Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लिट् च liṭ ca
Individual Word Components: liṭ ca
Sūtra with anuvṛtti words: liṭ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), ārdhadhātukam 3.(4.1.4)
Type of Rule: saṃjñā
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The personal endings of the Perfect are also called 'ârdhadhâtuka'. Source: Aṣṭādhyāyī 2.0

[The t.t. ārdha-dhātuka 114] also denotes (ca) [the l-substitutes 78 of l-member 77] 1IṬ `Perfect Tense'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.114


Commentaries:

Kāśikāvṛttī1: liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ. pecitha.   See More

Kāśikāvṛttī2: liṭ ca 3.4.115 liḍādeśaḥ tiṅārdhadhātukasaṃjño bhavati. sārvadhātukasaṃāyā ap   See More

Nyāsa2: liṭ ca. , 3.4.115 "śekitha" iti. ārdhadhātukatvālliṭaḥ ";ṛto bra   See More

Laghusiddhāntakaumudī1: liḍādeśastiṅṅārdhadhātukasaṃjñaḥ.. Sū #402

Laghusiddhāntakaumudī2: liṭ ca 402, 3.4.115 liḍādeśastiṅṅārdhadhātukasaṃjñaḥ

Bālamanoramā1: liṭ ca. `li'ḍiti luptasthānaṣaṣṭha\ufffdntam. `tiṅ?śitsārvadhātuka'mi Sū #22   See More

Bālamanoramā2: liṭ ca 22, 3.4.115 liṭ ca. "li"ḍiti luptasthānaṣaṣṭha()ntam. "tiṅ   See More

Tattvabodhinī1: ādrdhadhātukasaṃjña eveti. `laṅaḥ śākaṭāyanasye'ti sūtrādevakāro'nuvartata Sū #18   See More

Tattvabodhinī2: liṭ ca 18, 3.4.115 ādrdhadhātukasaṃjña eveti. "laṅaḥ śākaṭāyanasye"ti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions