Kāśikāvṛttī1:
pariśabde niśabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaśca dhātoḥ ghañ pratyayo bha
See More
pariśabde niśabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaśca dhātoḥ ghañ pratyayo bhavati. aco
'pavādaḥ. dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ. dyūtaviṣayaḥ cen
nayaterarthaḥ, abhreṣaviṣayaścediṇarthaḥ. padārthānām anapacāro yathāprāptakaraṇam abhreṣaḥ.
dyūte tāvat pariṇāyena śārān hanti. samantān nayanena. abhreṣe eṣo 'tra nyāyaḥ.
dyūtābhreṣayoḥ iti kim? pariṇayaḥ. nyayaṃ gataḥ pāpaḥ.
Kāśikāvṛttī2:
parinyor nīṇor dyūtābhreṣayoḥ 3.3.37 pariśabde niśabde ca upapade yathāsaṅkhyaṃ
See More
parinyor nīṇor dyūtābhreṣayoḥ 3.3.37 pariśabde niśabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaśca dhātoḥ ghañ pratyayo bhavati. aco 'pavādaḥ. dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ. dyūtaviṣayaḥ cen nayaterarthaḥ, abhreṣaviṣayaścediṇarthaḥ. padārthānām anapacāro yathāprāptakaraṇam abhreṣaḥ. dyūte tāvat pariṇāyena śārān hanti. samantān nayanena. abhreṣe eṣo 'tra nyāyaḥ. dyūtābhreṣayoḥ iti kim? pariṇayaḥ. nyayaṃ gataḥ pāpaḥ.
Nyāsa2:
parinyornīṇodryūtābhreṣayoḥ. , 3.3.37 "padārthānām" ityādi. padārśabdo
See More
parinyornīṇodryūtābhreṣayoḥ. , 3.3.37 "padārthānām" ityādi. padārśabdo vastuvācī. kutsitaścāraḥ = apacāraḥ.yatāprāptasyākaraṇamityarthaḥ. yathāprāptasyākaraṇamasādhvetaditiloke kutsyate, tasmādanyaḥ śāntaścāro'napacāraḥ. etamevārthaṃ paryāyāntareṇa vyaktīkarttumāha-- "yathāprāptasya karaṇam" iti. yadyat prāptimiti "yathā'sādṛśye"2.1.7 itivīpsāyāmavyayībhāvaḥ. karaṇam = sampādanam. etuduktaṃ bhavati-- yukterāgamāllokaprasiddhervā yaḥ padārthānāṃ prāpnoti tasya sampādanamabhreṣa iti."{ bhreṣṛ gatau-dhā.pā.} bhreṣa calane" (dhā.pā.884) bhreṣaṇam = bhreṣaḥ, svarūpāt taccalanam. abhreṣo bhreṣasvarūpādacalanam. evaṃ hi padārthāḥ svarūpādacalitā bhavanti yadi prāptaṃ nātivatrtante. "parimāyena" iti. "upasargādasamāse'pi ṇopadeśasya" 8.4.14 iti ṇatvam. "hanti" iti bādhate. "samantānnayanena" iti. pariṇāyenetyasyedamarthakathanam॥
Tattvabodhinī1:
parinyoḥ. akṣādibhiḥ krīḍanaṃ dyūtam. yathāprāptakaraṇamabhreṣaḥ. Sū #1526
Tattvabodhinī2:
parinyornīṇodryūtā'bhreṣayoḥ 1526, 3.3.37 parinyoḥ. akṣādibhiḥ krīḍanaṃ dyūtam.
See More
parinyornīṇodryūtā'bhreṣayoḥ 1526, 3.3.37 parinyoḥ. akṣādibhiḥ krīḍanaṃ dyūtam. yathāprāptakaraṇamabhreṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents