Kāśikāvṛttī1: abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pitrādiḥ. tasmin jīvati sati
pautr See More
abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pitrādiḥ. tasmin jīvati sati
pautraprabhṛtyapatyaṃ yuvasaṃjñaṃ bhavati. pautraprabhṛti iti ca na sāmānā'dhikaraṇyena apatyaṃ
viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautraprabhṛter yadapatyam iti. tena
caturthādārabhya yuva. saṃjñā vidhīyate. gārgyāyaṇaḥ. vātsyāyanaḥ. tuśabdo
'vadhāraṇārtho yuva eva na gotram iti.
Kāśikāvṛttī2: jīvati tu vaṃśye yuvā 4.1.163 abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pit See More
jīvati tu vaṃśye yuvā 4.1.163 abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pitrādiḥ. tasmin jīvati sati pautraprabhṛtyapatyaṃ yuvasaṃjñaṃ bhavati. pautraprabhṛti iti ca na sāmānā'dhikaraṇyena apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautraprabhṛter yadapatyam iti. tena caturthādārabhya yuva. saṃjñā vidhīyate. gārgyāyaṇaḥ. vātsyāyanaḥ. tuśabdo 'vadhāraṇārtho yuva eva na gotram iti.
Nyāsa2: jīvati tu vaṃśye yuvā. , 4.1.163 "abhijanaprabandhaḥ" iti. abhajanāḥ = See More
jīvati tu vaṃśye yuvā. , 4.1.163 "abhijanaprabandhaḥ" iti. abhajanāḥ = pitāmahādayaḥ, prabandhaḥ = santānaḥ, tatra bhavo vaṃśya iti digāditvādyat. "pautraprabhṛtyapatyam" iti. ṣaṣṭhīsamāsaḥ. "pautraprabhṛtīti ca" ityādi. yadi pautraprabhṛtītyetat sāmānādhikaraṇyenāpatyaṃ viśeṣayet pautraprabhṛti yadapatyamiti tadārabhya yuvasaṃjñā syāt, taccāniṣṭam. tasmānnaitat sāmānādhikaraṇyenāpatyasya viśeṣaṇam kiṃ tarhi? arthādvibhavanaktavipariṇāme kṛte ṣaṣṭha()ntatāmāpannaṃ vaiyadhikaraṇyena pautraprabhṛryadapatyamiti, tathā sati yadiṣṭaṃ sampadyate taddarśayitumāha-- "tena" ityādi. yata evaṃ vibhaktivipariṇāme kṛte pautraprabhṛtītyanena ṣaṣṭha()ntenāpatyaṃ viśeṣyate tena caturthādārabhya yuvasaṃjñā vidhīyate, tasya ca vibhaktapariṇāmasyāpatyaṃ hetuḥ. apatyaśabdo hi sambandhiśabdatvanāddhetvādyapekṣate,tatra ṣaṣṭha()ā heturbhavati. sannihitatvācca. pautraprabhṛti tasyetyetadevāpekṣate, tatastatraiva ṣaṣṭhīṃ prakalpayati.yadi tahrrapatyagrahamasāmathryāt pautraprabhṛteḥ ṣaṣṭhīvipariṇāmo bhavati, pūrvasūtre'pi kasmānna bhavati? tatra prathamāyā anavakāśatvāt. pūrvasūtre hrakṛtārthā prathamā, tato na śakyate tasyāḥ ṣaṣṭhīṃ vipariṇamayitum. iha tu kṛtārthā śakyate ṣaṣṭhībhāvena vipariṇamayitum. "gāgryāyaṇaḥ" iti. iha yuvasaṃjñāyāṃ satyāṃ "gotrādyūnyastriyām" 4.1.94 iti gotrapratyayāntādyūni pratyayo bhavati. "tu śabdo'vadhāraṇārthaḥ" iti. kaḥ punaḥ saṃjñāsamāveśe doṣaḥ kathyate? śālaṅkerapatyaṃ yuvā "yañiñośca" 4.1.101 iti phak, pailasyāpatyaṃ yuvā "aṇo dvyacaḥ"4.1.156 ita phiñ,tayoḥ "pailādibhyaśca" 1.4.58 iti lugucyate-- śālaṅkiryuvā, pailo yuveti. yadi ca gotrayuvasaṃjñayoḥ samāveśaḥ syāt tadā śālaṅkeryūnaśchātrā ityarthavivakṣāyāṃ prāgdīvyatīye'jādau pratyaye viṣayabhūte gotrādayaḥ "gotre'lugaci" 4.1.89 ityaluk syāt. tatastasmādyūno gotrasaṃjñā mā bhūdityavadhāraṇārthastuśabdaḥ kriyate॥
Laghusiddhāntakaumudī1: vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt.. Sū #1013
Laghusiddhāntakaumudī2: jīvati tu vaṃśye yuvā 1013, 4.1.163 vaṃśye pitrādau jīvati pautrāderyadapatyaṃ c See More
jīvati tu vaṃśye yuvā 1013, 4.1.163 vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt॥
Bālamanoramā1: jīvati. vaṃśaḥ–utpādakapitrādiparamparā. tatra bhavo vaṃśyaḥ. digāditvādyat.
ta Sū #1073 See More
jīvati. vaṃśaḥ–utpādakapitrādiparamparā. tatra bhavo vaṃśyaḥ. digāditvādyat.
tadāha–vaṃśye pitrādau jīvatīti. jīvatīti saptamyantam. pautrāderiti.
pūrvasūtrātpautraprabhṛti ityanuvṛttaṃ ṣaṣṭha\ufffdā vipariṇamyata iti bhāvaḥ.
yadapatyamiti. `tasyāpatya'mityatastadanuvṛtteriti bhāvaḥ. turavadhāraṇe yuvetyanantaraṃ
draṣṭavyaḥ. tadāha–yuvasaṃjñameneti. tena ekasaṃjñādhikārabahirbhāve'pi gotrasaṃjñāyā
api asminna samāveśa iti bhāvaḥ. yuvasañjñayā sahagotrasaṃjñāyāḥ samāveśe tu śālaṅkā
iti pailīyā iti ca na syāt. śalaṅkuḥ kaścit, tasya gotrāpatyaṃ śālaṅkiḥ. iñ.
pailādigaṇe śālaṅkīti pāṭhātprakṛteḥ śalaṅkādeśaśca. śālaṅkerapatyaṃ yuvāpi
śālaṅkireva. `yañiñosce'ti phak. `pailādibhyaśce'ti tasya luk. śālaṅkeryūnachātrā
ityarthe `iñaśce'tyaṇi `śālaṅkā' iti rūpam. tathā pīlāyā gotrāpatyaṃ pailaḥ.
`pīlāyā vā' ityaṇ. pailasyāpatyaṃ yuvāpi paila eva. `aṇo dvyacaḥ' iti phiñ.
`pailādibhyaśce'ti tasya luk. pailasya yūnaśchātra ityarthe vṛddhācchaḥ. `pailīyā'
iti rūpam. yuvagotrasaṃjñayoḥ samāveśe tu `gotre'lugaci' iti
phakphiñoralukprasajyetetyalam.
Bālamanoramā2: jīvati tu vaṃśye yuvā 1073, 4.1.163 jīvati. vaṃśaḥ--utpādakapitrādiparamparā. ta See More
jīvati tu vaṃśye yuvā 1073, 4.1.163 jīvati. vaṃśaḥ--utpādakapitrādiparamparā. tatra bhavo vaṃśyaḥ. digāditvādyat. tadāha--vaṃśye pitrādau jīvatīti. jīvatīti saptamyantam. pautrāderiti. pūrvasūtrātpautraprabhṛti ityanuvṛttaṃ ṣaṣṭha()ā vipariṇamyata iti bhāvaḥ. yadapatyamiti. "tasyāpatya"mityatastadanuvṛtteriti bhāvaḥ. turavadhāraṇe yuvetyanantaraṃ draṣṭavyaḥ. tadāha--yuvasaṃjñameneti. tena ekasaṃjñādhikārabahirbhāve'pi gotrasaṃjñāyā api asminna samāveśa iti bhāvaḥ. yuvasañjñayā sahagotrasaṃjñāyāḥ samāveśe tu śālaṅkā iti pailīyā iti ca na syāt. śalaṅkuḥ kaścit, tasya gotrāpatyaṃ śālaṅkiḥ. iñ. pailādigaṇe śālaṅkīti pāṭhātprakṛteḥ śalaṅkādeśaśca. śālaṅkerapatyaṃ yuvāpi śālaṅkireva. "yañiñosce"ti phak. "pailādibhyaśce"ti tasya luk. śālaṅkeryūnachātrā ityarthe "iñaśce"tyaṇi "śālaṅkā" iti rūpam. tathā pīlāyā gotrāpatyaṃ pailaḥ. "pīlāyā vā" ityaṇ. pailasyāpatyaṃ yuvāpi paila eva. "aṇo dvyacaḥ" iti phiñ. "pailādibhyaśce"ti tasya luk. pailasya yūnaśchātra ityarthe vṛddhācchaḥ. "pailīyā" iti rūpam. yuvagotrasaṃjñayoḥ samāveśe tu "gotre'lugaci" iti phakphiñoralukprasajyetetyalam.
Tattvabodhinī1: jīvati tu vaṃśye. pitṛpitāmahādyutpādakaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ.
Sū #899 See More
jīvati tu vaṃśye. pitṛpitāmahādyutpādakaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ.
digāditvādyat. `pautraprabhṛtī'tyanuvṛttaṃ ṣaṣṭha\ufffdā vipariṇamyate,
vyākhyānāt, `gotrādyūnyastriyā'miti liṅgāccetyāha—pautrāderiti.
tuśabdobhinnaka mo yuvetyasmātparo bodhyaḥ. sa ca evakārārtha iti vyācaṣṭe.
Tattvabodhinī2: jīvati tu vaṃśye yuvā 899, 4.1.163 jīvati tu vaṃśye. pitṛpitāmahādyutpādakapraba See More
jīvati tu vaṃśye yuvā 899, 4.1.163 jīvati tu vaṃśye. pitṛpitāmahādyutpādakaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ. digāditvādyat. "pautraprabhṛtī"tyanuvṛttaṃ ṣaṣṭha()ā vipariṇamyate, vyākhyānāt, "gotrādyūnyastriyā"miti liṅgāccetyāha---pautrāderiti. tuśabdobhinnaka mo yuvetyasmātparo bodhyaḥ. sa ca evakārārtha iti vyācaṣṭe.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents