Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रेवत्यादिभ्यष्ठक् revatyādibhyaṣṭhak
Individual Word Components: revatyādibhyaḥ ṭhak
Sūtra with anuvṛtti words: revatyādibhyaḥ ṭhak pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix '((ṭhak))' comes, in the sense of a descendant, after the words ((revatī)) &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1] ṭháK is introduced [after 3.1.2 the class of nominal stems 1] beginning with revátī [ending in 1.1.72 the sixth sUP triplet to denote a descendant 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92


Commentaries:

Kāśikāvṛttī1: revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati. yathā yogaṃ ḍhagām apav   See More

Kāśikāvṛttī2: revatyādibhyaṣ ṭhak 4.1.146 revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati   See More

Nyāsa2: revatyādibhyaṣṭak. , 4.1.146 "yathāyogam" ityādi. tatrādyānācaturṇāṃ   See More

Laghusiddhāntakaumudī1: Sū #1029

Laghusiddhāntakaumudī2: revatyādibhyaṣṭhak 1029, 4.1.146

Bālamanoramā1: revatyādibhyaṣṭhak. `apatye' iti śeṣaḥ. ḍhagādyapavādaḥ. Sū #1153

Bālamanoramā2: revatyādibhyaṣṭhak 1153, 4.1.146 revatyādibhyaṣṭhak. "apatye"; iti śeṣa   See More

Tattvabodhinī1: revatyā.revatī, a\ufffdāpālī, maṇipālī, dvārapālī—ityādi. ṭhasyekaḥ. `aṅgasye&# Sū #955   See More

Tattvabodhinī2: revatyādibhyaṣṭhak 955, 4.1.146 revatyā.revatī, a()āpālī, maṇipālī, dvārapālī---   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions