Kāśikāvṛttī1: loḍarthaḥ praiṣādir lakṣyate yena sa loḍarthalakṣaṇo dhātvarthaḥ. tatra vartamān See More
loḍarthaḥ praiṣādir lakṣyate yena sa loḍarthalakṣaṇo dhātvarthaḥ. tatra vartamānād dhātoḥ
bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati. upādhyāyaścedāgacchati,
upādhyāyaścedāgamiṣyati, upādhyāyaścedāgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ
vyākaraṇam adhīṣva. upādhyāyāgamanamadhyayanapraiṣasya lakṣaṇam.
Kāśikāvṛttī2: loḍarthalakṣane ca 3.3.8 loḍarthaḥ praiṣādir lakṣyate yena sa loḍarthalakṣaṇo d See More
loḍarthalakṣane ca 3.3.8 loḍarthaḥ praiṣādir lakṣyate yena sa loḍarthalakṣaṇo dhātvarthaḥ. tatra vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati. upādhyāyaścedāgacchati, upādhyāyaścedāgamiṣyati, upādhyāyaścedāgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva. upādhyāyāgamanamadhyayanapraiṣasya lakṣaṇam.
Nyāsa2: loḍarthalakṣaṇe ca. , 3.3.8 "praiṣādi"iti ādiśabdena vidhinimantraṇāma See More
loḍarthalakṣaṇe ca. , 3.3.8 "praiṣādi"iti ādiśabdena vidhinimantraṇāmantraṇādhīṣṭādayo gamyante. "āgacchati" iti. "iṣugamiyamāṃ chaḥ" 7.3.77 iti cchatvam. "adhyayanapraiṣasya"iti. adhyayanaviṣayaḥ praiṣo'dhyayanapraiṣaḥ, śākapārthivāditvāduttarapadalopī samāsaḥ. "atha tvaṃ chando'dhīṣva " iti. atra "praiṣātisargaprāptakāleṣu kṛtyāśca" 3.3.163 iti loṭ. sa ca praiṣo'dhyayanaviṣayaḥ. tasyopādhyāyagamanaṃ hrapekṣyādhyayane praiṣatetyasyopādhyāyāgamanasyapraiṣaṃ prati nimittabhāvaḥ॥
Bālamanoramā1: loḍarthalakṣaṇe ca. loḍarthaḥ praiṣādiriti.
`vidhinimantraṇāmantraṇādhīṣṭasaṃpr Sū #611 See More
loḍarthalakṣaṇe ca. loḍarthaḥ praiṣādiriti.
`vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu' ityanuvṛttau `loṭ ce'ti
loḍvidhānāditi bhāvaḥ. kṛṣṇaścediti. kṛṣṇabojanakāle tvaṃ gāścārayetyarthaḥ. atra
kṛṣṇabhojanaṃ loḍarthasya gocāraṇapraiṣasya lakṣaṇam, paricchedakamiti yāvat. pakṣe
luṭlṛṭāviti. kṛṣṇaścedbhoktā, bhokṣyate vā, tvaṃ
gāścārayetyudāhāryam.
Bālamanoramā2: loḍarthalakṣaṇe ca 611, 3.3.8 loḍarthalakṣaṇe ca. loḍarthaḥ praiṣādiriti. " See More
loḍarthalakṣaṇe ca 611, 3.3.8 loḍarthalakṣaṇe ca. loḍarthaḥ praiṣādiriti. "vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu" ityanuvṛttau "loṭ ce"ti loḍvidhānāditi bhāvaḥ. kṛṣṇaścediti. kṛṣṇabojanakāle tvaṃ gāścārayetyarthaḥ. atra kṛṣṇabhojanaṃ loḍarthasya gocāraṇapraiṣasya lakṣaṇam, paricchedakamiti yāvat. pakṣe luṭlṛṭāviti. kṛṣṇaścedbhoktā, bhokṣyate vā, tvaṃ gāścārayetyudāhāryam.
Tattvabodhinī1: loḍartha. loḍarthasya lakṣaṇamiti ṣaṣṭhītatpuruṣaḥ. kṛṣṇabhojanaṃ loḍarthasya
g Sū #502 See More
loḍartha. loḍarthasya lakṣaṇamiti ṣaṣṭhītatpuruṣaḥ. kṛṣṇabhojanaṃ loḍarthasya
gocāraṇapraiṣasya lakṣaṇam. bhojanakāle gocāramaṃ tvayā kartavyamityarthaḥ. pakṣe luḍiti.
kṛṣṇaścedbhoktā, kṛṣṇaścedbhokṣyate, tvaṃ gāścārayetyarthaḥ.
Tattvabodhinī2: loḍarthalakṣaṇe ca 502, 3.3.8 loḍartha. loḍarthasya lakṣaṇamiti ṣaṣṭhītatpuruṣaḥ See More
loḍarthalakṣaṇe ca 502, 3.3.8 loḍartha. loḍarthasya lakṣaṇamiti ṣaṣṭhītatpuruṣaḥ. kṛṣṇabhojanaṃ loḍarthasya gocāraṇapraiṣasya lakṣaṇam. bhojanakāle gocāramaṃ tvayā kartavyamityarthaḥ. pakṣe luḍiti. kṛṣṇaścedbhoktā, kṛṣṇaścedbhokṣyate, tvaṃ gāścārayetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents