Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपूर्वपदादन्यतरस्यां यड्ढकञौ apūrvapadādanyatarasyāṃ yaḍḍhakañau
Individual Word Components: apūrvapadāt anyatarasyām yaḍ‍ḍhakañau
Sūtra with anuvṛtti words: apūrvapadāt anyatarasyām yaḍ‍ḍhakañau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), kulāt (4.1.139)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affixes '((yat))' and '(( hakañ))' come optionally after the word 'kula,' when it is not preceded by any other word which gets the designation of pada (1.4.14). Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affixes 3.1.1] yàT and ḍhakaÑ are optionally (anya-tará-syām) introduced [after 3.1.2 the nominal stem 1 kúla- 139] when not preceded by a prior member (á-pūrva-pad-āt) in composition [ending in 1.1.72 the sixth sUP triplet to denote a descendant 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.139


Commentaries:

Kāśikāvṛttī1: kulādityeva. avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam. samāsasambandhipūrvapa   See More

Kāśikāvṛttī2: apūrvapadādanyatrasyāṃ yaṅḍhakañau 4.1.140 kulādityeva. avidyamānaṃ pūrvapada   See More

Nyāsa2: apūrvapadādanyatarasyāṃ yaḍḍhakañau. , 4.1.140 nanu pūrvaśabdo'vayavavacanaḥ; na   See More

Bālamanoramā1: apūrvapadādanyatarasyām. kulādityeveti. pūrvapadarahitātkulādapatye yaḍḍhakau Sū #1147   See More

Bālamanoramā2: apūrvapadādanyatarasyāṃ yaḍḍhakañau 1147, 4.1.140 apūrvapadādanyatarasm. kulād   See More

Tattvabodhinī1: bahukulya iti. `vibhāṣā supaḥ' iti bahucpratyayo na padamiti apūrvapadat Sū #953   See More

Tattvabodhinī2: apūrvapadādanyatarasyāṃ yaḍḍhakañau 953, 4.1.140 bahukulya iti. "vibhāṣā su   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions