Kāśikāvṛttī1:
icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅloṭau pratyayau bhavataḥ. sarvalakārāṇām
See More
icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅloṭau pratyayau bhavataḥ. sarvalakārāṇām apavādaḥ.
icchāmi bhuñjīta bhavān. icchāmi bhuṅktām bhavān. kāmaye. prārthaye. kāmapravedana
iti vaktavyam. iha mā bhūt, icchan karoti.
Kāśikāvṛttī2:
icchā'rtheṣu liṅloṭau 3.3.157 icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅloṭau pra
See More
icchā'rtheṣu liṅloṭau 3.3.157 icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅloṭau pratyayau bhavataḥ. sarvalakārāṇām apavādaḥ. icchāmi bhuñjīta bhavān. icchāmi bhuṅktām bhavān. kāmaye. prārthaye. kāmapravedana iti vaktavyam. iha mā bhūt, icchan karoti.
Nyāsa2:
icchārtheṣu liṅaloṭau. , 3.3.157 "bhuṅktām" iti. ṭeretve kṛta ām.
&quo
See More
icchārtheṣu liṅaloṭau. , 3.3.157 "bhuṅktām" iti. ṭeretve kṛta ām.
"kāmapravedana iti vaktavyam" iti. kāmasyecchāyāḥ pravedane = prakāśane imau liṅaloṭau bhavata ityetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- "kāmapravedane'kacciti" 3.3.153 ityataḥ kāmapravedanagrahaṇamanuvatrtate, tena kāmaprevadana eva bhavataḥ. atra liṅ()grahaṇaṃ kimartham, na "icchārtheṣu loṭ ca" ityevocyata, cakāreṇa samuccīyamāno'pi prakṛto liṅa bhaviṣyati?naitadasti; vibhāṣayā hi bhaviṣyatkāla ityuktam,tato yadyasāvanuvatrtate vikalpaḥ syāt. tadbādhanārthameva punarliṅagrahaṇaṃ kriyate॥
Bālamanoramā1:
icchārtheṣu liṅ?loṭau. icchārthakadhātuṣu prayujyamāneṣu liṅ?loṭau staḥ.
sarval Sū #637
See More
icchārtheṣu liṅ?loṭau. icchārthakadhātuṣu prayujyamāneṣu liṅ?loṭau staḥ.
sarvalakārāpavādaḥ. asamānakartṛkaviṣayamidam. samānakartṛkeṣu tu `liṅ ce'ti vakṣyate.
icchāmiti. bhuñjīta bhavāniti icchāmītyanvayaḥ. kāmapravedane iti. paraṃ prati
svābhiprāyāviṣkaraṇe `icchārtheṣu liṅloṭā'viti vidhirityarthaḥ. icchankarotīti.
paraṃ prati svābhiprāyāviṣkaraṇā'bhāvānna liṅ?loṭāviti bhāva-.
`kāmapravedane'kaccitī'ti sūtraṃ tu prakaraṇādinā yatra kāmapravedanaṃ,
natvicchārthakamupapadamasti tadviṣayamiti bodhyam. ita uttarasūtraṃ `samānakartṛkeṣu
tumu'nniti tu kṛdadhikāre vyākhyāsyate.
Bālamanoramā2:
icchārtheṣu liṅloṭau 637, 3.3.157 icchārtheṣu liṅ()loṭau. icchārthakadhātuṣu pra
See More
icchārtheṣu liṅloṭau 637, 3.3.157 icchārtheṣu liṅ()loṭau. icchārthakadhātuṣu prayujyamāneṣu liṅ()loṭau staḥ. sarvalakārāpavādaḥ. asamānakartṛkaviṣayamidam. samānakartṛkeṣu tu "liṅ ce"ti vakṣyate. icchāmiti. bhuñjīta bhavāniti icchāmītyanvayaḥ. kāmapravedane iti. paraṃ prati svābhiprāyāviṣkaraṇe "icchārtheṣu liṅloṭā"viti vidhirityarthaḥ. icchankarotīti. paraṃ prati svābhiprāyāviṣkaraṇā'bhāvānna liṅ()loṭāviti bhāva-. "kāmapravedane'kaccitī"ti sūtraṃ tu prakaraṇādinā yatra kāmapravedanaṃ, natvicchārthakamupapadamasti tadviṣayamiti bodhyam. ita uttarasūtraṃ "samānakartṛkeṣu tumu"nniti tu kṛdadhikāre vyākhyāsyate.
Tattvabodhinī1:
icchārtheṣu liṅloṭau. eṣūpapadeṣu dhātoretau staḥ. sarvalakārāṇāmapavādaḥ. `liṅ Sū #528
See More
icchārtheṣu liṅloṭau. eṣūpapadeṣu dhātoretau staḥ. sarvalakārāṇāmapavādaḥ. `liṅ
ce'tyanena rasamānakartṛkeṣu liṅo vidhānādiha liṅloṭaṭāvasamānakartṛkeṣu bhavata iti
bodhyam.
`samānakartṛkeṣu' iti tumun na. nanu `kāmapravedane'kaccitī'tyanenaiva liṅaḥ
siddhatvādiha liḍgrahaṇaṃ māstu, loḍeva vidhīyatāmiti cenna, loṭā liṅo bādhā
mābhūditi liṅgrahaṇasyā'trāvaśyakatvāt. na caivam `icchārtheṣu loṭ ce'tyeva
sūtryatāmiti vācyam. cakāreṇa liṅo'nukarṣe
tatsaṃbaddhavibhāṣāgrahaṇasyā'nukarṣaṇaprasaktyā lakārāntamapi syāditi. na caivamapi
`kāmapravedane' ityupasaṅkhyānādanenaiva siddhe `kāmapravedane'kaccitī'ti sūtraṃ
māstviti vācyam, yatrā'rthaprakaraṇādinā kāmapravedanaṃ gamyate icchārthakamupapadaṃ
nāsti tadarthaṃ tadārambhāt.
Tattvabodhinī2:
icchārtheṣu liṅloṭau 528, 3.3.157 icchārtheṣu liṅloṭau. eṣūpapadeṣu dhātoretau s
See More
icchārtheṣu liṅloṭau 528, 3.3.157 icchārtheṣu liṅloṭau. eṣūpapadeṣu dhātoretau staḥ. sarvalakārāṇāmapavādaḥ. "liṅ ce"tyanena rasamānakartṛkeṣu liṅo vidhānādiha liṅloṭaṭāvasamānakartṛkeṣu bhavata iti bodhyam. * kāmapravedana iti vaktavyam. icchan karotīti. atrā'nabhidhānāt "samānakartṛkeṣu" iti tumun na. nanu "kāmapravedane'kaccitī"tyanenaiva liṅaḥ siddhatvādiha liḍgrahaṇaṃ māstu, loḍeva vidhīyatāmiti cenna, loṭā liṅo bādhā mābhūditi liṅgrahaṇasyā'trāvaśyakatvāt. na caivam "icchārtheṣu loṭ ce"tyeva sūtryatāmiti vācyam. cakāreṇa liṅo'nukarṣe tatsaṃbaddhavibhāṣāgrahaṇasyā'nukarṣaṇaprasaktyā lakārāntamapi syāditi. na caivamapi "kāmapravedane" ityupasaṅkhyānādanenaiva siddhe "kāmapravedane'kaccitī"ti sūtraṃ māstviti vācyam, yatrā'rthaprakaraṇādinā kāmapravedanaṃ gamyate icchārthakamupapadaṃ nāsti tadarthaṃ tadārambhāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents