Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिकादिभ्यः फिञ् tikādibhyaḥ phiñ
Individual Word Components: tikādibhyaḥ phiñ
Sūtra with anuvṛtti words: tikādibhyaḥ phiñ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix '((phiñ))' comes, in the sense of a descendant, after the words ((tika)) &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1] phiÑ is introduced [after 3.1.2 the class of nominal stems 1 beginning with 1.1.72] tiká- [ending in 1.1.72 the sixth sUP triplet to denote a descendant 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92


Commentaries:

Kāśikāvṛttī1: tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati. taikāyaniḥ. kaitav   See More

Kāśikāvṛttī2: tikādibhyaḥ phiñ 4.1.154 tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo b   See More

Nyāsa2: tikādibhyaḥ phiñ. , 4.1.154 "kauravyaśabdaḥ paṭha()te" ityādi. kauravy   See More

Bālamanoramā1: tikādibhya phiñ. iño'pavādaḥ. taikāyaniriti. phañi āyannādeśaḥ. Sū #1161

Bālamanoramā2: tikādibhyaḥ phiñ 1161, 4.1.154 tikādibhya phiñ. iño'pavādaḥ. taikāyaniriti. ph   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions