Kāśikāvṛttī1:
liṅityeva. sambhāvanam kriyāsu yogyatādhyavasānam, śaktiśraddhānam. tadidānīm
al
See More
liṅityeva. sambhāvanam kriyāsu yogyatādhyavasānam, śaktiśraddhānam. tadidānīm
almarthena viśeṣyate. tac cet sambhāvanaṃ paryāptamavitathaṃ bhavati. siddhāprayoge
ityalamo viśeṣaṇam. siddhaśce dalamo 'prayogaḥ. kva ca asau siddhaḥ? yatra gamyate cārtho
na ca asau prayujyate. tadīdṛśe sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo
bhavati. sarvalakārāṇām apavādaḥ. api parvataṃ śirasā bhandyāt. api droṇapākaṃ bhuñjīta.
alam iti kim? videśasthāyī devadattaḥ prāyena gamiṣyati grāmam. siddhāprayoge iti
kim? alaṃ devadatto hastinaṃ haniṣyati. kriyātipattau bhūte bhaviṣyati ca nityaṃ lṛṅ
bhavati.
Kāśikāvṛttī2:
sambhāvane 'lam iti cet siddhāprayoge 3.3.154 liṅityeva. sambhāvanam kriyāsu yo
See More
sambhāvane 'lam iti cet siddhāprayoge 3.3.154 liṅityeva. sambhāvanam kriyāsu yogyatādhyavasānam, śaktiśraddhānam. tadidānīm almarthena viśeṣyate. tac cet sambhāvanaṃ paryāptamavitathaṃ bhavati. siddhāprayoge ityalamo viśeṣaṇam. siddhaśce dalamo 'prayogaḥ. kva ca asau siddhaḥ? yatra gamyate cārtho na ca asau prayujyate. tadīdṛśe sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati. sarvalakārāṇām apavādaḥ. api parvataṃ śirasā bhandyāt. api droṇapākaṃ bhuñjīta. alam iti kim? videśasthāyī devadattaḥ prāyena gamiṣyati grāmam. siddhāprayoge iti kim? alaṃ devadatto hastinaṃ haniṣyati. kriyātipattau bhūte bhaviṣyati ca nityaṃ lṛṅ bhavati.
Nyāsa2:
sambhāvane'lamiti cetsiddhāprayoge. , 3.3.154 "yogyatādhyavasānam" iti
See More
sambhāvane'lamiti cetsiddhāprayoge. , 3.3.154 "yogyatādhyavasānam" iti. yogyatā = sāmathryam, tasyādhyavasānam. sā yenādhyavasīyate niścīyate tadyogyatādhyavasānam = jñānam, sambhāvanamucyate. tamevārthaṃ paryāyāntareṇa vispaṣṭīkarttumāha-- "śaktiśraddhānam" iti. śaktiḥ = sāmathryam, sā śraddhīyate yena jñānena tacchaktiśraddhānam. "tat" iti. sambhāvanam". "paryāptyā" iti. sāmarthyena.etena paryāptāviha vatrtamāno'laṃśabdo gṛhrate, na tu bhūṣaṇādāviti darśayati. "paryāptam" iti. śaktam, svakāryanirvatrtanakṣamamityarthaḥ. svakāryaṃ punastasya viparītaviṣayaparicchedaḥ. "avitatham" iti. vidyamānaviṣayatvāt. etena paryāptyarthaṃ evāsya svīkṛtiḥ. evaṃ hi tadviparītaviṣayaṃ bhavati yadi vidyamānaviṣayatvādavitathaṃ bhavati, nānyathā. "alamaḥra"iti. alaṃśabdasya. kuta etat? itikaraṇenārthapadārthakatvāt pracyāvya śabdapadārthakatayā'laṃśabdasya vyavasthāpanāt. alamarthaḥ sambhāvanasya viśeṣamaṃ nopapadyate, tataśca yaduktam-- "tadidānīmalamathana viśeṣyate" iti tadvighaṭate? naiṣa doṣaḥ"; āvṛttiralaṃśabdasya kariṣyate, tatraikasya sūtropāttasyārthapadārthakatā bhaviṣyati, āvṛttasyetikaraṇenābhisambandhādarthapadārthatāyāḥ pracyutasya śabdapadārthakatā cātra gamyate. "cārthaḥ" iti. arthāt, prakaraṇādvā. "{na cāsau prayujyate-kāśikā} na tu prayujyate" iti.avagatārthatvāt. "{ tadīdṛśasaṃbhāvanopādhike'rthe -- kāśikā} kriyāsambhāvanopādhike" iti. kriyāsambhāvanamupādhiviśeṣaṇaṃ yasyār3tasya sa tathoktaḥ. "api parvataṃ śirasā bhindyāt" iti. pūrvavat "śnasorallopaḥ"6.4.111. atra yat parvatabhedanaviṣayaṃ sāmathryaṃ puṃsaḥ sambhāvyate tat tasya vidya evetyavitathatvāt paryāptaṃ sambhāvanam. "prāyeṇa sa gamiṣyati" iti. astyatra sambhāvanaṃ prāyaśabdāt pratīyamānam, alamarthastu nāsti; tena bhaviṣyatkālavivakṣāyāṃ lṛḍeva bhavati na liṅa॥
Bālamanoramā1:
saṃbhāvane. alamartho'tra prauḍhiriti. paryāptirityarthaḥ. vipariṇamyate iti.
s Sū #634
See More
saṃbhāvane. alamartho'tra prauḍhiriti. paryāptirityarthaḥ. vipariṇamyate iti.
saṃbhāvane iti yat saptamyantaṃ tadāvarttya prathamayā saṃbhāvanamiti ca vipariṇamyate, yattu
alamiti prathamāntaṃ tadāvarttya saptamyā alami iti ca vipariṇamyata ityarthaḥ. `chāndasaṃ
vibhaktivyatyayamāśritye'ti śeṣaḥ. tathā ca saṃbhāvane iti saptamyantaṃ, saṃbhāvanamiti
prathamāntaṃ ca labhyate. tathā alamiti prathamāntamalabhi iti saptamyantaṃ ca labhyate. tatra
saṃbhāvane iti saptamyantamarthanirdeśaparaṃ. tadāha– saṃbhāvane'rtha liṅ?syāditi.
utkaṭānyatarakoṭikaṃ jñāna saṃbhāvanamityucyate. saṃbhāvanamitiprathamāntaṃ tu alamiti
prathamāntena viśeṣyate. iti rhetau. tadāha– taccediti. tat = saṃbhāvanam?, alaṃ =
paryāptihetukaṃ cedityanvayaḥ. ṣidhadhātojrñānārthakāt `matibuddhī'ta vartamāne
karmaṇi kte siddhaśabdaḥ. siddhe gamyamāne'pyalamarthe aprayogo yasya sa
siddhā'prayogastasminniti vigrahaḥ. alamīti saptamyantamatra viśeṣyasamarpakaṃ
saṃbadhyate. alaṃśabdaprayogaṃ vināpi tadarthe gamyamāne iti yāvat. tadāha-
- siddhā'prayoge satīti. `alamī'ti śeṣaḥ. api girimiti. balavantaṃ puruṣamadhikṛtya
atyuktiriyam. prāyeṇa śirasā giri bha#ettumayaṃ samartha ityarthaḥ. giribhedasaṃbhāvanasya
sāmathryahetukatvadyotako'piśabdaḥ. atra liṅ?nimittasattvāt kriyātipattau bhūte
lṛṅ. `alamiti saṃbhāvane siddhā'prayogaśce'diti suvacam.
Bālamanoramā2:
saṃbhāvane'lamiticetsiddhā'prayoge 634, 3.3.154 saṃbhāvane. alamartho'tra prauḍh
See More
saṃbhāvane'lamiticetsiddhā'prayoge 634, 3.3.154 saṃbhāvane. alamartho'tra prauḍhiriti. paryāptirityarthaḥ. vipariṇamyate iti. saṃbhāvane iti yat saptamyantaṃ tadāvarttya prathamayā saṃbhāvanamiti ca vipariṇamyate, yattu alamiti prathamāntaṃ tadāvarttya saptamyā alami iti ca vipariṇamyata ityarthaḥ. "chāndasaṃ vibhaktivyatyayamāśritye"ti śeṣaḥ. tathā ca saṃbhāvane iti saptamyantaṃ, saṃbhāvanamiti prathamāntaṃ ca labhyate. tathā alamiti prathamāntamalabhi iti saptamyantaṃ ca labhyate. tatra saṃbhāvane iti saptamyantamarthanirdeśaparaṃ. tadāha-- saṃbhāvane'rtha liṅ()syāditi. utkaṭānyatarakoṭikaṃ jñāna saṃbhāvanamityucyate. saṃbhāvanamitiprathamāntaṃ tu alamiti prathamāntena viśeṣyate. iti rhetau. tadāha-- taccediti. tat = saṃbhāvanam(), alaṃ = paryāptihetukaṃ cedityanvayaḥ. ṣidhadhātojrñānārthakāt "matibuddhī"ta vartamāne karmaṇi kte siddhaśabdaḥ. siddhe gamyamāne'pyalamarthe aprayogo yasya sa siddhā'prayogastasminniti vigrahaḥ. alamīti saptamyantamatra viśeṣyasamarpakaṃ saṃbadhyate. alaṃśabdaprayogaṃ vināpi tadarthe gamyamāne iti yāvat. tadāha-- siddhā'prayoge satīti. "alamī"ti śeṣaḥ. api girimiti. balavantaṃ puruṣamadhikṛtya atyuktiriyam. prāyeṇa śirasā giri bha#ettumayaṃ samartha ityarthaḥ. giribhedasaṃbhāvanasya sāmathryahetukatvadyotako'piśabdaḥ. atra liṅ()nimittasattvāt kriyātipattau bhūte lṛṅ. "alamiti saṃbhāvane siddhā'prayogaśce"diti suvacam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents