Kāśikāvṛttī1: sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. saptnīśabdādapare 'kāram i See More
sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. saptnīśabdādapare 'kāram iva
arthe nipātayanti. saptnīva sapatnaḥ. bhrātṛśabdād vyan pratyayo bhavati samudāyena ca
idam itraḥ sapatna ucyate. apatyārtho 'tra na astyeva. pāpmanā bhrātṛvyeṇa.
bhrātṛvyaḥ kaṇṭakaḥ.
Kāśikāvṛttī2: vyan sapatne 4.1.145 sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. sapt See More
vyan sapatne 4.1.145 sapatnaśabdaḥ śatruparyāyaḥ śabdāntaravyutpannam eva. saptnīśabdādapare 'kāram iva arthe nipātayanti. saptnīva sapatnaḥ. bhrātṛśabdād vyan pratyayo bhavati samudāyena ca idam itraḥ sapatna ucyate. apatyārtho 'tra na astyeva. pāpmanā bhrātṛvyeṇa. bhrātṛvyaḥ kaṇṭakaḥ.
Nyāsa2: vyansapatne. , 4.1.145 nanu "nityaṃ sapatnyādiṣu" 4.1.35 iti sapatnīśa See More
vyansapatne. , 4.1.145 nanu "nityaṃ sapatnyādiṣu" 4.1.35 iti sapatnīśabda eva strīliṅgo vyutpāditaḥ, tatkathaṃ sapatna iti prayogaḥ puṃliṅgasya yujyata ityāha-- "sapatnaśabdaḥ śattruparyāyaḥ" ityādi. "ivārthe" iti. ivārthaḥ = sādṛśyam. yathaiva hi sapatnī duḥkhahetuḥ, tathā śattrurapīti. yaḥ sapatnīva sapatnaḥ sa ucyate॥
Bālamanoramā1: vyansapatne. apatye iti. pratyayenā'patyamucyate. bhrātṛśabdārthastu na
vivakṣi Sū #1152 See More
vyansapatne. apatye iti. pratyayenā'patyamucyate. bhrātṛśabdārthastu na
vivakṣitaḥ. tathāca bhrātṛśabdottaratve vyanpratyayārthaḥ śatruriti bhāṣye
spaṣṭam. nanu `pāpmanā bhrātṛvyeṇe'ti kathaṃ, pāpmano'patyatvā'bhāvādityata āha–
upacārāditi. hiṃsakatvaguṇayogāllākṣaṇika ityarthaḥ.
Bālamanoramā2: vyantsapatne 1152, 4.1.145 vyansapatne. apatye iti. pratyayenā'patyamucyate. bhr See More
vyantsapatne 1152, 4.1.145 vyansapatne. apatye iti. pratyayenā'patyamucyate. bhrātṛśabdārthastu na vivakṣitaḥ. tathāca bhrātṛśabdottaratve vyanpratyayārthaḥ śatruriti bhāṣye spaṣṭam. nanu "pāpmanā bhrātṛvyeṇe"ti kathaṃ, pāpmano'patyatvā'bhāvādityata āha--upacārāditi. hiṃsakatvaguṇayogāllākṣaṇika ityarthaḥ.
Tattvabodhinī1: vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhrātṛśabdāvdyanneva syānna
tu vy Sū #954 See More
vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhrātṛśabdāvdyanneva syānna
tu vyācchau ityarthaḥ. samudāyeneti. taddhaṭitapratyaye śatrurūpe'patye vācya
ityarthaḥ. yattu vṛttikṛtoktam–`apatyārtho'tra nāstyeve'ti, tadupekṣyaṃ,
bhāṣyavirodhāditi manasi nidhāyāha–pāpmaneti. śrutihatabhrātṛvyaśabdasya gatiṃ vadati–
upacārāditi. `astri paṅkaṃ pumānpāpmā pāpaṃ kilviṣakalmaṣa 'mityamaraḥ. na hi pāpaṃ
bhrāturapatyaṃ bhavatītatyato bhākta evāyaṃ prayoga iti bhāvaḥ.
Tattvabodhinī2: vyantsapatne 954, 4.1.145 vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhrātṛśa See More
vyantsapatne 954, 4.1.145 vyansyāditi. bhrāturapatyaṃ yadi śatrudastadā bhrātṛśabdāvdyanneva syānna tu vyācchau ityarthaḥ. samudāyeneti. taddhaṭitapratyaye śatrurūpe'patye vācya ityarthaḥ. yattu vṛttikṛtoktam--"apatyārtho'tra nāstyeve"ti, tadupekṣyaṃ, bhāṣyavirodhāditi manasi nidhāyāha--pāpmaneti. śrutihatabhrātṛvyaśabdasya gatiṃ vadati--upacārāditi. "astri paṅkaṃ pumānpāpmā pāpaṃ kilviṣakalmaṣa "mityamaraḥ. na hi pāpaṃ bhrāturapatyaṃ bhavatītatyato bhākta evāyaṃ prayoga iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents