Kāśikāvṛttī1:
kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati. kālo bhoktum. velā bhoktum. ih
See More
kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati. kālo bhoktum. velā bhoktum. iha
kasmān na bhavati, kālaḥ pacati bhūtāni iti? praiṣādigrahaṇam iha abhisambadhyate. iha
kasmān na bhavati,kālo bhojanasya? vāsarūpena lyuḍapi bhavati. uktam idam,
stryadhikārāt paratra vāsarūpavidhiranityaḥ iti.
Kāśikāvṛttī2:
kālasamayavelāsu tumun 3.3.167 kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati
See More
kālasamayavelāsu tumun 3.3.167 kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati. kālo bhoktum. velā bhoktum. iha kasmān na bhavati, kālaḥ pacati bhūtāni iti? praiṣādigrahaṇam iha abhisambadhyate. iha kasmān na bhavati,kālo bhojanasya? vāsarūpena lyuḍapi bhavati. uktam idam, stryadhikārāt paratra vāsarūpavidhiranityaḥ iti.
Nyāsa2:
kālasamayavelāsu tumun. , 3.3.167 "praiṣādigrahaṇamiha sambadhyate" it
See More
kālasamayavelāsu tumun. , 3.3.167 "praiṣādigrahaṇamiha sambadhyate" iti.na cediha praiṣādayo gamyante, tena tatra na bhavatītyabhiprāyaḥ. kālo bhojanasyetyukte tasyād bhaṅktāṃ bhavāniti praiṣo gamyate. tataśca praiṣādigrahaṇe'nuvatrtamāne'pīha prāpnotītyabhiprāyeṇāha--"iha kasmānna bhavati" ityādi. syādet-- praiṣādi kṛtyavidhānājjñāpakāt stryadhikārāt pareṇāpi vāsarūpavidhirnāstīti, kiṃ tarhi? anityaḥ.tataḥ kvacidbhavati. etacca "evaṃ tarhetañjñāpayati" (3.3.163 kā.vṛ) ityādinā prāgevābhihitam॥
Laghusiddhāntakaumudī1:
kālārtheṣūpapadeṣu tumun. kālaḥ samayo velā vā bhoktum.. Sū #853
Laghusiddhāntakaumudī2:
kālasamayavelāsu tumun 853, 3.3.167 kālārtheṣūpapadeṣu tumun. kālaḥ samayo velā
See More
kālasamayavelāsu tumun 853, 3.3.167 kālārtheṣūpapadeṣu tumun. kālaḥ samayo velā vā bhoktum॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents