Kāśikāvṛttī1:
chandasi anyatarasyām iti vartate. liṅarthe, yatra liṅ vidhīyate vidhyādiḥ,
hetu
See More
chandasi anyatarasyām iti vartate. liṅarthe, yatra liṅ vidhīyate vidhyādiḥ,
hetuhetumator liṅ 3-3-156 ityevam ādiḥ, tatra chandasi viṣaye 'nyatarasyāṃ leṭ
pratyayo bhavati. joṣiṣat tāriṣat. mandiṣat. netā indro neṣat. takṣiṣat. patāti
didyut. prajāpatirudadhiṃ cyāvayāti.
Kāśikāvṛttī2:
liṅarthe leṭ 3.4.7 chandasi anyatarasyām iti vartate. liṅarthe, yatra liṅ vidhī
See More
liṅarthe leṭ 3.4.7 chandasi anyatarasyām iti vartate. liṅarthe, yatra liṅ vidhīyate vidhyādiḥ, hetuhetumator liṅ 3.3.156 ityevam ādiḥ, tatra chandasi viṣaye 'nyatarasyāṃ leṭ pratyayo bhavati. joṣiṣat tāriṣat. mandiṣat. netā indro neṣat. takṣiṣat. patāti didyut. prajāpatirudadhiṃ cyāvayāti.
Nyāsa2:
liṅarthe leṭ. , 3.4.7 "neṣat". "takṣiṣat" iti. nayatestakṣat
See More
liṅarthe leṭ. , 3.4.7 "neṣat". "takṣiṣat" iti. nayatestakṣate śca leṭ, tip, "itaśca lopaḥ parasma #aipadeṣu" )3.4.97) itīkāralopaḥ, "sib bahulaṃ leṭi"3.1.34 iti sip, "leṭo'ḍāṭau" 3.4.94 ityāṭ. takṣiṣadityatra "ārdhadhātukasya" 7.2.35 ityādineṭ. joṣiṣadityādīnyudāharaṇāni "sib bahulaṃ leṭi"( 3.1.34) ityatra vyutpāditāni॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents