Kāśikāvṛttī1:
karmaṇi ityeva. carmodarayoḥ karmaṇorupapadayoḥ pūryateḥ ṇamul pratyayo bhavati.
See More
karmaṇi ityeva. carmodarayoḥ karmaṇorupapadayoḥ pūryateḥ ṇamul pratyayo bhavati. carmapūraṃ
stṛṇāti. udarapūraṃ bhuṅkte.
Kāśikāvṛttī2:
carmaudarayoḥ pūreḥ 3.4.31 karmaṇi ityeva. carmodarayoḥ karmaṇorupapadayoḥ pūry
See More
carmaudarayoḥ pūreḥ 3.4.31 karmaṇi ityeva. carmodarayoḥ karmaṇorupapadayoḥ pūryateḥ ṇamul pratyayo bhavati. carmapūraṃ stṛṇāti. udarapūraṃ bhuṅkte.
Nyāsa2:
carmodarayoḥ pūreḥ. , 3.4.31 "pūrayateḥ" iti. etena nirdeśe ṇyantasyed
See More
carmodarayoḥ pūreḥ. , 3.4.31 "pūrayateḥ" iti. etena nirdeśe ṇyantasyedaṃ grahaṇamityācaṣṭe. iha karmaṇīti vatrtate. na cāṇyantasya pūreḥ karma sambhavati; akarmakā hi dhātavo ṇyantāḥ sakarmakā bhavanti. tasmāṇṇyantasyedaṃ grahaṇaṃ vijñāyate॥
Tattvabodhinī1:
carmodara. karmaṇītyeveti. evaṃ ca pūreriti ṇyantasya nirdeśo, na tu kevalasya
Sū #1616
See More
carmodara. karmaṇītyeveti. evaṃ ca pūreriti ṇyantasya nirdeśo, na tu kevalasya
`ikśtipau' iti ikā nirdeśaḥ. tasyā'karmakatvāditi bhāvaḥ. carmapūramityādi. carma
pūrayitvā. udaraṃ pūrayitvā udarapūraṇaviśiṣṭābhujikriyetyarthaḥ. iha pūrvakāle iti na
saṃbadhyate'saṃbhavāt, apratīteśca. evamanyatrāpi yathāsaṃbhavaṃ bodhyam.
udarapūraṇaviśiṣṭābhujikriyetyarthaḥ. iha pūrvakāle iti na saṃbadhyate'saṃbhavāt,
apratīteśca. evamanyatrāpi yathāsaṃbhavaṃ bodhyam.
Tattvabodhinī2:
carmodarayoḥ pūreḥ 1616, 3.4.31 carmodara. karmaṇītyeveti. evaṃ ca pūreriti ṇyan
See More
carmodarayoḥ pūreḥ 1616, 3.4.31 carmodara. karmaṇītyeveti. evaṃ ca pūreriti ṇyantasya nirdeśo, na tu kevalasya "ikśtipau" iti ikā nirdeśaḥ. tasyā'karmakatvāditi bhāvaḥ. carmapūramityādi. carma pūrayitvā. udaraṃ pūrayitvā udarapūraṇaviśiṣṭābhujikriyetyarthaḥ. iha pūrvakāle iti na saṃbadhyate'saṃbhavāt, apratīteśca. evamanyatrāpi yathāsaṃbhavaṃ bodhyam. udarapūraṇaviśiṣṭābhujikriyetyarthaḥ. iha pūrvakāle iti na saṃbadhyate'saṃbhavāt, apratīteśca. evamanyatrāpi yathāsaṃbhavaṃ bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents