ pumā'niti ca. dvāvācitau vahatītyarthe
`āḍhakāciḍhapātrātkho'nyatarasyām'dvigoṣṭhaṃ śca' iti khaṭhanorabhāve prāgvatīyaṣṭhañ.
`adhyardhe'ti tasya luk. anena `dvigoḥ' iti ṅīpi niṣiddhe ṭāpi-`dvyācitā
śakaṭī'. dvikambalyeti. kambalasya prakṛtibhūtaṃ dravyaṃ kambalyam ūrṇāpalaśataṃ.
`tadarthaṃ vikṛteḥ prakṛtau' ityarthe `kambalācca saṃjñāyā'miti yat. dvābhyāṃ
kambalyābyāṃ krīteti vigrahe `tena krīta'miti ṭhañaḥ `adhyarddhe'ti luk,
`dvigo'riti ṅīpi anena pratiṣidhde ṭāp. nanvatra. `na tadditalukī'tyevāstu.
tāvataiva pañcabhira\ufffdauḥ krītā pañcā\ufffdoti siddheḥ `aparimāṇe'ti māstu. evaṃca
dvibistā dvyācitā dvikambalyetyapi siddhe vistādigrahaṇamapi māstvityata
āha–parimāṇāntāttviti. `guñjāḥ pañca tu māṣaḥ syātte suvarṇastu ṣoḍaśa. palaṃ
suvarṇāścatvāraḥ pañca vāpi prakīrtitam॥ paladvayaṃ tu prasṛtaṃ dviguṇaṃ kuḍavaṃ
matam. caturbhiḥ kuḍavaiḥ prasthaḥ prasthāścatvāra āḍhakaḥ॥ ' iti smṛtiḥ. dvāvāḍhakau
pacatīti vigrahe `āḍhakācitapātrātkho'nyatarasyāṃ'`dvigoṣṭhaṃśce'ti khaṭhanorabhāve
prāgvatīyaṣṭhañ. `adhyardhe'ti luk. `dvigoḥ' iti ṅīp. dvyāḍhakīti rūpam. `na
taddhitalukī'tyevāvatyevokte'trāpi ṅīpo niṣedhaḥ syāt. ato'parimāṇānna
taddhitalukīti vaktavyam. tāvatyukte dvibistetyādau parimāṇatvānṅībniṣedho na
syāt. ato bistādigrahaṇamapīti.
Bālamanoramā2 : aparimāṇabistācitakambalyebhyo na taddhitaluki 474, 4.1.22 tadāha-aparim āṇ ān tā di See More
aparimāṇabistācitakambalyebhyo na taddhitaluki 474, 4.1.22 tadāha-aparimāṇāntādityādinā. aparimāṇāntamudāharati-pañcabhiriti. taddhitalukaṃ darśayati-ārhīyaṣṭhak, adhyardheti lugiti. pañcabhira()auḥ krīteti vigrahe "taddhitārtha" iti dviguḥ. "ārhādagopucchasaṅkhyāparimāṇāṭṭha"gityadhikāre "tena krīta"miti ṭhak, "adhyardhapūrvāddvigorlugasaṃjñāyā"miti tasya luk. atra "dvigoḥ" iti ṅīp na bhavati, aparimāṇāntadvigutvāt. nanvatra "dvigo"riti prāptaṅībniṣedhe'pi "ṭiḍḍhāṇa"ñiti ṭhagnimittako ṅīb durvāraḥ. dvābhyāṃ śatābhyāṃ krītā dviśatetyatra "saṅkhyāyā atiśadantāyāḥ" iti kanaḥ "adhyardhe"ti luki "aparimāṇe"ti niṣedhasya caritārthatvāditi cetsatyam, "ṭiḍḍhāṇa"ñityatra pratyāsattyā ṭiḍḍhāṇañādīnāṃ yo.ñakārastadantamiti vivakṣitam. pañcā()āśabdaścāyaṃ ṭhagavayavākārānto na bhavatīti na doṣaḥ. naca pratyayalakṣaṇena ṭhagavayavākārāntatvaṃ śaṅkyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāt. vistādiśabdānāṃ tu parimāṇaviśeṣavācitvāt "aparimāṇe"tyanenā'prāpteḥ pṛthagupādānam. dvau bistāviti. "suvarṇabistau hemno'kṣe" ityamaraḥ. "guñjāḥ pañca-ādyamāṣakaḥ. te ṣoḍaśa akṣa iti ca. guñjāpañcakaṃ māṣaparima#āṇam. māṣaṣoḍaśakam akṣaparimāṇam, tacca aśītiguñjātmakam tasmin hemaviṣaye akṣaparimāṇe suvarṇabistaśabdāvityarthaḥ. dvau bistau pacatīti vigrahe "taddhitārtha" iti dviguḥ. "sambhavatyavaharatipacatī"ti ṭhak, tasya "adhyardhe" ti luk. "dvigo"riti ṅīpi pritaṣiddhe sati ṭāpi-"dvibistā mūṣā". dvibista parimāṇakahiraṇyaṃ dvāvayatītyarthaḥ. paciriha drāvaṇe draṣṭavyaḥ. dvyāciteti. "ācito daśa bhārāḥ" ityamaraḥ. "tulā striyāṃ palaśataṃ bhāraḥ syādiṃ()vaśatiḥ pumā"niti ca. dvāvācitau vahatītyarthe "āḍhakāciḍhapātrātkho'nyatarasyām"dvigoṣṭhaṃ śca" iti khaṭhanorabhāve prāgvatīyaṣṭhañ. "adhyardhe"ti tasya luk. anena "dvigoḥ" iti ṅīpi niṣiddhe ṭāpi-"dvyācitā śakaṭī". dvikambalyeti. kambalasya prakṛtibhūtaṃ dravyaṃ kambalyam ūrṇāpalaśataṃ. "tadarthaṃ vikṛteḥ prakṛtau" ityarthe "kambalācca saṃjñāyā"miti yat. dvābhyāṃ kambalyābyāṃ krīteti vigrahe "tena krīta"miti ṭhañaḥ "adhyarddhe"ti luk, "dvigo"riti ṅīpi anena pratiṣidhde ṭāp. nanvatra. "na tadditalukī"tyevāstu. tāvataiva pañcabhira()auḥ krītā pañcā()oti siddheḥ "aparimāṇe"ti māstu. evaṃca dvibistā dvyācitā dvikambalyetyapi siddhe vistādigrahaṇamapi māstvityata āha--parimāṇāntāttviti. "guñjāḥ pañca tu māṣaḥ syātte suvarṇastu ṣoḍaśa. palaṃ suvarṇāścatvāraḥ pañca vāpi prakīrtitam॥ paladvayaṃ tu prasṛtaṃ dviguṇaṃ kuḍavaṃ matam. caturbhiḥ kuḍavaiḥ prasthaḥ prasthāścatvāra āḍhakaḥ॥ " iti smṛtiḥ. dvāvāḍhakau pacatīti vigrahe "āḍhakācitapātrātkho'nyatarasyāṃ""dvigoṣṭhaṃśce"ti khaṭhanorabhāve prāgvatīyaṣṭhañ. "adhyardhe"ti luk. "dvigoḥ" iti ṅīp. dvyāḍhakīti rūpam. "na taddhitalukī"tyevāvatyevokte'trāpi ṅīpo niṣedhaḥ syāt. ato'parimāṇānna taddhitalukīti vaktavyam. tāvatyukte dvibistetyādau parimāṇatvānṅībniṣedho na syāt. ato bistādigrahaṇamapīti.
Tattvabodhinī1 : pañcā\ufffdoti. nanvatra `dvigo'riti ṅībmābhūt, ṭhagantatvāttu syā de va . na Sū #427 See More
pañcā\ufffdoti. nanvatra `dvigo'riti ṅībmābhūt, ṭhagantatvāttu syādeva. na ca
`aparimāṇe'ti niṣedhasyaniravakāśateti vācyam, pañcānāmajānāṃ nimittaṃ dhanapatisaṃyuktiḥ
`pañcājā' `pañcoṣṭre'tyādausāvakāśatvāt. tatra hi `goddyaco'saṅkhye'ti
yatpratyayasya `adhyardhapūrve'tyādinā lugiti cedatrāhuḥ–`ṭhako yo'kāra' iti
vyākhyānāṭṭhagantalakṣaṇo ṅībneti. dvibisteti. `suvarṇabistau
hemno'kṣe'ityamaraḥ. `ācito daśa bhārāḥ syuḥ'. dvikambalyeti. dvābhyāṃ
kambalyābhyāṃ krītā. kambalyam—ūrṇāpalaśatam. `kambalācca saṃjñāyā'miti yat.
tataḥ krītārthasya ṭhaño luk. hraḍhakīti. dvāvāḍhakau pacatīti vigrahe
`āḍhakācitapātrātkho'nyatarasyām', `dvigoṣṭhaṃśce'ti khaṭhanau vihitau, tābhyāṃ mukte
prāgvatīyaṣṭhañ. tasya `adhyarddhe'ti luk. etena `ddyācitā'vyākhyātā.
syādetat—`kāṇḍāntā'dityuttarasūtre `paritaḥ sarvato yena mīyate tat–
parimāṇamāḍhakakuḍavādi, na tu paricchedakamātra'miti manoramāyāṃ sthitam. tathā
cā'parimāṇatvādeva siddhe bistādigrahaṇamiha vyarthaṃ syāt. atrāhuḥ–`unmānasya
niṣede bistādīnāmeve'ti niyamārtaṃ tadgrahaṇaṃ, tena
`dvikārṣāpaṇī'`ddyakṣī'tyādī sidhyatīti.
Tattvabodhinī2 : aparimāṇabistācitakambalyebhyo na taddhitaluki 427, 4.1.22 pañcā()oti. n an va tr a See More
aparimāṇabistācitakambalyebhyo na taddhitaluki 427, 4.1.22 pañcā()oti. nanvatra "dvigo"riti ṅībmābhūt, ṭhagantatvāttu syādeva. na ca "aparimāṇe"ti niṣedhasyaniravakāśateti vācyam, pañcānāmajānāṃ nimittaṃ dhanapatisaṃyuktiḥ "pañcājā" "pañcoṣṭre"tyādausāvakāśatvāt. tatra hi "goddyaco'saṅkhye"ti yatpratyayasya "adhyardhapūrve"tyādinā lugiti cedatrāhuḥ--"ṭhako yo'kāra" iti vyākhyānāṭṭhagantalakṣaṇo ṅībneti. dvibisteti. "suvarṇabistau hemno'kṣe"ityamaraḥ. "ācito daśa bhārāḥ syuḥ". dvikambalyeti. dvābhyāṃ kambalyābhyāṃ krītā. kambalyam---ūrṇāpalaśatam. "kambalācca saṃjñāyā"miti yat. tataḥ krītārthasya ṭhaño luk. hraḍhakīti. dvāvāḍhakau pacatīti vigrahe "āḍhakācitapātrātkho'nyatarasyām", "dvigoṣṭhaṃśce"ti khaṭhanau vihitau, tābhyāṃ mukte prāgvatīyaṣṭhañ. tasya "adhyarddhe"ti luk. etena "ddyācitā"vyākhyātā. syādetat---"kāṇḍāntā"dityuttarasūtre "paritaḥ sarvato yena mīyate tat--parimāṇamāḍhakakuḍavādi, na tu paricchedakamātra"miti manoramāyāṃ sthitam. tathā cā'parimāṇatvādeva siddhe bistādigrahaṇamiha vyarthaṃ syāt. atrāhuḥ--"unmānasya niṣede bistādīnāmeve"ti niyamārtaṃ tadgrahaṇaṃ, tena "dvikārṣāpaṇī""ddyakṣī"tyādī sidhyatīti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications