Kāśikāvṛttī1:
karmaṇi ityeva. knūyī śabde undane ca, asmāṇṇyantād dhātoḥ celartheṣu karmasu
up
See More
karmaṇi ityeva. knūyī śabde undane ca, asmāṇṇyantād dhātoḥ celartheṣu karmasu
upapadeṣu ṇamul pratyayo bhavati, varṣapramāṇe gamyamāne. celaknopaṃ vṛṣṭo devaḥ.
vastraknopam. vasanaknopam.
Kāśikāvṛttī2:
cele knopeḥ 3.4.33 karmaṇi ityeva. knūyī śabde undane ca, asmāṇṇyantād dhātoḥ c
See More
cele knopeḥ 3.4.33 karmaṇi ityeva. knūyī śabde undane ca, asmāṇṇyantād dhātoḥ celartheṣu karmasu upapadeṣu ṇamul pratyayo bhavati, varṣapramāṇe gamyamāne. celaknopaṃ vṛṣṭo devaḥ. vastraknopam. vasanaknopam.
Nyāsa2:
cele knopeḥ. , 3.4.33 "ṇyantāt" iti. sapukkasyāyāṃ nirdeśaḥ. puk ca &q
See More
cele knopeḥ. , 3.4.33 "ṇyantāt" iti. sapukkasyāyāṃ nirdeśaḥ. puk ca "arttihyī" 7.3.36 ityādinā ṇāveva parato bhavatīti. tasmādata eva nirdeśāṇṇyantatā'vagamyate. "celārtheṣu"iti. celamardho yeṣāmiti bahuvrīhiḥ. etena "cela" ityasyārthagrahaṇatāṃ darśayati. arthagrahaṇe ca yā yuktiḥ sā "svādumi ṇamul" 3.4.26 ityatroktā, saivehārthagrahaṇe draṣṭavyā. "celaknopam" iti. vali yalopaḥ, "pugantalaghūpadhasya" 7.3.86 iti guṇaḥ, ṇilopaḥ॥
Tattvabodhinī1:
celeḥ. vyākhyānādarthagrahaṇamityāhuḥ. celārtheṣviti. celaknopamityādi. yathā
v Sū #1617
See More
celeḥ. vyākhyānādarthagrahaṇamityāhuḥ. celārtheṣviti. celaknopamityādi. yathā
varṣaṇe celāni śabdāyante tathā vṛṣṭa ityarthaḥ. anye tu knūthī kledane, klidū
ādrrībhāve ityevaṃ knopayati mamulantasya prakṛtyartha paryālocya yathā varṣamena
celānyādrrībhavantī tāvadvṛṣṭa iti vyācakhyuḥ.
Tattvabodhinī2:
celeknopeḥ 1617, 3.4.33 celeḥ. vyākhyānādarthagrahaṇamityāhuḥ. celārtheṣviti. ce
See More
celeknopeḥ 1617, 3.4.33 celeḥ. vyākhyānādarthagrahaṇamityāhuḥ. celārtheṣviti. celaknopamityādi. yathā varṣaṇe celāni śabdāyante tathā vṛṣṭa ityarthaḥ. anye tu knūthī kledane, klidū ādrrībhāve ityevaṃ knopayati mamulantasya prakṛtyartha paryālocya yathā varṣamena celānyādrrībhavantī tāvadvṛṣṭa iti vyācakhyuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents