Kāśikāvṛttī1: kulādityeva. avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam. samāsasambandhipūrvapa See More
kulādityeva. avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam. samāsasambandhipūrvapadasya
abhāvena kulaśabdo viśeṣyate. apūrvapadāt kulaśabdātanyatarasyāṃ yat ḍhakañityetau
pratyayau bhavataḥ. tābhyāṃ mukte kyo 'pi bhavati. kulyaḥ, kauleyakaḥ, kulīnaḥ. padagrahaṇaṃ
kim? bahucpūrvādapi yathā syāt. bahukulyaḥ, bāhukuleyakaḥ, bahukulīnaḥ.
Kāśikāvṛttī2: apūrvapadādanyatrasyāṃ yaṅḍhakañau 4.1.140 kulādityeva. avidyamānaṃ pūrvapadaṃ See More
apūrvapadādanyatrasyāṃ yaṅḍhakañau 4.1.140 kulādityeva. avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam. samāsasambandhipūrvapadasya abhāvena kulaśabdo viśeṣyate. apūrvapadāt kulaśabdātanyatarasyāṃ yat ḍhakañityetau pratyayau bhavataḥ. tābhyāṃ mukte kyo 'pi bhavati. kulyaḥ, kauleyakaḥ, kulīnaḥ. padagrahaṇaṃ kim? bahucpūrvādapi yathā syāt. bahukulyaḥ, bāhukuleyakaḥ, bahukulīnaḥ.
Nyāsa2: apūrvapadādanyatarasyāṃ yaḍḍhakañau. , 4.1.140 nanu pūrvaśabdo'vayavavacanaḥ; na See More
apūrvapadādanyatarasyāṃ yaḍḍhakañau. , 4.1.140 nanu pūrvaśabdo'vayavavacanaḥ; na ca kulaśabdasya padāntaramavayava upapadyate; pṛthagbhūttavāt, anārambhakatvācca, tato vyapacchedyābhāvādapūrvapadādityuktametatkulaśabdasya viśeṣaṇam? ityāha-- "samāsasambandhi" ityādi. samāse satyetadbhavati-- pūrvapadam, uttarapadamiti. tasmāt samāsasambandhinaḥ pūrvapadsayābhāvena kulaśabdo viśeṣyate-- avidyamānaṃ samāsasambandhi pūrvapadaṃ yasyeti. kasya cāvidyamānam? yaḥ samāsasyāntabhūto na bhavati kevalaḥ kulaśabdaḥ,tena kevalāt kulaśabdādayaṃ vidhirityuktaṃ bhavati. atha vyavasthāvācyeva pūrvaśabdaḥ kasmānnāśrīyate? aśakyatvāt. tatra hrāśrīyamāṇe'vidyamānaṃ pūrvapadaṃ yasmāt kulaśabdāt so'pūrvapadaśabdenocyate. tataśca devadattaḥ kulyo devadattaḥ kauleyaka iti vākye ya()ḍḍhakañau na syātām; devadattasyeha pūrvapadasya vidyamānatvāt. "padagrahaṇaṃ kim" iti. apūrvādityevaṃ kasmānnoktam, evamapi hīṣṭaṃ sidhyati, laghu ca sūtraṃ bhavatīti manyate. "bahucpūrvapadādapi yathā syāt" iti. "apūrvāt" ityucyamāne bahuc pūrvaṃ yatpratātipadikaṃ bahujasya pūrvaṃ iti tataḥ pratyayo na syāt. padagrahaṇe tu sati tato'pi bhavati; tasyāpūrvapadatvāt. "bahukulyaḥ" iti. īṣadasamāptaṃ kulamiti "vibhāṣā supo bahuc purastāttu" 5.3.68 iti bahuc. bahukulasyāpatyaṃ bahukulyaḥ॥
Bālamanoramā1: apūrvapadādanyatarasyām. kulādityeveti. pūrvapadarahitātkulādapatye yaḍḍhakañau Sū #1147 See More
apūrvapadādanyatarasyām. kulādityeveti. pūrvapadarahitātkulādapatye yaḍḍhakañau vā
sta ityarthaḥ. pakṣe kha iti. yaḍḍhakañorabhāvapakṣe ityarthaḥ. bahukulya iti `vibhāṣā
supaḥ' iti bahucpratyayo na padam. ataḥ pūrvapadarahitatvādyaḍḍhakañkhā
bhavantyevetyarthaḥ.
Bālamanoramā2: apūrvapadādanyatarasyāṃ yaḍḍhakañau 1147, 4.1.140 apūrvapadādanyatarasyām. kulād See More
apūrvapadādanyatarasyāṃ yaḍḍhakañau 1147, 4.1.140 apūrvapadādanyatarasyām. kulādityeveti. pūrvapadarahitātkulādapatye yaḍḍhakañau vā sta ityarthaḥ. pakṣe kha iti. yaḍḍhakañorabhāvapakṣe ityarthaḥ. bahukulya iti "vibhāṣā supaḥ" iti bahucpratyayo na padam. ataḥ pūrvapadarahitatvādyaḍḍhakañkhā bhavantyevetyarthaḥ.
Tattvabodhinī1: bahukulya iti. `vibhāṣā supaḥ' iti bahucpratyayo na padamiti
apūrvapadatvā Sū #953 See More
bahukulya iti. `vibhāṣā supaḥ' iti bahucpratyayo na padamiti
apūrvapadatvātpratyayatrayaṃ bhavatye'ti bhāvaḥ.
Tattvabodhinī2: apūrvapadādanyatarasyāṃ yaḍḍhakañau 953, 4.1.140 bahukulya iti. "vibhāṣā su See More
apūrvapadādanyatarasyāṃ yaḍḍhakañau 953, 4.1.140 bahukulya iti. "vibhāṣā supaḥ" iti bahucpratyayo na padamiti apūrvapadatvātpratyayatrayaṃ bhavatye"ti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents