Kāśikāvṛttī1:
saṃjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati. uddālakapuṣpabhañjikā.
varaṇapuṣp
See More
saṃjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati. uddālakapuṣpabhañjikā.
varaṇapuṣpapracāyikā. abhyūṣakhādikā. ācoṣakhādikā. śālabhañjikā. tālabhañjikā.
Kāśikāvṛttī2:
saṃjñāyām 3.3.109 saṃjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati. uddālakapuṣpab
See More
saṃjñāyām 3.3.109 saṃjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati. uddālakapuṣpabhañjikā. varaṇapuṣpapracāyikā. abhyūṣakhādikā. ācoṣakhādikā. śālabhañjikā. tālabhañjikā.
Nyāsa2:
saṃjñāyām. , 3.3.109 "uddālakapuṣpabhañjikā" iti. "nityaṃ krīḍājī
See More
saṃjñāyām. , 3.3.109 "uddālakapuṣpabhañjikā" iti. "nityaṃ krīḍājīvikayoḥ" 2.2.17 iti ṣaṣṭhīsamāsaḥ. ṣaṣṭhī punaratra "karttṛkarmaṇoḥ kṛti" 2.3.65 iti kṛdyogalakṣaṇā॥
Tattvabodhinī1:
saṃjñāyām. adhikaraṇe ṇvulartho'yamārambhaḥ. uddālakaḥ = śleṣmātakaḥ, tasya
puṣ Sū #1568
See More
saṃjñāyām. adhikaraṇe ṇvulartho'yamārambhaḥ. uddālakaḥ = śleṣmātakaḥ, tasya
puṣpāṇi bhajyante yasyāṃ kriyāyāṃ sā tathā bhañjanaṃ bhañjikā. bhāve ṇvul.
uddālakapuṣpāṇāṃ bhañjiketyanye. sūtre ākhyānaśabdasyā'lpāctaratvena
pūrvanipāte kṛte vyākhyānasya praśnapūrvakatayā'rthaprāptakamamanusṛtya vyācaṣṭe-
- paripraśne ākhyāne ceti.
Tattvabodhinī2:
saṃjñāyām 1568, 3.3.109 saṃjñāyām. adhikaraṇe ṇvulartho'yamārambhaḥ. uddālakaḥ =
See More
saṃjñāyām 1568, 3.3.109 saṃjñāyām. adhikaraṇe ṇvulartho'yamārambhaḥ. uddālakaḥ = śleṣmātakaḥ, tasya puṣpāṇi bhajyante yasyāṃ kriyāyāṃ sā tathā bhañjanaṃ bhañjikā. bhāve ṇvul. uddālakapuṣpāṇāṃ bhañjiketyanye. sūtre ākhyānaśabdasyā'lpāctaratvena pūrvanipāte kṛte vyākhyānasya praśnapūrvakatayā'rthaprāptakamamanusṛtya vyācaṣṭe-- paripraśne ākhyāne ceti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents