Kāśikāvṛttī1:
dhātusambandhe ityeva. chandasi viṣaye dhātusambandhe sarveṣu luṅlaṅliṭaḥ pratya
See More
dhātusambandhe ityeva. chandasi viṣaye dhātusambandhe sarveṣu luṅlaṅliṭaḥ pratyayā
bhavanti. anyatarasyām iti vartate. tena anye 'pi lakārā yathāyathaṃ bhavanti. luṅ
śakalāṅguṣṭhako 'karat. ahaṃ tebhyo 'karaṃ namaḥ. laṅ agnim adya hotāram avṛṇītāyaṃ
yajamānaḥ. liṭ adyā mamāra. adya mriyate.
Kāśikāvṛttī2:
chandasi luṅlaṅliṭaḥ 3.4.6 dhātusambandhe ityeva. chandasi viṣaye dhātusambandh
See More
chandasi luṅlaṅliṭaḥ 3.4.6 dhātusambandhe ityeva. chandasi viṣaye dhātusambandhe sarveṣu luṅlaṅliṭaḥ pratyayā bhavanti. anyatarasyām iti vartate. tena anye 'pi lakārā yathāyathaṃ bhavanti. luṅ śakalāṅguṣṭhako 'karat. ahaṃ tebhyo 'karaṃ namaḥ. laṅ agnim adya hotāram avṛṇītāyaṃ yajamānaḥ. liṭ adyā mamāra. adya mriyate.
Nyāsa2:
chandasi luṅlaṅaliṭaḥ. , 3.4.6 "yathāyatham" iti. yathāsvam. yo yasyāt
See More
chandasi luṅlaṅaliṭaḥ. , 3.4.6 "yathāyatham" iti. yathāsvam. yo yasyātmīyo viṣayaḥ sa tatretyarthaḥ. "akarat" iti."kṛmṛdṛruhibhyaśchandasi"3.1.59 iti cleraṅa, "ṛdṛśo'ṅi guṇaḥ" 7.4.16. "akaram" iti. mipo'm. "avṛṇīta" iti. vṛño laṅ, kryāditvāt śnā, pūrvavadītvam. "mamāra" iti. liṭ, "mriyaterluṅaliṅośca" 1.3.61 iti niyamāt parasmaipadam, ṇal, vṛddhiḥ, raparatvam, "dvirvacane'ci" 1.1.58 iti sthānanivadbhāvāt mṛ ityetad()dvirucyate(), "urat" 7.4.66 ityatvam, raparatvam, halādiśeṣaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents