Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इतश्च लोपः परस्मैपदेषु itaśca lopaḥ parasmaipadeṣu
Individual Word Components: itaḥ ca lopaḥ parasmaipadeṣu
Sūtra with anuvṛtti words: itaḥ ca lopaḥ parasmaipadeṣu pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), leṭaḥ (3.4.94), vā (3.4.96)
Type of Rule: vidhi
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

In the Parasmaipada affixes the 'i' is optionally elided in the Subjunctive. Source: Aṣṭādhyāyī 2.0

The substitute lopa (= 0̸) [optionally 96] replaces phoneme [i(T)] of Parasmaipadá [l-substitutes 78 of l-member 77 lEṬ 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.94, 3.4.96


Commentaries:

Kāśikāvṛttī1: leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya parasmaipadaviṣayasya lopo bhavati. nu   See More

Kāśikāvṛttī2: itaś ca lopaḥ parasmaipadesu 3.4.97 leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya par   See More

Nyāsa2: itaśca lopaḥ parasmaipadeṣu. , 3.4.97 "parasmaipadagrahaṇam" ityādi. n   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions