Kāśikāvṛttī1: kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pavādaḥ. tat sanniyogena kanīnaśab See More
kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pavādaḥ. tat sanniyogena kanīnaśabda ādeśo
bhavati. kanyāyāḥ apatyaṃ kānīnaḥ karṇaḥ. kānīno vyāsaḥ.
Kāśikāvṛttī2: kanyāyāḥ kanīna ca 4.1.116 kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pavāda See More
kanyāyāḥ kanīna ca 4.1.116 kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pavādaḥ. tat sanniyogena kanīnaśabda ādeśo bhavati. kanyāyāḥ apatyaṃ kānīnaḥ karṇaḥ. kānīno vyāsaḥ.
Nyāsa2: kanyāyāḥ kanīna ca. , 4.1.116
Laghusiddhāntakaumudī1: cādaṇ. kānīno vyāsaḥ karṇaśca.. Sū #1024
Laghusiddhāntakaumudī2: kanyāyāḥ kanīna ca 1024, 4.1.116 cādaṇ. kānīno vyāsaḥ karṇaśca॥
Bālamanoramā1: kanyāyāḥ ka. `kanīne'ti luptaprathamākam. ḍhaka iti. `strībhyo ḍha039;hi Sū #1103 See More
kanyāyāḥ ka. `kanīne'ti luptaprathamākam. ḍhaka iti. `strībhyo ḍha'hiti
vihitasyetyarthaḥ. kanīnādeśaśceti. `prakṛte'riti śeṣaḥ. bhārate vyāsaḥ karṇaśca
kanyāyāḥ putrau iti prasiddham. nanu kanyāyā
aprādurbhūtayauvanatvātpuṃsaṃyogā'bhāvātkathamapatyasambandha ityata āhānūḍhāyā iti.
alabdhavivāhāyā ityarthaḥ. etacca bhāṣye spaṣṭam.
Bālamanoramā2: kanyāyāḥ kanīna ca 1103, 4.1.116 kanyāyāḥ ka. "kanīne"ti luptaprathamā See More
kanyāyāḥ kanīna ca 1103, 4.1.116 kanyāyāḥ ka. "kanīne"ti luptaprathamākam. ḍhaka iti. "strībhyo ḍha"hiti vihitasyetyarthaḥ. kanīnādeśaśceti. "prakṛte"riti śeṣaḥ. bhārate vyāsaḥ karṇaśca kanyāyāḥ putrau iti prasiddham. nanu kanyāyā aprādurbhūtayauvanatvātpuṃsaṃyogā'bhāvātkathamapatyasambandha ityata āhānūḍhāyā iti. alabdhavivāhāyā ityarthaḥ. etacca bhāṣye spaṣṭam.
Tattvabodhinī1: kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasyāścā'patyasaṃbhava eva nāstītyāśaṅkyāha– Sū #923 See More
kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasyāścā'patyasaṃbhava eva nāstītyāśaṅkyāha–
-anūḍhāyā ithi. avivāhitāyā ityarthaḥ.
Tattvabodhinī2: kanyāyāḥ kanīna ca 923, 4.1.116 kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasyāścā'paty See More
kanyāyāḥ kanīna ca 923, 4.1.116 kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasyāścā'patyasaṃbhava eva nāstītyāśaṅkyāha---anūḍhāyā ithi. avivāhitāyā ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents