Kāśikāvṛttī1: grahaḥ ityeva. praśabde upapade graher dhāto ghañ pratyayo bhavati lipsāyāṃ
gamy See More
grahaḥ ityeva. praśabde upapade graher dhāto ghañ pratyayo bhavati lipsāyāṃ
gamyamānāyām. pātrapragrāheṇa carati bhikṣuḥ piṇḍārthī. sruvapragrāheṇa carati
dvijo dakṣiṇārthī. lipsāyām iti kim? pragraho devadattasya.
Kāśikāvṛttī2: pre lipsāyām 3.3.46 grahaḥ ityeva. praśabde upapade graher dhāto ghañ pratyayo See More
pre lipsāyām 3.3.46 grahaḥ ityeva. praśabde upapade graher dhāto ghañ pratyayo bhavati lipsāyāṃ gamyamānāyām. pātrapragrāheṇa carati bhikṣuḥ piṇḍārthī. sruvapragrāheṇa carati dvijo dakṣiṇārthī. lipsāyām iti kim? pragraho devadattasya.
Nyāsa2: pre lipsāyām. , 3.3.46
Laghusiddhāntakaumudī1: ivarṇāntādac. cayaḥ. jayaḥ.. Sū #858
Laghusiddhāntakaumudī2: erac 858, 3.3.46 ivarṇāntādac. cayaḥ. jayaḥ॥
Tattvabodhinī1: pre lipsāyām. lipsāyāṃ kim ?. devadattasya pragrahaḥ. prakṛṣṭo'bhiniveśa
ityart Sū #1537 See More
pre lipsāyām. lipsāyāṃ kim ?. devadattasya pragrahaḥ. prakṛṣṭo'bhiniveśa
ityarthaḥ. pātrapragrāheṇeti. bhikṣāpātropādānena. pātraṃ gṛhītveti yāvat.
Tattvabodhinī2: pre lipsāyām 1537, 3.3.46 pre lipsāyām. lipsāyāṃ kim?. devadattasya pragrahaḥ. p See More
pre lipsāyām 1537, 3.3.46 pre lipsāyām. lipsāyāṃ kim?. devadattasya pragrahaḥ. prakṛṣṭo'bhiniveśa ityarthaḥ. pātrapragrāheṇeti. bhikṣāpātropādānena. pātraṃ gṛhītveti yāvat. nau vṛ. nau upapade vṛño bhāvādau ghañ syāt. nivarā kanyeti. "grahavṛdṛ" ityādinā karmaṇyap. nanu strītvaviśiṣṭe karmaṇi paratvāt, ktinā bhāvyam "ajabbhyāṃ strīkhalanāḥ" ityukterata āha--ktinviṣaye'pīti. evaṃ ca prāyeṇa bhāvārtha eva "ghañajabantāḥ puṃsī"ti draṣṭavyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents