Kāśikāvṛttī1:
prapūrvasya hanteḥ praghaṇaḥ praghāṇaḥ ityetau śabdau nipātyete agāraikadeśe vāc
See More
prapūrvasya hanteḥ praghaṇaḥ praghāṇaḥ ityetau śabdau nipātyete agāraikadeśe vācye.
praghaṇaḥ, praghāṇaḥ. dvāraprakoṣṭho bāhya ucyate. agāraikadeśe iti kim? praghātaḥ
anyaḥ.
Kāśikāvṛttī2:
agāraekadeśe praghaṇaḥ praghāṇāś ca 3.3.79 prapūrvasya hanteḥ praghaṇaḥ praghāṇ
See More
agāraekadeśe praghaṇaḥ praghāṇāś ca 3.3.79 prapūrvasya hanteḥ praghaṇaḥ praghāṇaḥ ityetau śabdau nipātyete agāraikadeśe vācye. praghaṇaḥ, praghāṇaḥ. dvāraprakoṣṭho bāhya ucyate. agāraikadeśe iti kim? praghātaḥ anyaḥ.
Nyāsa2:
agāraikadeśe praghaṇaḥ praghāṇaśca. , 3.3.79
Tattvabodhinī1:
agāraika. `praghāṇapraghaṇā'lindā bahidrvāraprakoṣṭhake' ityamaraḥ. Sū #1551
Tattvabodhinī2:
agāraikadeśe praghaṇaḥ praghāṇaśca 1551, 3.3.79 agāraika. "praghāṇapraghaṇā
See More
agāraikadeśe praghaṇaḥ praghāṇaśca 1551, 3.3.79 agāraika. "praghāṇapraghaṇā'lindā bahidrvāraprakoṣṭhake" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents