Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्व्यचः dvyacaḥ
Individual Word Components: d‍vyacaḥ
Sūtra with anuvṛtti words: d‍vyacaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), strībhyaḥ (4.1.120), ḍhak (4.1.120)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix '(( hak))' comes in the sense of a descendant, after a word ending in a feminine affix and consisting of two vowels. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 ḍháK 120 is introduced after 3.1.2 a nominal stem 1 ending in 1.1.72 a feminine affix 120] and consisting of two syllables (dvy-áC-aḥ) [terminating in 1.1.72 the sixth sUP triplet to denote a descendant 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.120


Commentaries:

Kāśikāvṛttī1: strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo bhavati. tannāmik   See More

Kāśikāvṛttī2: dvyacaḥ 4.1.121 strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo    See More

Nyāsa2: dvyacaḥ. , 4.1.121 "tannāmikāṇo'pavādaḥ"iti. ye dvyacaḥ strīpratyant   See More

Bālamanoramā1: dvyacaḥ. nanu `strībhyo ḍha'gityeva siddhe kimarthamidamityata āha–tanmi Sū #1108   See More

Bālamanoramā2: dvyacaḥ 1108, 4.1.121 dvyacaḥ. nanu "strībhyo ḍha"gityeva siddhe kimar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions