Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वयसि प्रथमे vayasi prathame
Individual Word Components: vayasi prathame
Sūtra with anuvṛtti words: vayasi prathame pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), ṅīp (4.1.5), anupasarjanāt (4.1.14)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.14 (1anupasarjanāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix '((ṅīp))' is employed, in the feminine, after a Nominal-stem ending in ((a)) and denoting early age. Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1 ṄīP 5 is introduced after 3.1.2 a nominal stem 1] denoting the first part of life (váyas-i pratham-é `teens') [to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix ṄīP occurs to denote feminine after a non-secondary nominal stem which ends in -a and denotes the first stage of life Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.5, 4.1.14


Commentaries:

Kāśikāvṛttī1: kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi yat prātipadikaśrut v   See More

Kāśikāvṛttī2: vayasi prathame 4.1.20 kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ. prathame vayasi y   See More

Nyāsa2: vayasi prathame. , 4.1.20 "yauvanādiḥ" iti. ādiśabdo vṛddhatdyupasaṃ   See More

Laghusiddhāntakaumudī1: prathamavayovācino'dantāt striyāṃ ṅīpsyāt. kumārī.. Sū #1259

Laghusiddhāntakaumudī2: vayasi prathame 1259, 4.1.20 prathamavayovācino'dantāt striyāṃ ṅīpsyāt. kumārī

Bālamanoramā1: vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ. tacca kaumāraṃ yauvana Sū #472   See More

Bālamanoramā2: vayasi prathame 472, 4.1.20 vayasi prathame. prāṇināṃ kālakṛtāvastāviśeṣo vayaḥ.   See More

Tattvabodhinī1: vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparkaraṇādikamanapekṣya śravaṇam Sū #425   See More

Tattvabodhinī2: vayasi prathame 425, 4.1.20 vayasi. kālakṛtā śarīrāvasthā vayaḥ. yastvarthaparka   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions