Kāśikāvṛttī1:
bhaviṣyati maryādāvacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate.
kāl
See More
bhaviṣyati maryādāvacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate.
kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat
pratyayavidhir na bhavati, na cedahorātrasambandhī pravibhāgaḥ. avarasmin varjaṃ pūrvam
anuvartate. avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminnaprāpta eva
vikalpa ucyate. yo 'yaṃ saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra yuktā
adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ.
anahorātrāṇām ityeva. yo 'yaṃ triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśarātraḥ,
tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ. bhaviṣyati ityeva. yo 'yaṃ
saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi,
tatraudanamabhuñjmahi. maryādāvacane ityeva. yo 'yaṃ saṃvatsaro niravadhikaḥ kāla agāmī, tasya
yat pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ.
kālavibhāge ityeva. yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ,
tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe. iti sarvatra anadyatanavat pratyayā
udāhāryāḥ.
Kāśikāvṛttī2:
parasmin vibhāṣā 3.3.138 bhaviṣyati maryādāvacane kālavibhāge ca anahorātrāṇām
See More
parasmin vibhāṣā 3.3.138 bhaviṣyati maryādāvacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate. kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat pratyayavidhir na bhavati, na cedahorātrasambandhī pravibhāgaḥ. avarasmin varjaṃ pūrvam anuvartate. avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminnaprāpta eva vikalpa ucyate. yo 'yaṃ saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra yuktā adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ. anahorātrāṇām ityeva. yo 'yaṃ triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśarātraḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ. bhaviṣyati ityeva. yo 'yaṃ saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjmahi. maryādāvacane ityeva. yo 'yaṃ saṃvatsaro niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ. kālavibhāge ityeva. yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe. iti sarvatra anadyatanavat pratyayā udāhāryāḥ.
Bālamanoramā1:
parasaminvibhāṣā. anuvartate iti. tathā ca bhaviṣyati kāle maryādoktau parasmin Sū #619
See More
parasaminvibhāṣā. anuvartate iti. tathā ca bhaviṣyati kāle maryādoktau parasmin
vibhāge anadyanavadveti phalitam. `liṅnimitte lṛṅ kriyātipattau' iti vyākhyātaṃ
bhūdhātunirūpaṇe.
Bālamanoramā2:
parasminvibhāṣā 619, 3.3.138 parasaminvibhāṣā. anuvartate iti. tathā ca bhaviṣya
See More
parasminvibhāṣā 619, 3.3.138 parasaminvibhāṣā. anuvartate iti. tathā ca bhaviṣyati kāle maryādoktau parasmin vibhāge anadyanavadveti phalitam. "liṅnimitte lṛṅ kriyātipattau" iti vyākhyātaṃ bhūdhātunirūpaṇe.
Tattvabodhinī1:
parasmin. `bhaviṣyatyanadyatanavatanne'ti vakalpena niṣidhyate. vajryamiti Sū #511
See More
parasmin. `bhaviṣyatyanadyatanavatanne'ti vakalpena niṣidhyate. vajryamiti.
ṇijantāt `aco ya'diti karmaṇi yat. varjamiti. pāṭhe tu `dvitīyāyāṃ ce'ti
ṇamul.anahorātrāmityeva. yo'yaṃ vatsara āgāmī tasya yatparaṃ pañcadaśarātrāttatra payaḥ
pātāsma [ityādi]. liṅnimitta iti. atipattiḥ–aniṣpattiḥ.
Tattvabodhinī2:
parasminvibhāṣā 511, 3.3.138 parasmin. "bhaviṣyatyanadyatanavatanne"ti
See More
parasminvibhāṣā 511, 3.3.138 parasmin. "bhaviṣyatyanadyatanavatanne"ti vakalpena niṣidhyate. vajryamiti. ṇijantāt "aco ya"diti karmaṇi yat. varjamiti. pāṭhe tu "dvitīyāyāṃ ce"ti ṇamul.anahorātrāmityeva. yo'yaṃ vatsara āgāmī tasya yatparaṃ pañcadaśarātrāttatra payaḥ pātāsma [ityādi]. liṅnimitta iti. atipattiḥ--aniṣpattiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents