Kāśikāvṛttī1: nau vā anupasarge iti vartate. kvaṇateḥ dhātoḥ nipūrvādanupasargāc ca vīṇāyāṃ vā See More
nau vā anupasarge iti vartate. kvaṇateḥ dhātoḥ nipūrvādanupasargāc ca vīṇāyāṃ vā ap
pratyayo bhavati. ghaño 'pavādaḥ. sopasargārthaṃ vīṇāyā grahaṇam. nikvaṇaḥ, nikvāṇaḥ.
anupasargāt kvaṇaḥ, kvāṇaḥ. vīṇāyāṃ khalvapi kalyāṇaprakvaṇā vīṇā. eteṣu iti kim?
atikvāṇo vartate.
Kāśikāvṛttī2: kvaṇo vīṇāyāṃ ca 3.3.65 nau vā anupasarge iti vartate. kvaṇateḥ dhātoḥ nipūrvād See More
kvaṇo vīṇāyāṃ ca 3.3.65 nau vā anupasarge iti vartate. kvaṇateḥ dhātoḥ nipūrvādanupasargāc ca vīṇāyāṃ vā ap pratyayo bhavati. ghaño 'pavādaḥ. sopasargārthaṃ vīṇāyā grahaṇam. nikvaṇaḥ, nikvāṇaḥ. anupasargāt kvaṇaḥ, kvāṇaḥ. vīṇāyāṃ khalvapi kalyāṇaprakvaṇā vīṇā. eteṣu iti kim? atikvāṇo vartate.
Nyāsa2: kvaṇo vīṇāyāñca. , 3.3.65 "sopasargārthaṃ vīṇāyā grahaṇam" iti. yadi v See More
kvaṇo vīṇāyāñca. , 3.3.65 "sopasargārthaṃ vīṇāyā grahaṇam" iti. yadi vīṇāviṣaye'pyanusargādeva syāt, vīṇāgrahaṇamanarthakaṃ syāt. anupasargāt sāmānyena vidhānādvīṇāyāmapi pratyayaḥ siddhaḥ॥
Tattvabodhinī1: kvaṇo. `nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi. vīṇāyāḥ kvaṇite
prādeḥ p Sū #1546 See More
kvaṇo. `nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi. vīṇāyāḥ kvaṇite
prādeḥ prakvāṇaprakvaṇādayaḥ' ityamaraḥ.
Tattvabodhinī2: kvaṇo vīṇāyāṃ ca 1546, 3.3.65 kvaṇo. "nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇan See More
kvaṇo vīṇāyāṃ ca 1546, 3.3.65 kvaṇo. "nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi. vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents