Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अध्यायन्यायोद्यावसंहाराधारावयाश्च adhyāyanyāyodyāvasaṃhārādhārāvayāśca
Individual Word Components: adhyāyanyāyodyāvasaṃhārāḥ ca
Sūtra with anuvṛtti words: adhyāyanyāyodyāvasaṃhārāḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), karaṇādhikaraṇayoḥ (3.3.117), puṁsi (3.3.118), saṃjñāyām (3.3.118), ghañ (3.3.120)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

And the words 'adhyâya', 'nyâya', 'udyâva', 'samhâra', 'âdhâra' and âvâya' are anomalous. Source: Aṣṭādhyāyī 2.0

(The irregular expressions) adhy-āy-á- `lesson, chapter', ny-āy-á- `rule, law', ud-yāv-á- `mixture', saṁ-hār-á- `destruction', ā-dhār-á- `support', ā-vā-y-á- `cloth mill' are introduced [as derived with kŕt 1.93 affix 1.1 GHaÑ 120, forming masculine nouns denoting names 118 signifying an instrument or locus 117]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.117, 3.3.118, 3.3.120


Commentaries:

Kāśikāvṛttī1: adhyāyā'dayaḥ śabdāḥ ghañantā nipātyante. puṃsi saṃjñāyāṃ ghe prāpte ghañ vidhīy   See More

Kāśikāvṛttī2: adhyāyanyāyaudyāvasaṃhārā'dhārā'vāyāś ca 3.3.122 adhyāyā'dayaḥ śabdāḥ ghañantā    See More

Nyāsa2: adhyāyanyāyodyāvasaṃhārādhārāvāyāśca. , 3.3.122 "ahalantārtha ārambhaḥ&quot   See More

Tattvabodhinī1: avahāretyādi. vṛttikārastvādhārāvāyaśabdau sūtre prakṣipya cakāreṇā'vahārabda Sū #1575   See More

Tattvabodhinī2: adhyāyanyāyodyāvasaṃhārāśca 1575, 3.3.122 avahāretyādi. vṛttikārastvādyaśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions