Kāśikāvṛttī1: yañaḥ ityeva. pūrveṇa vikalpe prāpte nityārthaṃ vacanam. sarvatra lohitādibhyaḥ
See More
yañaḥ ityeva. pūrveṇa vikalpe prāpte nityārthaṃ vacanam. sarvatra lohitādibhyaḥ
kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati. kataśabdaḥ svatantraṃ yat
prātipadikaṃ tadavadhitvena parigṛhyate kapiśabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ
kurukateti. lauhityāyanī. śāṃsityāyanī bābhravyāyaṇī. kaṇvāt tu śakalaḥ pūrvaḥ
katāduttara iṣyate. pūrvottarau tadantādī ṣphāṇau tatra prayojanam.
prātipadikeṣvanyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ iti manyate. katantebhyaḥ iti
bahuvrīhitatpuruṣayorekaśeṣaḥ, tathā kaṇvādibhyo gotre 4-2-111 iti. tatra
tatpuruṣavṛttyā saṃgṛhīto madhyapātī śakalaśabdo yañantaḥ pratyayadvayam api
pratipadyate. śākalyāyanī. śākalyasya ime chātrāḥ śākalāḥ.
Kāśikāvṛttī2: sarvatra lohitādikatantebhyaḥ 4.1.18 yañaḥ ityeva. pūrveṇa vikalpe prāpte nityā See More
sarvatra lohitādikatantebhyaḥ 4.1.18 yañaḥ ityeva. pūrveṇa vikalpe prāpte nityārthaṃ vacanam. sarvatra lohitādibhyaḥ kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati. kataśabdaḥ svatantraṃ yat prātipadikaṃ tadavadhitvena parigṛhyate kapiśabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ kurukateti. lauhityāyanī. śāṃsityāyanī bābhravyāyaṇī. kaṇvāt tu śakalaḥ pūrvaḥ katāduttara iṣyate. pūrvottarau tadantādī ṣphāṇau tatra prayojanam. prātipadikeṣvanyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ iti manyate. katantebhyaḥ iti bahuvrīhitatpuruṣayorekaśeṣaḥ, tathā kaṇvādibhyo gotre 4.2.110 iti. tatra tatpuruṣavṛttyā saṃgṛhīto madhyapātī śakalaśabdo yañantaḥ pratyayadvayam api pratipadyate. śākalyāyanī. śākalyasya ime chātrāḥ śākalāḥ.
Nyāsa2: sarvatra lohitādikatantebhyaḥ. , 4.1.18 "svatantram" iti. yo hranyasyā See More
sarvatra lohitādikatantebhyaḥ. , 4.1.18 "svatantram" iti. yo hranyasyāvayavabhūto na bhavati kevalaḥ kataśabdastat svatantraṃ prātipadikam. yastu kurukataśabdasyāvayavaḥ kataśabdastasya svāntantryaṃ nāsti; samudāyapratibaddhatvāt. kaḥ punarasau kataśabdaḥ svatantraṃ prātipadikamityata āha-- "kapiśabdāt" ityādi. "lauhityāyanī". śāṃsityāyanī" iti. lohitaśaṃsitaśabdābhyāṃ gargāditvādyañ. "vābhravyāyaṇī" iti. atrāpi babhruśabdāt "madhubabhruvobrrāāhṛṇakauśikayoḥ" 4.1.106 iti yañ "orguṇaḥ" 6.4.146, "vānto yi pratyaye" 6.1.76 iti vāntādeśaḥ, yañantebhyaḥ ṣphaḥ.
"kaṇvāttu"ityādi. kaṇvaśabdāt pūrvaḥ śakalaśabda iṣyate, kataśabdāttūttaraḥ. kimevaṃ sati bhavatītyāha-- "pūrvottaro"ityādi. evaṃ sati pūrvottaro gaṇau tadantādī bhavataḥ. tacchabdena śakalaśabdaḥ pratyavamṛśyate. śakalaśabdo'nta ādiśca yathākramaṃ yayoḥ pūrvottarayorgaṇayostau tadantādī pūrvottaragaṇau. lohitādiḥ śakalaśabdānto bhavati pūrvo yathaḥ. uttara gaṇaḥ kaṇvādiḥ śakalaśabdādirbhavati. kiṃ punaḥ pūrvottarayorgaṇayostadantāditve prayojanamityāha--"ṣphāṇau tatra prayojanam" iti. pūrvasya gaṇasyaśakalāntatve ṣphaḥ prayojanam. uttarasya śakalāditve'ṇ prayojanam.
"prātipadikeṣvanyathā pāṭhaḥ"iti. kapikata, kurukata, anaḍuh, kaṇva, śakala -- ityanayā'nupūvryā prātipadikeṣu pāṭhaḥ. "sa evaṃ vyavasthāpayitavyaḥ" iti. kaṇvāttu śakalaḥ pūrvaḥ"ityādinā yā''nuparvī darśitā tayā vyavasthāpayitavyaḥ. ata etaduktaṃ bhavati-- kurukata, anaḍuh-- ityetāvanyasmin sthāne paṭhitavyau, śakalaśabdastu katakaṇvaśabdayormadhye paṭhitavyaḥ. "manyate" iti ślovārttikāraḥ. kathaṃ punarevaṃ pāṭhe sati śakalaśabdāt ṣphāṇau sidhyata āha-- "katantebhyaḥ" ityādi. katasyāntaḥ katanta iti tatpuruṣaḥ "katantebhyaḥ"iti nipātanātpararūpatvam. kataśabdo'nte yeṣāṃ lohitādīnāṃ te katantā iti bahuvrīhiḥ. katantaśca śakalaśabdaḥ, katantāśca lohitādaya iti katantaśca katantāśceti sarūpāṇāmekaśeṣaḥ. "tathā" ityādinā yathā katantebhya ityatra bahuvrīhitatpuruṣayorekaśeṣaḥ, tathā kaṇvādibhya ityatrāpīti darśayati. kaṇvasyādiḥ kaṇvādiḥ śakalaśabdaḥ kaṇvaśabdaḥ ādiryeṣāṃ gokakṣādīnāṃ te kaṇvādayaḥ, kaṇvādiśca kaṇvādayaśca kaṇvādayaḥ, pūrvavadekaśeṣaḥ. "tatpuruṣavṛttyāsaṃgṛhītaḥ"iti. "katantebhyaḥ" ityatra "kaṇvādibyaḥ" 4.2.110 ityatra tatpuruṣavṛttyā tatpuruṣasamāsena. "madhyāpīta" iti. katakaṇvaśabdayorgaṇayorvā. "pratyayadvayam" iti. ṣphapratyayam, aṇpratyayañca. "pratipadyate" iti. prāpnoti. tatpuruṣavṛttyāhi tasya saṃgrahe satyasya sūtrasyāyamartho jāyate-- katantācchakalaśabdāt tathā yañantāt katantebhyaśca lohitādibhyo yañantebhyaḥ striyāṃ ṣphapratyayo bhavatīti. tena ṣphapratyayaṃ pratipadyate śakalaśabdaḥ. "śākalyāyanī" iti. "kaṇvādibhyo gotre" 4.2.110 ityatrāpi tatpuruṣavṛttyā śakalaśabdasya saṃgrahe satyayamartho bhavati. kaṇvādeḥ śakalaśabdāntādgotrapratyayāntāt kaṇvādibhyo gokakṣāntebhyo gotrapratyayāntebhyaḥ śaiṣikeṣvartheṣvaṇpratyayo bhavatīti. tenāṇpratyayamapi śakalaśabdaḥ pratipadyate-- śākalyasyeme chātrāḥ śākalā iti॥
Bālamanoramā1: sarvatra lohitādirgargādyantargaṇaḥ. lohita ādiryeṣāmiti, kato'nto yeṣāmiti
ca Sū #469 See More
sarvatra lohitādirgargādyantargaṇaḥ. lohita ādiryeṣāmiti, kato'nto yeṣāmiti
ca vigrahaḥ. `katante'tyatra śakandhvāditvātpararūpam. `yaña' ityanuvṛttaṃ
bahuvacanāntatayā vipariṇamyate. `prācāṃ ṣpha taddhitaḥ' iti sūtraṃ
`prācāṃ'varjamanuvartate. sarvatreti. sarveṣu mateṣvityarthaḥ. nityamiti yāvat.
tadāha–lohitādibhya ityādinā. lauhityāyanīti. lohitasyāpatyaṃ strīti vigrahaḥ.
lohitaśabdādgargādiyañantāt ṣphaḥ. ṣa it, phakārasyāyan,`yasyeti ce'ti
yakārādakārasya lopaḥ, `taddhitaḥ' ityapyanuvṛtteḥ ṣittvānṅīṣiti bhāvaḥ.
kātyāyanīti. pūrvavatprakriyā bodhyā.
Bālamanoramā2: sarvatra lohitādikatantebhyaḥ 469, 4.1.18 sarvatra lohitādirgargādyantargaṇaḥ. l See More
sarvatra lohitādikatantebhyaḥ 469, 4.1.18 sarvatra lohitādirgargādyantargaṇaḥ. lohita ādiryeṣāmiti, kato'nto yeṣāmiti ca vigrahaḥ. "katante"tyatra śakandhvāditvātpararūpam. "yaña" ityanuvṛttaṃ bahuvacanāntatayā vipariṇamyate. "prācāṃ ṣpha taddhitaḥ" iti sūtraṃ "prācāṃ"varjamanuvartate. sarvatreti. sarveṣu mateṣvityarthaḥ. nityamiti yāvat. tadāha--lohitādibhya ityādinā. lauhityāyanīti. lohitasyāpatyaṃ strīti vigrahaḥ. lohitaśabdādgargādiyañantāt ṣphaḥ. ṣa it, phakārasyāyan,"yasyeti ce"ti yakārādakārasya lopaḥ, "taddhitaḥ" ityapyanuvṛtteḥ ṣittvānṅīṣiti bhāvaḥ. kātyāyanīti. pūrvavatprakriyā bodhyā.
Tattvabodhinī1: sarvatra. sarvaṣāṃ mata ityarthaḥ. tadetatphalitamāha–nityaṃ ṣphaḥ syāditi.
nan Sū #423 See More
sarvatra. sarvaṣāṃ mata ityarthaḥ. tadetatphalitamāha–nityaṃ ṣphaḥ syāditi.
nanvārambhasāmathryānnit.tve siddhe sarvatragrahaṇaṃ vyarthamiti cet. atrāhuḥ–
pūrvasūtre bādhakabādhanopayuktasyeha spaṣṭārthamabhyupagamānna vaiyathryamiti.
`yaña'ityanuvartanādāha–yañantebhya iti. lohitādirgargādyantargaṇa iti bhāvaḥ.
lauhityāyanīti. `sāṃśityāyānī'`bābhrāvyāyaṇī'tyadāyo'pi jñeyāḥ. nanu gargādau
kata–kaṇva-śakaleti paṭha\ufffdte, tathā ca `śākalyāyanī'ti rūpaṃ na sidhyet. yadi tu
lohitādikāryārthaṃ kataśabdātprāgeva śakalabdaḥ paṭha\ufffdte, tathā ca `śākalyāyanī'ti
rūpaṃ na sidhyet. yadi tu lohitādikāryārthaṃ kataśabdātprāgeva śakalabdaḥ paṭha\ufffdte
tarhi śākalyasya chātrāḥ śākalā ityatra `kaṇvādibhyo gotre'iti kaṇvādikāryamaṇ na
sidhyet. ucyate–katakaṇvaśakaleti gaṇapādhe kaṇvaśabdāt pūrvaṃ śakalaśabdaḥ
paṭhitavyaḥ.`katantebhya'ityatra katasyā'ntaḥ katantaḥ, kato'nto yeṣāṃ te katantāḥ.
śākandhvāditvātpararūpam. katantaśca katantāśceti
bahuvrīhitatpuruṣayorekaśeṣo'bhyupeyaḥ. tathā `kaṇvādibhya'ityatrāpi kaṇvasyādiḥ
kaṇvādiḥ, kaṇva ādiryeṣāmiti bahuvrīhitatpuruṣayorekaśeṣastathā ca
sarveṣṭasiddhiriti.
Tattvabodhinī2: sarvatra lohitādikatantebhyaḥ 423, 4.1.18 sarvatra. sarvaṣāṃ mata ityarthaḥ. tad See More
sarvatra lohitādikatantebhyaḥ 423, 4.1.18 sarvatra. sarvaṣāṃ mata ityarthaḥ. tadetatphalitamāha--nityaṃ ṣphaḥ syāditi. nanvārambhasāmathryānnit.tve siddhe sarvatragrahaṇaṃ vyarthamiti cet. atrāhuḥ--pūrvasūtre bādhakabādhanopayuktasyeha spaṣṭārthamabhyupagamānna vaiyathryamiti. "yaña"ityanuvartanādāha--yañantebhya iti. lohitādirgargādyantargaṇa iti bhāvaḥ. lauhityāyanīti. "sāṃśityāyānī""bābhrāvyāyaṇī"tyadāyo'pi jñeyāḥ. nanu gargādau kata--kaṇva-śakaleti paṭha()te, tathā ca "śākalyāyanī"ti rūpaṃ na sidhyet. yadi tu lohitādikāryārthaṃ kataśabdātprāgeva śakalabdaḥ paṭha()te, tathā ca "śākalyāyanī"ti rūpaṃ na sidhyet. yadi tu lohitādikāryārthaṃ kataśabdātprāgeva śakalabdaḥ paṭha()te tarhi śākalyasya chātrāḥ śākalā ityatra "kaṇvādibhyo gotre"iti kaṇvādikāryamaṇ na sidhyet. ucyate--katakaṇvaśakaleti gaṇapādhe kaṇvaśabdāt pūrvaṃ śakalaśabdaḥ paṭhitavyaḥ."katantebhya"ityatra katasyā'ntaḥ katantaḥ, kato'nto yeṣāṃ te katantāḥ. śākandhvāditvātpararūpam. katantaśca katantāśceti bahuvrīhitatpuruṣayorekaśeṣo'bhyupeyaḥ. tathā "kaṇvādibhya"ityatrāpi kaṇvasyādiḥ kaṇvādiḥ, kaṇva ādiryeṣāmiti bahuvrīhitatpuruṣayorekaśeṣastathā ca sarveṣṭasiddhiriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents