Kāśikāvṛttī1:
liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ. pecitha.
See More
liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ. pecitha. śekitha.
jagle. mamle. nanu ca ekasaṃjñādhikārādanyatra samāveśo bhavati? satyam etat. iha tu
evakāro 'nuvartate, sa niyamaṃ karisyati.
Kāśikāvṛttī2:
liṭ ca 3.4.115 liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā ap
See More
liṭ ca 3.4.115 liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ. pecitha. śekitha. jagle. mamle. nanu ca ekasaṃjñādhikārādanyatra samāveśo bhavati? satyam etat. iha tu evakāro 'nuvartate, sa niyamaṃ karisyati.
Nyāsa2:
liṭ ca. , 3.4.115 "śekitha" iti. ārdhadhātukatvālliṭaḥ "ṛto bhāra
See More
liṭ ca. , 3.4.115 "śekitha" iti. ārdhadhātukatvālliṭaḥ "ṛto bhāradvājasya" 7.2.63 itīṭ. tatra ṛta eva bhāradvājasya nānyeṣāṃ dhātūnāmityeṣo'rtho'bhimataḥ. "thali ca seṭi" 6.4.121 ityetvābhyāsalopau. "jagle, mamle" iti. ārdhadhātukatvāt "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ.
"nanu ca " ityādinā yaduktaṃ "sārvadhātukasaṃjñāyā apavādaḥ" (kā.3.4.115) iti tadvighaṭayati. ekasaṃjñādhikārādanyatra samāveśo bhavati, yathā-- tyayādisaṃjñānām. na cātraikasaṃjñādhikāro'sti,tadayuktamasyāḥ sārvadhātukasaṃjñāyā apavādatvamityabhiprāyaḥ."satyametatityādinā apavādatvameva samarthayate॥
Laghusiddhāntakaumudī1:
liḍādeśastiṅṅārdhadhātukasaṃjñaḥ.. Sū #402
Laghusiddhāntakaumudī2:
liṭ ca 402, 3.4.115 liḍādeśastiṅṅārdhadhātukasaṃjñaḥ॥
Bālamanoramā1:
liṭ ca. `li'ḍiti luptasthānaṣaṣṭha\ufffdntam.
`tiṅ?śitsārvadhātuka039;mi Sū #22
See More
liṭ ca. `li'ḍiti luptasthānaṣaṣṭha\ufffdntam.
`tiṅ?śitsārvadhātuka'mityasmāttiṅityanuvartate. `ādrdhadhātukaṃ śeṣa'
ityasmādrdhadhātukamiti. tadāha–liḍādeśastiṅiti.
ekasaṃjñādhikārabahirbhūtatvātsārvadhātukasaṃjñāyā api samāveśe prāpte āha–
ādrdhadhātukasaṃjña eveti. `laṅaḥ śākaṭāyanasyaive'ti sūtrādevakārānuvṛtteriti bhāvaḥ.
teneti. sārvadhātukatavā'bhāvena tannimittāḥ śapśyanādayo na bhavantītyarthaḥ.
Bālamanoramā2:
liṭ ca 22, 3.4.115 liṭ ca. "li"ḍiti luptasthānaṣaṣṭha()ntam. "tiṅ
See More
liṭ ca 22, 3.4.115 liṭ ca. "li"ḍiti luptasthānaṣaṣṭha()ntam. "tiṅ()śitsārvadhātuka"mityasmāttiṅityanuvartate. "ādrdhadhātukaṃ śeṣa" ityasmādrdhadhātukamiti. tadāha--liḍādeśastiṅiti. ekasaṃjñādhikārabahirbhūtatvātsārvadhātukasaṃjñāyā api samāveśe prāpte āha--ādrdhadhātukasaṃjña eveti. "laṅaḥ śākaṭāyanasyaive"ti sūtrādevakārānuvṛtteriti bhāvaḥ. teneti. sārvadhātukatavā'bhāvena tannimittāḥ śapśyanādayo na bhavantītyarthaḥ.
Tattvabodhinī1:
ādrdhadhātukasaṃjña eveti. `laṅaḥ śākaṭāyanasye'ti sūtrādevakāro'nuvartata Sū #18
See More
ādrdhadhātukasaṃjña eveti. `laṅaḥ śākaṭāyanasye'ti sūtrādevakāro'nuvartata iti
bhāvaḥ.
Tattvabodhinī2:
liṭ ca 18, 3.4.115 ādrdhadhātukasaṃjña eveti. "laṅaḥ śākaṭāyanasye"ti
See More
liṭ ca 18, 3.4.115 ādrdhadhātukasaṃjña eveti. "laṅaḥ śākaṭāyanasye"ti sūtrādevakāro'nuvartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents