Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: व्यन् सपत्ने vyan sapatne
Individual Word Components: vyan sapatne
Sūtra with anuvṛtti words: vyan sapatne pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), bhrātuḥ (4.1.144)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix 'vyan' comes after the word '((bhrātṛ))' when the sense is that of 'an enemy'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1] vyaN is introduced [after 3.1.2 the nominal stem 1 bhrātr̥- ending in 1.1.72 the sixth sUP triplet to] denote a rival (sapátn-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.144


Commentaries:

Kāśikāvṛttī1: sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. saptnīśabdādapare 'kāram i   See More

Kāśikāvṛttī2: vyan sapatne 4.1.145 sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. sapt   See More

Nyāsa2: vyansapatne. , 4.1.145 nanu "nityaṃ sapatnyādiṣu" 4.1.35 iti sapatśa   See More

Bālamanoramā1: vyansapatne. apatye iti. pratyayenā'patyamucyate. bhrātṛśabdārthastu na vivakṣi Sū #1152   See More

Bālamanoramā2: vyantsapatne 1152, 4.1.145 vyansapatne. apatye iti. pratyayenā'patyamucyate. bhr   See More

Tattvabodhinī1: vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhrātṛśabdāvdyanneva syānna tu vy Sū #954   See More

Tattvabodhinī2: vyantsapatne 954, 4.1.145 vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhtṛśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions