Kāśikāvṛttī1:
gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati. aṇādīnām apavādaḥ.
gārṣṭey
See More
gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati. aṇādīnām apavādaḥ.
gārṣṭeyaḥ. hārṣṭeyaḥ. gṛṣṭiśabdo yaścatuṣpādavacanaḥ, tataḥ pūrveṇa eva siddhaḥ.
actuṣpādarthaṃ vacanam. gṛṣṭi. hṛṣṭi. hali. bali. viśri. kudri. ajabasti.
mitrayu.
Kāśikāvṛttī2:
gṛṣṭyādibhyaś ca 4.1.136 gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati.
See More
gṛṣṭyādibhyaś ca 4.1.136 gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati. aṇādīnām apavādaḥ. gārṣṭeyaḥ. hārṣṭeyaḥ. gṛṣṭiśabdo yaścatuṣpādavacanaḥ, tataḥ pūrveṇa eva siddhaḥ. actuṣpādarthaṃ vacanam. gṛṣṭi. hṛṣṭi. hali. bali. viśri. kudri. ajabasti. mitrayu.
Bālamanoramā1:
gṛṣṭa\ufffdādibhyaśca. aṇḍhakoriti. gṛṣṭi, hali, bali, kuṭhi, agasti, mitrayu
e Sū #1127
See More
gṛṣṭa\ufffdādibhyaśca. aṇḍhakoriti. gṛṣṭi, hali, bali, kuṭhi, agasti, mitrayu
ete gṛṣṭa\ufffdādayaḥ. atrā'ntyayorṛṣitvādaṇprāptaḥ.anyebhyastu
`itaścā'niñaḥ' iti ḍhakprāpta iti vivekaḥ. sakṛtprasūtā mānuṣyādirapi gṛṣṭiḥ,
natu goreva. tataśca `catuṣpādbhyaḥ' ityanena na prāptiḥ.
Bālamanoramā2:
gṛṣṭa�ādibhyaśca 1127, 4.1.136 gṛṣṭa()ādibhyaśca. aṇḍhakoriti. gṛṣṭi, hali, bali
See More
gṛṣṭa�ādibhyaśca 1127, 4.1.136 gṛṣṭa()ādibhyaśca. aṇḍhakoriti. gṛṣṭi, hali, bali, kuṭhi, agasti, mitrayu ete gṛṣṭa()ādayaḥ. atrā'ntyayorṛṣitvādaṇprāptaḥ.anyebhyastu "itaścā'niñaḥ" iti ḍhakprāpta iti vivekaḥ. sakṛtprasūtā mānuṣyādirapi gṛṣṭiḥ, natu goreva. tataśca "catuṣpādbhyaḥ" ityanena na prāptiḥ.
Tattvabodhinī1:
gṛṣṭa\ufffdādibhyaśca. gṛṣṭi, hmaṣi, hali, bali, krudri, agasti, mitrayu.
aṇḍha Sū #938
See More
gṛṣṭa\ufffdādibhyaśca. gṛṣṭi, hmaṣi, hali, bali, krudri, agasti, mitrayu.
aṇḍhakorapavāda iti. ihāntyayodrvayorṛṣitvādaṇ prāptaḥ, anyebhyastu
`itaścāniñaḥ'iti ḍhagiti vivekaḥ. gārṣṭeya iti. sakṛtprasūtā sarvāpi gṛṣṭiḥ, na tu
goreva. ato'tra na `catuṣpābhdyaḥ'ityanena ḍhañ?siddhiḥ.
Tattvabodhinī2:
gṛṣṭa�ādibhyaśca 938, 4.1.136 gṛṣṭa()ādibhyaśca. gṛṣṭi, hmaṣi, hali, bali, krudr
See More
gṛṣṭa�ādibhyaśca 938, 4.1.136 gṛṣṭa()ādibhyaśca. gṛṣṭi, hmaṣi, hali, bali, krudri, agasti, mitrayu. aṇḍhakorapavāda iti. ihāntyayodrvayorṛṣitvādaṇ prāptaḥ, anyebhyastu "itaścāniñaḥ"iti ḍhagiti vivekaḥ. gārṣṭeya iti. sakṛtprasūtā sarvāpi gṛṣṭiḥ, na tu goreva. ato'tra na "catuṣpābhdyaḥ"ityanena ḍhañ()siddhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents