Kāśikāvṛttī1: pitṛṣVasuḥ apatyapratyaye ḍhaki parato lopo bhavati. paitṛṣvaseyaḥ. kathaṃ punar See More
pitṛṣVasuḥ apatyapratyaye ḍhaki parato lopo bhavati. paitṛṣvaseyaḥ. kathaṃ punariha ḍhak
pratyayaḥ? etadeva jñāpakaṃ ḍhako bhāvasya.
Kāśikāvṛttī2: ṭhaki lopaḥ 4.1.133 pitṛṣvasuḥ apatyapratyaye ḍhaki parato lopo bhavati. paitṛṣ See More
ṭhaki lopaḥ 4.1.133 pitṛṣvasuḥ apatyapratyaye ḍhaki parato lopo bhavati. paitṛṣvaseyaḥ. kathaṃ punariha ḍhak pratyayaḥ? etadeva jñāpakaṃ ḍhako bhāvasya.
Nyāsa2: ḍhaki lopaḥ. , 4.1.133 "kathaṃ punaḥ" ityādi. ḍhagvidhau ṭābādistrīpra See More
ḍhaki lopaḥ. , 4.1.133 "kathaṃ punaḥ" ityādi. ḍhagvidhau ṭābādistrīpratyayāntagrahaṇāt pitṛṣvasṛśabdasya cāstrīpratyayāntatvāt. tato ḍhako bhāvamasambhāvayataḥ praśnaḥ. "etadeva" ityādi. yadetat pitṛṣvasṛśabdaṃ prati ḍhako nimittatvenāśrayaṇam, etadeva pitṛṣvasṛśabdat tasya bhāvaṃ jñapāyati. na hrasato nimittabhāva upapadyate॥
Bālamanoramā1: ḍhaki lopaḥ. `pitṛṣvasu'rityanuvartate. alo'ntyaparibāṣayā'ntyasya lopaḥ. Sū #1123 See More
ḍhaki lopaḥ. `pitṛṣvasu'rityanuvartate. alo'ntyaparibāṣayā'ntyasya lopaḥ. tadāha-
-pitṛṣvasurantyasya lopa iti. nanu pitṛṣlasurapatye ḍhaka eka durlabhatvātkathaṃ
tasminpare lopavidhirityata āha–ata #eveti. śubrāāditvāḍḍhagityanye. paitṛṣvaseya
iti. ḍhaki antyasya ṛkārasya lope ādivṛddhiḥ. `mātṛpitṛbhyāṃ svase'ti ṣatvam.
Bālamanoramā2: ḍhaki lopaḥ 1123, 4.1.133 ḍhaki lopaḥ. "pitṛṣvasu"rityanuvartate. alo' See More
ḍhaki lopaḥ 1123, 4.1.133 ḍhaki lopaḥ. "pitṛṣvasu"rityanuvartate. alo'ntyaparibāṣayā'ntyasya lopaḥ. tadāha--pitṛṣvasurantyasya lopa iti. nanu pitṛṣlasurapatye ḍhaka eka durlabhatvātkathaṃ tasminpare lopavidhirityata āha--ata #eveti. śubrāāditvāḍḍhagityanye. paitṛṣvaseya iti. ḍhaki antyasya ṛkārasya lope ādivṛddhiḥ. "mātṛpitṛbhyāṃ svase"ti ṣatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents