Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जीवति तु वंश्ये युवा jīvati tu vaṃśye yuvā
Individual Word Components: jīvati tu vaṃśye yuvā
Sūtra with anuvṛtti words: jīvati tu vaṃśye yuvā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), apatyam (4.1.162), pautraprabhṛti (4.1.162)
Type of Rule: saṃjñā
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

But when one in a line of descent beginning with a father (and reckoning upwards) is alive, the descendant of a grandson or still lower descendant is called Yuvan only. Source: Aṣṭādhyāyī 2.0

(The t.t.) yúvan denotes, however (tu), [a descendant beginning with the grandson 162] if the elder representative of the line (váṁśy-e) is alive (jīv-at-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The offspring of a grandson, and any other thereafter, is instead, termed yuvan, when a vaṃśya ‘father, or someone equal to him is alive’ Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.162


Commentaries:

Kāśikāvṛttī1: abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pitrādiḥ. tasmin jīvati sati pautr   See More

Kāśikāvṛttī2: jīvati tu vaṃśye yuvā 4.1.163 abhijanaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ pit   See More

Nyāsa2: jīvati tu vaṃśye yuvā. , 4.1.163 "abhijanaprabandhaḥ" iti. abhajanāḥ =   See More

Laghusiddhāntakaumudī1: vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt.. Sū #1013

Laghusiddhāntakaumudī2: jīvati tu vaṃśye yuvā 1013, 4.1.163 vaṃśye pitrādau jīvati pautrāderyadapatyaṃ c   See More

Bālamanoramā1: jīvati. vaṃśaḥ–utpādakapitrādiparamparā. tatra bhavo vaṃśyaḥ. digāditdyat. ta Sū #1073   See More

Bālamanoramā2: jīvati tu vaṃśye yuvā 1073, 4.1.163 jīvati. vaṃśaḥ--utpādakapitrādiparampa. ta   See More

Tattvabodhinī1: jīvati tu vaṃśye. pitṛpitāmahādyutpādakaprabandho vaṃśaḥ. tatra bhavo vaṃśyaḥ. Sū #899   See More

Tattvabodhinī2: jīvati tu vaṃśye yuvā 899, 4.1.163 jīvati tu vaṃśye. pitṛpitāmahādyutpādakapraba   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions