Kāśikāvṛttī1:
bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarge bhāve ap pratyayo bhav
See More
bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati,
tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ. tatra udāttanivṛ\u0304ttisvareṇa apa
udāttatvaṃ bhavati. vadhaścorāṇām. vadho dasyūnām. bhāve ityeva, ghātaḥ. anupasargasya
ityeva, praghātaḥ, vighātaḥ. cakāro bhinnakramatvān nādeśena sambadhyate. kiṃ tarthi?
prakṛtena pratyayena. ap ca, yaśca aparaḥ prāpnoti. tena ghañapi bhavati. ghāto vartate.
Kāśikāvṛttī2:
hanaś ca vadhaḥ 3.3.76 bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarg
See More
hanaś ca vadhaḥ 3.3.76 bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ. tatra udāttanivṝttisvareṇa apa udāttatvaṃ bhavati. vadhaścorāṇām. vadho dasyūnām. bhāve ityeva, ghātaḥ. anupasargasya ityeva, praghātaḥ, vighātaḥ. cakāro bhinnakramatvān nādeśena sambadhyate. kiṃ tarthi? prakṛtena pratyayena. ap ca, yaśca aparaḥ prāpnoti. tena ghañapi bhavati. ghāto vartate.
Nyāsa2:
hanaśca vadhaḥ. , 3.3.76 "sa cāntodāttaḥ" iti. sūtre vadhaśabdasyāntod
See More
hanaśca vadhaḥ. , 3.3.76 "sa cāntodāttaḥ" iti. sūtre vadhaśabdasyāntodāttasyoccāraṇāt. "tatra "ityādinā'ntodātte vadhādeśe yadiṣṭaṃ sidhyati taddarśayati. api kṛte "ato lopaḥ" 6.4.48 ityakāralope ca "anudāttasya ca yatrodāttalopaḥ"6.1.155 ityapa udāttatvaṃ bhavati. "dhātaḥ" iti. karmādau kārake ghañ,"hanasto'ṭiṇṇaloḥ" 7.3.32 iti tatvam; "ho hanteḥ" 7.3.54 ityādinā kutvam. "cakāro bhinnakramatvāt" ityādi. cakāro nādeśena sambadhyata iti sambandhaḥ.kasmānna sambadhyate? bhinnakramatvāt. yadi "hano vadhaśca" ityeṣa cakārasya kramaḥ; ādeśānantaramanuccāraṇāt.tasmāt bhinnakramatvāt kramabhedānnādeśena sambadhyate.api tu prakṛtena pratyayena. evañca prakṛtena sambandhaṃ darśayitumāha-- "ap ca" ityādi. ap pratyayo bhavati, cakārāvṛtteryaḥ prāpnoti sa ca. tena ghañapi bhavati॥
Tattvabodhinī1:
hanaśca vadhaḥ. antodātta iti. sūtre vadhaśabdo'ntodāttatayoccārita iti bhāvaoḥ Sū #1550
Tattvabodhinī2:
hanaśca vadhaḥ 1550, 3.3.76 hanaśca vadhaḥ. antodātta iti. sūtre vadhaśabdo'ntod
See More
hanaśca vadhaḥ 1550, 3.3.76 hanaśca vadhaḥ. antodātta iti. sūtre vadhaśabdo'ntodāttatayoccārita iti bhāvaoḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents