Kāśikāvṛttī1: kṛñaḥ siddhāprayoge iti vartate. yathātathaśabdayorupapadayoḥ kṛño ṇamul pratyay See More
kṛñaḥ siddhāprayoge iti vartate. yathātathaśabdayorupapadayoḥ kṛño ṇamul pratyayo bhavati
asūyāprativacane gamyamāne. yadyasūyan pṛcchati prativakti tatra prativacanam ,
yathākāram ahaṃ bhokṣye, tathākāram ahaṃ, kiṃ tavānena? asūyāprativacane iti kim? yathā
kṛtvā 'haṃ bhokṣye, tathā tvaṃ drakṣyasi. siddhāprayoge ityeva, yathā kṛtvā 'haṃ
śiro bhokṣye, kiṃ tavānena.
Kāśikāvṛttī2: yathātathayorasūyāprativacane 3.4.28 kṛñaḥ siddhāprayoge iti vartate. yathātath See More
yathātathayorasūyāprativacane 3.4.28 kṛñaḥ siddhāprayoge iti vartate. yathātathaśabdayorupapadayoḥ kṛño ṇamul pratyayo bhavati asūyāprativacane gamyamāne. yadyasūyan pṛcchati prativakti tatra prativacanam , yathākāram ahaṃ bhokṣye, tathākāram ahaṃ, kiṃ tavānena? asūyāprativacane iti kim? yathā kṛtvā 'haṃ bhokṣye, tathā tvaṃ drakṣyasi. siddhāprayoge ityeva, yathā kṛtvā 'haṃ śiro bhokṣye, kiṃ tavānena.
Nyāsa2: yathātathayorasūyāprativacane. , 3.4.28 "asūyāprativacane" iti. asūyāp See More
yathātathayorasūyāprativacane. , 3.4.28 "asūyāprativacane" iti. asūyāprabhavaṃ prativacanamasūyāprativacanam. "yadyasūyan" ityādi. asūyanniti śatrantametat. kaṇḍvādiyagantaḥ. asya prativaktītyanena sambandhaḥ. prativakti = pratibhaṇati, prativacanaṃ vadātītyarthaḥ. "pṛcchati" iti. saptamyantametat. pṛcchati sati yadyasūyan = asūyāṃ kurvan prativakti tadā tatra pṛcchati yat prativacanaṃ tadasūyāprativacanam. "yathākāram" ityādi. kathaṃ bhavān bhokṣyate ityevaṃ vacanaṃ pṛcchati satyasūyāprativacanam. "yathākāram" ityādi. kathaṃ bhavān bhokṣyate ityevaṃ vacanaṃ pṛcchati satyasūyāprativacanametat. "yathā kṛtvā'haṃ bhokṣye tathā drakṣyasi" iti. naitadasūyāprativacanam. kiṃ tarhi? tadvyākhyānam॥
Tattvabodhinī1: yathākāramiti. praṣṭumanarhaḥ sanyadi pṛcchati tadedamuttaram. atrāpi
vā'sarūpa Sū #1613 See More
yathākāramiti. praṣṭumanarhaḥ sanyadi pṛcchati tadedamuttaram. atrāpi
vā'sarūpanyāyena pakṣe ktvāpratyayo bodhyaḥ.
Tattvabodhinī2: yathātathayorasūyāprativacane 1613, 3.4.28 yathākāramiti. praṣṭumanarhaḥ sanyadi See More
yathātathayorasūyāprativacane 1613, 3.4.28 yathākāramiti. praṣṭumanarhaḥ sanyadi pṛcchati tadedamuttaram. atrāpi vā'sarūpanyāyena pakṣe ktvāpratyayo bodhyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents