Kāśikāvṛttī1: daṃśa daśane, asmād dhatorupapūrvāt tṛtīyānte upapade ṇamul pratyayo bhavati.
mū See More
daṃśa daśane, asmād dhatorupapūrvāt tṛtīyānte upapade ṇamul pratyayo bhavati.
mūlakopadaṃśaṃ bhuṅkte, mūlakenopadaṃśam. āṛdrakopadaṃśam, ārdrakeṇopadaṃśam. atra
vikalpena upapadasamāsaḥ tṛtīyāprabhṛtīnyantarasyām 2-2-21. mūlakādi copadaṃśeḥ karma.
bhujeḥ karaṇam. sarvasminneva atra ṇamulprakaraṇe kriyābhede sati vāsarūpavidhinā
ktvāpi bhavati. mūlakenopadaśya bhuṅkte.
Kāśikāvṛttī2: upadaṃśas tṛtīyāyām 3.4.47 daṃśa daśane, asmād dhatorupapūrvāt tṛtīyānte upapad See More
upadaṃśas tṛtīyāyām 3.4.47 daṃśa daśane, asmād dhatorupapūrvāt tṛtīyānte upapade ṇamul pratyayo bhavati. mūlakopadaṃśaṃ bhuṅkte, mūlakenopadaṃśam. āṛdrakopadaṃśam, ārdrakeṇopadaṃśam. atra vikalpena upapadasamāsaḥ tṛtīyāprabhṛtīnyantarasyām 2.2.21. mūlakādi copadaṃśeḥ karma. bhujeḥ karaṇam. sarvasminneva atra ṇamulprakaraṇe kriyābhede sati vāsarūpavidhinā ktvāpi bhavati. mūlakenopadaśya bhuṅkte.
Nyāsa2: upadaṃstṛtīyāyām. , 3.4.47 iha "mūlakenopadaṃśaṃ bhuṅkte" ityādau kara See More
upadaṃstṛtīyāyām. , 3.4.47 iha "mūlakenopadaṃśaṃ bhuṅkte" ityādau karaṇe tṛtīyā, tadantaṃ mūlakādyupapadam. tacca karaṇamudaṃśervā syāt, bhujervā? tatropadaṃśestāvannopapadyate; anyasmin {hrupadiśyamāne-mudritaḥ pāṭhaḥ} hrupadaṃśyamāne'nyat karaṇaṃ bhavati, iha ca tadeva mūlakādyupadaśyate, nāparaṃ kiñcit. bhujiṃ tu pratyupapadyata eva karaṇabhāvaḥ, kintūpapadasaṃjñā na syāt, tadabhāvadupapadasamāsaśca; yasmādupapadamiti mahatyāḥ saṃjñāyāḥ karaṇaṃ samarthaparibhāṣāyā vyāpārtham, teneha tasyāmupasthitāyāṃ yameva prati yasya sāmathrya tameva prati tasyopapadasaṃjñāyā bhavitavyam. bhujiṃ tu prati tasyopapadasaṃjñayā bhavitavyam. bhujiṃ tu prati mūlakādeḥ sāmathryam, nopadaṃśi pratīti codyamāśaṅkyāha-- "mūlakādi copadaṃśe" ityādi. yadyapi bhujiṃ prati mūlakādeḥ karaṇabhāvaḥ tathāpyupadaṃśinā saha sāmathryamupapadyata eva; yatastasya karma. na ca bhujinā saraha sambandhe satyupadaṃśinā saha sambandho nivatrtate; virodhābhāvāt. tasmādupapadyata evopapadatvam, ta()smaśca satyupapadasamāsaḥ.
"kriyābhede sati"iti. kriyābhedagrahaṇena ktvāpratyayaviṣayamupalakṣayati. yatra kriyāṇāṃ paurvāparyaṃ samānakarttṛkatvañca sa ktvāpratyayasya viṣayaḥ. etaccobhayaṃ kriyābhede sati bhavatīti ktvāpratyayasya viṣaya upalakṣyate. "mūlakenopadaśya bhuṅkte" iti. "aniditām" 6.4.24 ityanunāsikalopaḥ॥
Tattvabodhinī1: mūlakopadaṃśamiti. ayamarthaḥ– mūlakena bhuṅkte. kiṃ kṛtvā ?. upadasya. kimupad Sū #1623 See More
mūlakopadaṃśamiti. ayamarthaḥ– mūlakena bhuṅkte. kiṃ kṛtvā ?. upadasya. kimupadaśya
?. arthānmūlakamiti saṃbadhyate. etāvataiveti. śābdānvayā'bhāve'pi
ārthikānvayamātreṇetyarthaḥ. vacanasāmathryāditi. yadi hi tṛtīyānteva śābdānvaye
satyeva pratyayo bhavettarhi `karaṇe hanaḥ'iti vat `upadaṃśaḥ karaṇe' ityeva brāūyāt.
tataśca kriyāntaraṃ prati karaṇatvaṃ mūlakenetyasyeṣṭamiti bhāvaḥ. etacca
manoramāgranthānusāreṇoktam.atra kecitta–nanvevam `upadaṃśaḥ karmaṇī'tyeva
sūtramastu. athavopadaṃśa ityevā'stu. `upamāne karmaṇī'tyataḥ karmaṇītyanuvarttya
karmaṇyupapade upapūrvakāddaśerṇamuliti vyākhyāyatāṃ, kimanayā kusṛṣṭa\ufffdeti. na
caivaṃ karmaṇyupapade nityasamāsaḥ syāditi vācyaṃ, karaṇe ityukte'pyuktadoṣasya
tulyatvāt. na ca `tṛtīyāprabhṛtīnī'ti sūtre `karaṇaprabhṛtīnī'tyukte nāstyeva
doṣaḥ, `karaṇe hanaḥra' ityārabhya vikalpa iti sandehavāraṇāya `vyākhyānato
viśeṣapratipattirna hi saṃdehādalakṣaṇa'miti paribhāṣāsvīkārāditi vācyaṃ,
`tṛtīyāprabhṛtīnī'ti sūtre `karmaṇiprabhṛtīnī'ti sūtre
`karmaṇiprabhṛtīnī'tyukte'pi doṣā'bhāvāt. `karmaṇyākrośe kṛñaḥ khamuñ' `karmaṇa#i
dṛśivido' rityārabhya vā vikalpa iti sandehasya `vyākhyānato viśeṣapratipattiḥ'
riti paribhāṣayā vārayituṃ śakyatvāt. tasmāt `upadaṃśaḥ karaṇe' ityeva brāūyā'diti
manoramā cintyetyāhuḥ. vastutastu `karmaṇiprabhṛtīnyanyatarasyā'mityukte
`upamāne karmaṇi ce'tyataḥ karmaṇītyanuvarttya `upadaṃśa' ityeva sūtramiti
svīkārapakṣe kaṣādiṣu yathāvidhyanuprayogo'pi vikalpena syāt. maṇḍūkaplutyāśrayaṇaṃ
tvagatikagatiḥ. `upadaṃśaḥ karmaṇī'ti sūtrasvīkārapakṣe'pi `mūlakopadaṃśa'miti. `karaṇe
prabhṛtīnī'ti manaramoktau tu samāsā'bhāvapakṣe `mūlakenopadaṃśa'miti sidhyatyeva,
karaṇatṛtīyāyāḥ pravṛtteriti dik.
Tattvabodhinī2: upadaṃśastṛtīyāyām 1623, 3.4.47 mūlakopadaṃśamiti. ayamarthaḥ-- mūlakena bhuṅkte See More
upadaṃśastṛtīyāyām 1623, 3.4.47 mūlakopadaṃśamiti. ayamarthaḥ-- mūlakena bhuṅkte. kiṃ kṛtvā?. upadasya. kimupadaśya?. arthānmūlakamiti saṃbadhyate. etāvataiveti. śābdānvayā'bhāve'pi ārthikānvayamātreṇetyarthaḥ. vacanasāmathryāditi. yadi hi tṛtīyānteva śābdānvaye satyeva pratyayo bhavettarhi "karaṇe hanaḥ"iti vat "upadaṃśaḥ karaṇe" ityeva brāūyāt. tataśca kriyāntaraṃ prati karaṇatvaṃ mūlakenetyasyeṣṭamiti bhāvaḥ. etacca manoramāgranthānusāreṇoktam.atra kecitta--nanvevam "upadaṃśaḥ karmaṇī"tyeva sūtramastu. athavopadaṃśa ityevā'stu. "upamāne karmaṇī"tyataḥ karmaṇītyanuvarttya karmaṇyupapade upapūrvakāddaśerṇamuliti vyākhyāyatāṃ, kimanayā kusṛṣṭa()eti. na caivaṃ karmaṇyupapade nityasamāsaḥ syāditi vācyaṃ, karaṇe ityukte'pyuktadoṣasya tulyatvāt. na ca "tṛtīyāprabhṛtīnī"ti sūtre "karaṇaprabhṛtīnī"tyukte nāstyeva doṣaḥ, "karaṇe hanaḥra" ityārabhya vikalpa iti sandehavāraṇāya "vyākhyānato viśeṣapratipattirna hi saṃdehādalakṣaṇa"miti paribhāṣāsvīkārāditi vācyaṃ, "tṛtīyāprabhṛtīnī"ti sūtre "karmaṇiprabhṛtīnī"ti sūtre "karmaṇiprabhṛtīnī"tyukte'pi doṣā'bhāvāt. "karmaṇyākrośe kṛñaḥ khamuñ" "karmaṇa#i dṛśivido" rityārabhya vā vikalpa iti sandehasya "vyākhyānato viśeṣapratipattiḥ" riti paribhāṣayā vārayituṃ śakyatvāt. tasmāt "upadaṃśaḥ karaṇe" ityeva brāūyā"diti manoramā cintyetyāhuḥ. vastutastu "karmaṇiprabhṛtīnyanyatarasyā"mityukte "upamāne karmaṇi ce"tyataḥ karmaṇītyanuvarttya "upadaṃśa" ityeva sūtramiti svīkārapakṣe kaṣādiṣu yathāvidhyanuprayogo'pi vikalpena syāt. maṇḍūkaplutyāśrayaṇaṃ tvagatikagatiḥ. "upadaṃśaḥ karmaṇī"ti sūtrasvīkārapakṣe'pi "mūlakopadaṃśa"miti. "karaṇe prabhṛtīnī"ti manaramoktau tu samāsā'bhāvapakṣe "mūlakenopadaṃśa"miti sidhyatyeva, karaṇatṛtīyāyāḥ pravṛtteriti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents