Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सर्वत्र लोहितादिकतान्तेभ्यः sarvatra lohitādikatāntebhyaḥ
Individual Word Components: sarvatra lohitādikatāntebhyaḥ
Sūtra with anuvṛtti words: sarvatra lohitādikatāntebhyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), ṅīp (4.1.5), anupasarjanāt (4.1.14), yañaḥ (4.1.16), ṣpha (4.1.17)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.14 (1anupasarjanāt)

Description:

The affix 'shpha' is invariably added in the feminine after the words beginning with 'lohita' and ending with 'kata', when they take the affix yan. Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1 Ṣpha 17] is introduced, according to all Grammarians (sarvá-tra) [after 3.1.2 the class of nominal stems 1] beginning with lóhita- and ending with kata- `n.pr.' [ending in 1.1.72 the affix 3.1.1 yaÑ 16]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.5, 4.1.14, 4.1.16, 4.1.17


Commentaries:

Kāśikāvṛttī1: yañaḥ ityeva. pūrveṇa vikalpe prāpte nityārthaṃ vacanam. sarvatra lohidibhya   See More

Kāśikāvṛttī2: sarvatra lohitādikatantebhyaḥ 4.1.18 yañaḥ ityeva. pūrveṇa vikalpe prāpte nit   See More

Nyāsa2: sarvatra lohitādikatantebhyaḥ. , 4.1.18 "svatantram" iti. yo hranyas   See More

Bālamanoramā1: sarvatra lohitādirgargādyantargaṇaḥ. lohita ādiryeṣāmiti, kato'nto yeṣāmiti ca Sū #469   See More

Bālamanoramā2: sarvatra lohitādikatantebhyaḥ 469, 4.1.18 sarvatra lohitādirgargādyantargaṇaḥ. l   See More

Tattvabodhinī1: sarvatra. sarvaṣāṃ mata ityarthaḥ. tadetatphalitamāha–nityaṃ ṣphaḥ syāditi. nan Sū #423   See More

Tattvabodhinī2: sarvatra lohitādikatantebhyaḥ 423, 4.1.18 sarvatra. sarvaṣāṃ mata ityarthaḥ. tad   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions