Kāśikāvṛttī1:
tiryakśabde upapade kṛñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne. ap
See More
tiryakśabde upapade kṛñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne. apavargaḥ
samāptiḥ. tiryakkṛtya gataḥ, tiryakkṛtvā gataḥ, tiryakkāraṃ gataḥ. samāpya gataḥ
ityarthaḥ. apavarge iti kim? tiryakkṛtvā kāṣṭhaṃ gataḥ. tiryaci iti śabdānukaraṇam.
na ca prakṛtivadanukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, etado 'ś, adaso
māt 1-1-12 iti.
Kāśikāvṛttī2:
tiryacyapavarge 3.4.60 tiryakśabde upapade kṛñaḥ ktvāṇamulau pratyayau bhavataḥ
See More
tiryacyapavarge 3.4.60 tiryakśabde upapade kṛñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne. apavargaḥ samāptiḥ. tiryakkṛtya gataḥ, tiryakkṛtvā gataḥ, tiryakkāraṃ gataḥ. samāpya gataḥ ityarthaḥ. apavarge iti kim? tiryakkṛtvā kāṣṭhaṃ gataḥ. tiryaci iti śabdānukaraṇam. na ca prakṛtivadanukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, etado 'ś, adaso māt 1.1.12 iti.
Nyāsa2:
tiryacyapavarge. , 3.4.60 "tiryakkṛtvā" iti. tiro'ñcatīti ṛtvigādinā 3
See More
tiryacyapavarge. , 3.4.60 "tiryakkṛtvā" iti. tiro'ñcatīti ṛtvigādinā 3.2.59 kvin. "jhalāṃ jaśo'nte" 8.2.39 iti cakārasya jakāre kṛte "kvinpratyayasya kuḥ"8.2.62 iti kutvam--gakāraḥ, tasyāpi catrvam-- kakāraḥ, "tirasastiryalope" 6.3.93 iti tiryādeśaḥ. "tiryakkṛtvā "{kāṣṭhaṃ iti mūlapāṭhaḥ} kāṇḍaṃ gataḥ"iti. anṛjṛ kṛtvā. pār(ātaḥ kṛtvetyarthaḥ.
atha "tiryaci" ko'yaṃ nirdeśaḥ, yāvatā bhasaṃjñāyāṃ satyāṃ "acaḥ" 6.4.38 ityakāralope kṛte tiraścīti bhavitavyamityata āha-- "tiryaci" ityādi. sarvatra hranukaraṇabhūtaśabdaḥ śabdasvarūpasyaivānukaraṇam. etāvāṃstu viśeṣaḥ-- kvaciccabdapadārthasyānukaraṇam, kvacidarthasyeti. tatrānukaraṇamityetāvapi vaktavye śabdarūpagrahaṇaṃ śabdarūpamātrasyārtharahitasyaitadanukaraṇamiti jñāpanārtham. tadetaduktaṃ bhavati-- śabdapadārthako yastiryakchabdastasyedamanukaraṇam, na tu sa eva. tena śabdāntaratvādakāralopo na bhavatīti bhāvaḥ. nanvevamapi "prakṛtivadanukaraṇaṃ bhavati"(vyā.pa.113) iti bhavitavyamevātra prakṛtikāryeṇākāralopena? ityata āha-- "na ca" ityādi. atraivopapattimāha--"anukriyamāṇarūpavināśaprasaṅgāt" iti. yadyatra prakṛtikāryaṃ syāt tato yādṛśamanukaraṇaṃ tiryagiti śabdarūpaṃ tasya vināśo'nupalabdhiḥ syāt. yādṛśamanukarttumiṣṭamakṛtākāralopaṃ tādṛśaṃ na pratīyetetyarthaḥ. yataevaṃ prakṛtivadanukaraṇabhāve satyeṣa doṣa āpatati, tatoneha prakṛtivadanukaraṇena bhavitavyam. "prakṛtivadanukaraṇaṃ bhavati" (vyā.pa.113) ityasya tu yatrārthapadārthasyānukaraṇaṃ so'vakāśo veditavyaḥ. kva ca yathā prakṛtivadanukaraṇaṃ bhavatītyāha-- "etado'ś" ityādi. etado'dasa ityubhayamapyetacchabdarūpapadārthakasyānukaraṇam. yadi ca śabdapadārthakasya yadanukaraṇaṃ tasyāpi prakṛtibhāvaḥ syāt, tadā tyadādyatvādike prakṛtikārye kṛte-- etasya, amuṣyeti rūpaṃ syāt. tasyādyatheha prakṛtibhāvo na bhavati,tathātiryacītyatrāpi॥
Tattvabodhinī1:
tiryakkṛtveti. anṛjutvādagrataḥ sthitaṃ pār\ufffdātaḥ kṛtvā gata ityarthaḥ. Sū #1632
Tattvabodhinī2:
tiryacyapavarge 1632, 3.4.60 tiryakkṛtveti. anṛjutvādagrataḥ sthitaṃ pār(ātaḥ kṛ
See More
tiryacyapavarge 1632, 3.4.60 tiryakkṛtveti. anṛjutvādagrataḥ sthitaṃ pār(ātaḥ kṛtvā gata ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents