Kāśikāvṛttī1:
loṭaḥ ityeva. loḍādeśasya meḥ niḥ ādeśo bhavati. utvalopayorapavādaḥ. pacāni. pa
See More
loṭaḥ ityeva. loḍādeśasya meḥ niḥ ādeśo bhavati. utvalopayorapavādaḥ. pacāni. paṭhāni.
Kāśikāvṛttī2:
mer niḥ 3.4.89 loṭaḥ ityeva. loḍādeśasya meḥ niḥ ādeśo bhavati. utvalopayorapav
See More
mer niḥ 3.4.89 loṭaḥ ityeva. loḍādeśasya meḥ niḥ ādeśo bhavati. utvalopayorapavādaḥ. pacāni. paṭhāni.
Nyāsa2:
merniḥ. , 3.4.89 "utthalopayorapavādaḥ" iti. yathākramaṃ "eruḥ&qu
See More
merniḥ. , 3.4.89 "utthalopayorapavādaḥ" iti. yathākramaṃ "eruḥ" 3.4.86, "loṭo laṅavat" 3.4.85 ityatideśena prāptayoḥ. ikāralopasya ca laṅi "itaśca" 3.4.100 iti vidhānādatideśena tasya prāptiḥ. "pacāni" ityatra "āḍuttamasya picca" 3.4.92 ityāṭ॥
Laghusiddhāntakaumudī1:
loṭo merniḥ syāt.. Sū #419
Laghusiddhāntakaumudī2:
merniḥ 419, 3.4.89 loṭo merniḥ syāt॥
Bālamanoramā1:
loṭo mipi śapi guṇe'vādeśe mipastasthasthamipāmityamādeśe prāpte– merniḥ.
`loṭo Sū #52
See More
loṭo mipi śapi guṇe'vādeśe mipastasthasthamipāmityamādeśe prāpte– merniḥ.
`loṭo laṅva'dityato ityanuvartate. tadāha–loṭo meriti.
Bālamanoramā2:
merniḥ 52, 3.4.89 loṭo mipi śapi guṇe'vādeśe mipastasthasthamipāmityamādeśe prāp
See More
merniḥ 52, 3.4.89 loṭo mipi śapi guṇe'vādeśe mipastasthasthamipāmityamādeśe prāpte-- merniḥ. "loṭo laṅva"dityato ityanuvartate. tadāha--loṭo meriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents