Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कन्यायाः कनीन च kanyāyāḥ kanīna ca
Individual Word Components: kanyāyāḥ kanīna (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: kanyāyāḥ kanīna (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), aṇ (4.1.112)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((aṇ)) comes in the sense of a descendant, after the word ((kanyā)), and when this affix is added, ((kanīna)) is the substitute of 'Kanyâ'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 áṆ 83 (112) is introduced after 3.1.2 the nominal stem 1] kanyā `maiden, young woman' [ending in 1.1.72 the sixth sUP triplet to denote a descendant 92] and the substitute kanīna replaces [the whole of 1.1.55] the nominal stem. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.112


Commentaries:

Kāśikāvṛttī1: kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pavādaḥ. tat sanniyogena kanīnab   See More

Kāśikāvṛttī2: kanyāyāḥ kanīna ca 4.1.116 kanyāśabdādapatye 'ṇ pratyayo bhavati. ḍhako 'pada   See More

Nyāsa2: kanyāyāḥ kanīna ca. , 4.1.116

Laghusiddhāntakaumudī1: cādaṇ. kānīno vyāsaḥ karṇaśca.. Sū #1024

Laghusiddhāntakaumudī2: kanyāyāḥ kanīna ca 1024, 4.1.116 cādaṇ. kānīno vyāsaḥ karṇaśca

Bālamanoramā1: kanyāyāḥ ka. `kanīne'ti luptaprathamākam. ḍhaka iti. `strībhyo ḍha'hi Sū #1103   See More

Bālamanoramā2: kanyāyāḥ kanīna ca 1103, 4.1.116 kanyāyāḥ ka. "kanīne"ti luptapratha   See More

Tattvabodhinī1: kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasyāścā'patyasaṃbhava eva nāstītyāśaṅkyāha– Sū #923   See More

Tattvabodhinī2: kanyāyāḥ kanīna ca 923, 4.1.116 kanyāyāḥ. nanu kanyā hṛkṣatayoniḥ, tasścā'paty   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions