Kāśikāvṛttī1:
vyadha japa ityetayoḥ anupasargayoḥ ap pratyayo bhavati. ghaño 'pavādaḥ. vyadhaḥ
See More
vyadha japa ityetayoḥ anupasargayoḥ ap pratyayo bhavati. ghaño 'pavādaḥ. vyadhaḥ. japaḥ.
anupasarge iti kim? āvyādhā. upajāpaḥ.
Kāśikāvṛttī2:
vyadhajaporanupasarge 3.3.61 vyadha japa ityetayoḥ anupasargayoḥ ap pratyayo bh
See More
vyadhajaporanupasarge 3.3.61 vyadha japa ityetayoḥ anupasargayoḥ ap pratyayo bhavati. ghaño 'pavādaḥ. vyadhaḥ. japaḥ. anupasarge iti kim? āvyādhā. upajāpaḥ.
Nyāsa2:
vyadhajaporanupasarge. , 3.3.61
Tattvabodhinī1:
upajāpo mantrabhedaḥ. `śabde ninādaninadadhvanidvanaravasvanāḥ. svāna039; ity Sū #1545
See More
upajāpo mantrabhedaḥ. `śabde ninādaninadadhvanidvanaravasvanāḥ. svāna' ityamaraḥ.
Tattvabodhinī2:
vyadhajaporanupasarge 1545, 3.3.61 upajāpo mantrabhedaḥ. "śabde ninādaninad
See More
vyadhajaporanupasarge 1545, 3.3.61 upajāpo mantrabhedaḥ. "śabde ninādaninadadhvanidvanaravasvanāḥ. svāna" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents