Kāśikāvṛttī1: strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo bhavati.
tannāmik See More
strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo bhavati.
tannāmikāṇo 'pavādaḥ. dattāyā apatyaṃ dātteyaḥ. gaupeyaḥ. dvyacaḥ iti kim? yāmunaḥ.
Kāśikāvṛttī2: dvyacaḥ 4.1.121 strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo See More
dvyacaḥ 4.1.121 strībhyaḥ ityeva. dvyacaḥ strīpratyayāntādapatye ḍhak pratyayo bhavati. tannāmikāṇo 'pavādaḥ. dattāyā apatyaṃ dātteyaḥ. gaupeyaḥ. dvyacaḥ iti kim? yāmunaḥ.
Nyāsa2: dvyacaḥ. , 4.1.121 "tannāmikāṇo'pavādaḥ"iti. ye dvyacaḥ strīpratyayānt See More
dvyacaḥ. , 4.1.121 "tannāmikāṇo'pavādaḥ"iti. ye dvyacaḥ strīpratyayāntā nadīmānuṣīnāmadheyabhūtāstebhyo viśeṣavihitatvāt tannāmikāṇ bhavati. tatastadbādhanārthaṃ ḍhagvidhīyate॥
Bālamanoramā1: dvyacaḥ. nanu `strībhyo ḍha'gityeva siddhe kimarthamidamityata āha–tannāmi Sū #1108 See More
dvyacaḥ. nanu `strībhyo ḍha'gityeva siddhe kimarthamidamityata āha–tannāmiketi.
dātteya iti. dattā nāma kācinmānuṣī, tasyā apatyamiti vigrahaḥ. nanu pṛthāyā apatyaṃ
pārtha iti katham, tannāmikā'ṇaṃ bādhitvā `dvyacaḥ' iti ḍhakprasaṅgādityata āha–pārtha
ityatreti. śivāditvādapatya evā'ṇityanye.
Bālamanoramā2: dvyacaḥ 1108, 4.1.121 dvyacaḥ. nanu "strībhyo ḍha"gityeva siddhe kimar See More
dvyacaḥ 1108, 4.1.121 dvyacaḥ. nanu "strībhyo ḍha"gityeva siddhe kimarthamidamityata āha--tannāmiketi. dātteya iti. dattā nāma kācinmānuṣī, tasyā apatyamiti vigrahaḥ. nanu pṛthāyā apatyaṃ pārtha iti katham, tannāmikā'ṇaṃ bādhitvā "dvyacaḥ" iti ḍhakprasaṅgādityata āha--pārtha ityatreti. śivāditvādapatya evā'ṇityanye.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents