Kāśikāvṛttī1: kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi yat prātipadikaṃ śrutyā v See More
kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi yat prātipadikaṃ śrutyā vartate tataḥ
striyāṃ ṅīp pratyayo bhavati. kumārī. kiśorī. barkarī. prathame iti kin? sthavirā.
vṛddhā. ataḥ ityeva, śiśuḥ. vayasyacarama iti vaktavyam. vadhūṭī. ciraṇṭī.
dvitīyavayovacanāvetau. prāptayauvanā strī abhidhīyate. kathaṃ kanyā? kanyāyāḥ kanīna ca
4-1-116 iti jñāpakāt. uttānaśayā, lohitapādikā iti? naitāḥ vayaḥśrutayaḥ.
Kāśikāvṛttī2: vayasi prathame 4.1.20 kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi y See More
vayasi prathame 4.1.20 kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi yat prātipadikaṃ śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati. kumārī. kiśorī. barkarī. prathame iti kin? sthavirā. vṛddhā. ataḥ ityeva, śiśuḥ. vayasyacarama iti vaktavyam. vadhūṭī. ciraṇṭī. dvitīyavayovacanāvetau. prāptayauvanā strī abhidhīyate. kathaṃ kanyā? kanyāyāḥ kanīna ca 4.1.116 iti jñāpakāt. uttānaśayā, lohitapādikā iti? naitāḥ vayaḥśrutayaḥ.
Nyāsa2: vayasi prathame. , 4.1.20 "yauvanādiḥ" iti. ādiśabdo vṛddhatvādyupasaṃ See More
vayasi prathame. , 4.1.20 "yauvanādiḥ" iti. ādiśabdo vṛddhatvādyupasaṃgrahārthaṃ iti. "śrutyā vatrtate" iti. yat prātipadikaṃ śravaṇamātreṇaiva prakaraṇādyanapekṣaṃ prathamaṃ vayaḥ pratyāyayati tadatra śrutyā vatrtate. "kumārī" iti. nanu ca nāyaṃ kumārīśabdaḥ prathame vayasi vatrtate, kva tarhi? puṃyogābhāve, tathā hi vṛddhāyāmapi hi prayujyate-- vṛddhā kumārīti? naitadasti;kumārīśabdo hi prathama eva vayasi rūḍhaḥ. yastu vṛddhāyāmapi tasya prayogastatra kumārīsādhamryāt, na tu puṃyogābhāvāt. bhavati hi tāddhamryāt tācchabdyam, yathā --#ṛ- gaurvāhīka iti.
"vayasyacarame" iti. acarame = anantye ṅībbhavatītyetadartharūpamasya sūtrasya vyākhyānamityarthaḥ. tetredaṃ vyākhyānam-- prathamavayograhaṇamihācaramasya vayasa upalakṣaṇam, tenānyatrāpyacarame vayasi ṅībbhavatīti. kiṃ punaḥ kāraṇaṃ prathama eva vayasi gṛhramāṇe na sidhyati, yenaivaṃ sūtrārtho vyākhyeyaḥ? ityāha-- "dvitīyavayovacanāvetau" ityādi. iha keciccatvāri vayāṃsīcchanti --kaumāra yauvana madhyatva vṛddhatvāni. tathā cāhuḥ--
"prathame vayasi nādhītaṃ dvitīye nārjitaṃ dhanam.
tṛtīye na tapastaptaṃ caturthaṃ kiṃ kariṣyati॥ iti.
anye trīṇīcchanti--kaumārayauvanasthāvirāṇi. tathā cāhuḥ--
pitā rakṣatikaumāre bhatrtā rakṣati yauvane,
putrastu sthāvire bhāve na strī svātantryamarhati॥iti.
kecidbālyamadhyatvavṛddhatvānīti trīṇīcchanti.tathā cāhuḥ--
āṣoḍaśādbhavedbālo yāvat kṣīrānnavatrtakaḥ.
madhyamaḥ saptatiryāvat parato vṛddha ucyate॥ iti.
eteṣu sarveṣu yauvanaṃ dvitīyaṃ vayo bhavati. nanu prathamavayovacanau tu vadhūṭīciraṇṭīśabdāvityato na prāpnoti, tasmādacaramasya vayasa ihopalakṣaṇaṃ prathamaṃ vaya iti vyākhyeyamiti kecit.
yastu manyate "kecittu dve eva vayasī icchantīti, yāvatyo buddhimatyo'vasthāstāḥ sarvā rāśīkṛtya prathamaṃ vayo vyavasthāpyate, yāstvapacayavatyo'vasthāstāḥ sarvā rāśīkṛtya dvitīyaṃ vayaḥ. tathā coktam-- "vadrdhate yāvadannena tāvadvardhitavyaṃ paścadapāyena yokṣyate"iti,etadeva darśanamāśrityaitat sūtraṃ praṇītam. iti. tena vadhūṭī, ciraṇṭītyatrāpi ṅībbhavatīti tena dvitīyavayovacanāvetau. prāptayauvanā stryabhidhīyata ityasya granthasyāvirodhāya yatitavyam. na hrasmindarśane yauvanaṃ dvitīye vayasyantarbhavati;yauvanāvasthā vṛddhimatītvāt.
atha kathamuttānaśayālohitapādiketi, yāvatā bālyamatra gamyate, bālaiva hruttānaśayā lohitapādikā bhavati, tasmādbhavitavyameva ṅīpetyata āha-- "naitā vayaḥ śrutayaḥ" iti. naite vayovacanāḥ śabdā ityarthaḥ. iha tāvaduttānaśayeti prātipadikaśravaṇamātreṇa kriyākārakasambandhamātraṃ pratīyate-- uttānā śeta ityuttānaśayā. "harateranudyamane'c" 3.2.9 ityato'jgrahaṇe'nuvatrtamāne "adhikaraṇe śeteḥ" 3.2.15 ityatrottānādiṣu karttuṣvityupasaṃkhyānādac,"striyāḥ puṃvat"6.3.33 iti puṃvadbhāvaḥ. sarvaivottānā śete, ucyate cedamuttānaśayeti;tatra niyamo gamyate. anyathā śāyitumasāmathryāduttānaiva yā sete sottānaśayeti gamyeti. avagate'pyasminniyame sandeha eva-- kimasau bālā? vṛddhā vā? iti. vṛddhā'pi hi kadācidanyathā śayitumaśaktā syāt, uttānaiva ca śete. tasmādyadottānaiva śeta iti niyamapratītirbhavati, vṛddhatvābhāvaśca kutaścitaprakaraṇāderavasito bhavati, tadā bālyaṃ gamyate. "lohitapādikā"iti. atrāpi lohitau pādāvasyā ityanyapadārthamātraṃ tāvat tacchabdāt pratīyate. yadā tu prakaraṇādinā svabhāvata evāsyā raktau pādau nālaktakarasādineti pratītirbhavati tadā bāleti gamyate. itiśabdaḥ prakārārthaḥ. evamprakārā naitā vayaḥ śrutaya ityarthaḥ. kathaṃ bālā, vatseti? ajāditvāṭṭābbhaviṣyati. nanu vacanasāmathryādanena ṅībapi prāpnoti? naitadasti;tasyānyatra kumārī, kiśorītyādau caritārthatvāt॥
Laghusiddhāntakaumudī1: prathamavayovācino'dantāt striyāṃ ṅīpsyāt. kumārī.. Sū #1259
Laghusiddhāntakaumudī2: vayasi prathame 1259, 4.1.20 prathamavayovācino'dantāt striyāṃ ṅīpsyāt. kumārī॥
Bālamanoramā1: vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ. tacca kaumāraṃ yauvanaṃ vā Sū #472 See More
vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ. tacca kaumāraṃ yauvanaṃ vārdhakaṃ
ceti tridhā. `pitā rakṣati kaumāre bhartā rakṣati yauvane. putrastu sthāvire bhāve na
strī svātantrayamarhati॥' iti darśanāt. caturvidhaṃ vaya ityanye. `ādye vayasi
nādhītaṃ dvitīye nārjitaṃ dhanam. tṛtīye na tapastaptaṃ caturthe kiṃ kariṣyati॥' iti
darśanāt. `prathame vayasī'tyanantaraṃ `vidyamānā'diti śeṣaḥ. `ajādyataṣṭāp' ityato'ta
ityanuvṛttena prātipadikādityadhikṛtaṃ viseṣyate. tadantavidhiḥ.
striyāmityadhikṛtam. `ṛnnebhyaḥ' ityato ṅībityanuvartate. tadāha–prathamavayovācina
ityādinā. kumārīti. aprādurbhūtayauvanetyarthaḥ. vṛddhakumārīti tu vṛddhāyāmeva
kumārītvāropādbodhyaḥ.
prathame ityapanīya acarame iti vaktavyamityarthaḥ. kimarthamityata āha–vadhūṭī ciraṇṭīti.
anayordvitīyavayovācitvādaprāptiriti bhāvaḥ. anayordvitīyavayasi aprasiddhatvādāha-
-yāvanavācināviti. bhāṣyaprāmāṇyāditi bhāvaḥ. śiśuriti. śiśuśabdasya
prathamavayovācitve'pi adantatvā'bhāvānna ṅībiti bhāvaḥ. kanyāyā neti. `ṅī'biti śeṣaḥ.
kuta ityata āha–kanyāyāḥ kanīna ceti. naca `dvivarṣā strī'tyādāvapi ṅīp śaṅkyaḥ,
śālādāvapi prayogasattvena dvivarṣetyādeḥ prathamayovācitvā'bhāvāt,
padāntarasamabhivyāhāraprakaraṇādi anapekṣyā yo vayovācī tasyaiva vivakṣitatvāt.
Bālamanoramā2: vayasi prathame 472, 4.1.20 vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ. See More
vayasi prathame 472, 4.1.20 vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ. tacca kaumāraṃ yauvanaṃ vārdhakaṃ ceti tridhā. "pitā rakṣati kaumāre bhartā rakṣati yauvane. putrastu sthāvire bhāve na strī svātantrayamarhati॥" iti darśanāt. caturvidhaṃ vaya ityanye. "ādye vayasi nādhītaṃ dvitīye nārjitaṃ dhanam. tṛtīye na tapastaptaṃ caturthe kiṃ kariṣyati॥" iti darśanāt. "prathame vayasī"tyanantaraṃ "vidyamānā"diti śeṣaḥ. "ajādyataṣṭāp" ityato'ta ityanuvṛttena prātipadikādityadhikṛtaṃ viseṣyate. tadantavidhiḥ. striyāmityadhikṛtam. "ṛnnebhyaḥ" ityato ṅībityanuvartate. tadāha--prathamavayovācina ityādinā. kumārīti. aprādurbhūtayauvanetyarthaḥ. vṛddhakumārīti tu vṛddhāyāmeva kumārītvāropādbodhyaḥ.vayasyacarama iti. caramamntyaṃ vayaḥ, tadbhinnam acaramaṃ. prathame ityapanīya acarame iti vaktavyamityarthaḥ. kimarthamityata āha--vadhūṭī ciraṇṭīti. anayordvitīyavayovācitvādaprāptiriti bhāvaḥ. anayordvitīyavayasi aprasiddhatvādāha--yāvanavācināviti. bhāṣyaprāmāṇyāditi bhāvaḥ. śiśuriti. śiśuśabdasya prathamavayovācitve'pi adantatvā'bhāvānna ṅībiti bhāvaḥ. kanyāyā neti. "ṅī"biti śeṣaḥ. kuta ityata āha--kanyāyāḥ kanīna ceti. naca "dvivarṣā strī"tyādāvapi ṅīp śaṅkyaḥ, śālādāvapi prayogasattvena dvivarṣetyādeḥ prathamayovācitvā'bhāvāt, padāntarasamabhivyāhāraprakaraṇādi anapekṣyā yo vayovācī tasyaiva vivakṣitatvāt.
Tattvabodhinī1: vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparkaraṇādikamanapekṣya śravaṇam Sū #425 See More
vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparkaraṇādikamanapekṣya śravaṇamātreṇa vayaḥ
partipādayati sa vayovācītyucyate, antaraṅgatvāt. teneha na,–uttānaśayā. lohitapādā.
iha prakaraṇādinā vayasaḥ pratītāvapi śabdādapratīteḥ. avalā'pi hi vyādhyādivaśādutānā
śete, alaktakena ca raktacaraṇā bhavati. prathameti kim?. vṛddhā. kumārīti. parthamavayovacana
evā'yaṃ śabdo na tvanūḍhatvaprayuktaḥ. puṃsyapi `kumāra'iti prayogāt.
`vṛddhakumārī'ti tu gauṇaḥ prayogaḥ.
yauvanaṃ na prathamavayaḥ, kiṃtu dvitīyamiti vārtikārambhaḥ. `upacayāpacayalakṣaṇe dve eva
vayasī' iti pakṣe yauvanasyāpi prāthamyātsūtreṇaiva sidhyatīta bodhyam. vayāṃsi
catvārītyeke. yadāhuḥ–`adye vayasi nādhītaṃ dvitīye nārjitaṃ dhanam. tṛtīye na
tapastaptaṃ caturthe kiṃ kariṣyasi'?॥ iti. trīṇītyanye. yadāhuḥ–`pitā rakṣati
kaumāre bhartā rakṣati yauvane. putrastu sthāvīre bhāve na strī
svātantryamarhati॥'iti.
Tattvabodhinī2: vayasi prathame 425, 4.1.20 vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparka See More
vayasi prathame 425, 4.1.20 vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparkaraṇādikamanapekṣya śravaṇamātreṇa vayaḥ partipādayati sa vayovācītyucyate, antaraṅgatvāt. teneha na,--uttānaśayā. lohitapādā. iha prakaraṇādinā vayasaḥ pratītāvapi śabdādapratīteḥ. avalā'pi hi vyādhyādivaśādutānā śete, alaktakena ca raktacaraṇā bhavati. prathameti kim(). vṛddhā. kumārīti. parthamavayovacana evā'yaṃ śabdo na tvanūḍhatvaprayuktaḥ. puṃsyapi "kumāra"iti prayogāt. "vṛddhakumārī"ti tu gauṇaḥ prayogaḥ. vayasyacarama iti vācyam. vayasyacarama iti. yauvanaṃ na prathamavayaḥ, kiṃtu dvitīyamiti vārtikārambhaḥ. "upacayāpacayalakṣaṇe dve eva vayasī" iti pakṣe yauvanasyāpi prāthamyātsūtreṇaiva sidhyatīta bodhyam. vayāṃsi catvārītyeke. yadāhuḥ--"adye vayasi nādhītaṃ dvitīye nārjitaṃ dhanam. tṛtīye na tapastaptaṃ caturthe kiṃ kariṣyasi"()॥ iti. trīṇītyanye. yadāhuḥ--"pitā rakṣati kaumāre bhartā rakṣati yauvane. putrastu sthāvīre bhāve na strī svātantryamarhati॥"iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents