Kāśikāvṛttī1:
leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya parasmaipadaviṣayasya lopo bhavati. vānu
See More
leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya parasmaipadaviṣayasya lopo bhavati. vānuvṛtteḥ
pakṣe śravaṇam api bhavati. joṣiṣat tāriṣat. mandiṣat. na ca bhavati. patāti didyut.
prajāpatirudadhiṃ cyāvayāti parasmaipadagrahaṇam, iḍvahimahiḍāṃ mā bhūt.
Kāśikāvṛttī2:
itaś ca lopaḥ parasmaipadesu 3.4.97 leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya par
See More
itaś ca lopaḥ parasmaipadesu 3.4.97 leṭaḥ ityeva. leṭsambhandhinaḥ ikārasya parasmaipadaviṣayasya lopo bhavati. vānuvṛtteḥ pakṣe śravaṇam api bhavati. joṣiṣat tāriṣat. mandiṣat. na ca bhavati. patāti didyut. prajāpatirudadhiṃ cyāvayāti parasmaipadagrahaṇam, iḍvahimahiḍāṃ mā bhūt.
Nyāsa2:
itaśca lopaḥ parasmaipadeṣu. , 3.4.97 "parasmaipadagrahaṇam" ityādi. n
See More
itaśca lopaḥ parasmaipadeṣu. , 3.4.97 "parasmaipadagrahaṇam" ityādi. nanu ca ṭeretvamiḍādiṣu bādhakaṃ bhaviṣyati, tat kiṃ parasmaipadagrahaṇena? naitadasti; ṭeretvasyāvakāśa anyeṣu lakārādiṣu, ito lopasya ca parasmaipadeṣu; ubhayaprasaṅge paratvādito lopaḥ syāt॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents