Kāśikāvṛttī1:
tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati. taikāyaniḥ. kaitav
See More
tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati. taikāyaniḥ. kaitavāyaniḥ.
vṛṣaśabdo 'tra paṭhyate, tasya pratyayasanniyogena yakārantatvam iṣyate. vārṣyāyaṇiḥ.
kauravyaśabdaḥ paṭhyate, sa ca kṣatrayavacanaḥ, aurasaśabdena kṣtriyapratyayāntena
sāhacaryāt. yas tu kurvādihyo ṇyaḥ 4-1-151 , tadantādiñaiva bhavitavyam. tathā ca
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ 2-4-58 ityatra udāhṛtaṃ kauravyaḥ pita,
kauravyaḥ putraḥ iti. tika. kitava. saṃjñā. bāla. śikhā. uras. śāṭya. saindhava. yamunda.
rūpya. grāmya. nīla. amitra. gaukakṣya. kuru. devaratha. taitila. aurasa. kuaravya.
bhairiki. bhauliki. caupayata. caitayata. caiṭayata. śaikayata. kṣaitayata. dhvājavata. candramas. ṣubha.
gaṅgā. vareṇya. suyāman. ārada. vahyakā. khalyā. vṛṣa. lomakā. udanya. yajña.
Kāśikāvṛttī2:
tikādibhyaḥ phiñ 4.1.154 tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo b
See More
tikādibhyaḥ phiñ 4.1.154 tika ityevam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati. taikāyaniḥ. kaitavāyaniḥ. vṛṣaśabdo 'tra paṭhyate, tasya pratyayasanniyogena yakārantatvam iṣyate. vārṣyāyaṇiḥ. kauravyaśabdaḥ paṭhyate, sa ca kṣatrayavacanaḥ, aurasaśabdena kṣtriyapratyayāntena sāhacaryāt. yas tu kurvādihyo ṇyaḥ 4.1.151 , tadantādiñaiva bhavitavyam. tathā ca ṇyakṣatriyārṣañito yūni lugaṇiñoḥ 2.4.58 ityatra udāhṛtaṃ kauravyaḥ pita, kauravyaḥ putraḥ iti. tika. kitava. saṃjñā. bāla. śikhā. uras. śāṭya. saindhava. yamunda. rūpya. grāmya. nīla. amitra. gaukakṣya. kuru. devaratha. taitila. aurasa. kuaravya. bhairiki. bhauliki. caupayata. caitayata. caiṭayata. śaikayata. kṣaitayata. dhvājavata. candramas. ṣubha. gaṅgā. vareṇya. suyāman. ārada. vahyakā. khalyā. vṛṣa. lomakā. udanya. yajña.
Nyāsa2:
tikādibhyaḥ phiñ. , 4.1.154 "kauravyaśabdaḥ paṭha()te" ityādi. kauravy
See More
tikādibhyaḥ phiñ. , 4.1.154 "kauravyaśabdaḥ paṭha()te" ityādi. kauravyaśabdo'yamastyeva kṣattriyagotravacano yaḥ "kurunādibhyo ṇyaḥ" 4.1.170 iti ṇyapratyayāntaḥ; tayoriha pūrvo gṛhrate. kuta etat? aurasaśabdena sāhacaryāt. aurasaśabdo'yaṃ "janapadaśabdāt kṣattriyādañ" 4.1.166 ityañpratyayāntaḥ, tenāsau kṣattriyavacanaḥ, tatsāhacaryāccakauravyaśabdo yaḥ kṣattriyapratyayāntatvāt kṣattriyavacanaḥ sa eva gṛhrate.
"yastu" ityādi. yastu "kurvādibhyo ṇyaḥ" 4.1.15. iti ṇyapratyayānto brāāhṛṇādigotravacanaḥ, tasmāt "ata iñ" 4.1.95 idīñaiva bhavitavyam, tatraitat syāt? svamanīṣikeyaṃ bhavata ityāha-- "tathā ca" ityādi. yata evaṃ brāāhṛṇādigotravacanādiñaiva bhavitavyam. tathā hi ṇyakṣattriyādi 2.4.58 sūtre pūrverapi vṛttikāraiḥ--- kauravyaḥ pitā, kauravyaḥ putra ityudāhmatam. yadi cātaḥ phiñ syāt tadudāharaṇaṃ na yujyeta.na hi ṇyapratyayāntādvihitasya phiño yūni lugucyate, api tvaṇiñoḥ॥
Bālamanoramā1:
tikādibhya phiñ. iño'pavādaḥ. taikāyaniriti. phañi āyannādeśaḥ. Sū #1161
Bālamanoramā2:
tikādibhyaḥ phiñ 1161, 4.1.154 tikādibhya phiñ. iño'pavādaḥ. taikāyaniriti. phañ
See More
tikādibhyaḥ phiñ 1161, 4.1.154 tikādibhya phiñ. iño'pavādaḥ. taikāyaniriti. phañi āyannādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents