Kāśikāvṛttī1: halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati. ktino 'pavādaḥ See More
halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati. ktino 'pavādaḥ.
kuṇḍā. huṇḍā. īhā. ūhā. guroḥ iti kim? bhaktiḥ. halaḥ iti kim? nītiḥ.
Kāśikāvṛttī2: guroś ca halaḥ 3.3.103 halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo See More
guroś ca halaḥ 3.3.103 halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati. ktino 'pavādaḥ. kuṇḍā. huṇḍā. īhā. ūhā. guroḥ iti kim? bhaktiḥ. halaḥ iti kim? nītiḥ.
Nyāsa2: gurośca halaḥ. , 3.3.103 "dhātoḥ 3.1.91 ityadhikārādgurugrahaṇaṃ halgrahaṇa See More
gurośca halaḥ. , 3.3.103 "dhātoḥ 3.1.91 ityadhikārādgurugrahaṇaṃ halgrahaṇaṃ ca tasyaiva viśeṣaṇaṃ vijñāyata ityāha-- "gurumān halanto yo dhātuḥ" ityādi. kathaṃ punargurorityucyamāne gurumān dhāturlabhyate? sāmathryāt. na hi halantasya dhātoḥ kasyacidgurusaṃjñā vihitā, ucyate cedaṃ guroriti, tatra sāmathryādgurumān dhāturgurusaṃjñākenābhedopacāraṃ kṛtvā guruśabdenokta iti gamyate. iṣyate hrabhedopacārādvināpi matupā tadvatorabhidhām-- yathā-- śuklaḥ paṭa iti. atha rudhādibhya eva yathā syāt, kuḍiprabhṛtībhyo mā bhūdityevamartho viparyayaḥ kasmānna vijñāyate "gurvanto yo dhāturhalvān" iti? jñāpakāt, yadayaṃ "gatyarthakarmaṇi dvitīyācatuthryau ceṣṭāyāmanadhvani" 2.3.12 ityapratyayāntasya ceṣṭāśabdasya "śaki śaṅgāyām" (dhā.pā.86) iti ca śaṅkāśabdasya nirdeśaṃ karoti, tato jñāyate-- nātra viparyaya iti. viparyaye hi na hi ceṣṭeti gurvantaḥ, nāpi śaṅketi. "kuṇḍā" ityādi. "kuḍi dāhe" (dhā.pā.270), "huḍi saṅghāte" (dhā.pā.269), "īha ceṣṭāyām" (dhā.pā.632) "ūha vitarke" (dhā.pā.648)-- ityeṣāṃ rūpāṇi॥
Laghusiddhāntakaumudī1: gurumato halantātstriyāmakāraḥ pratyayaḥ syāt. īhā.. Sū #871
Laghusiddhāntakaumudī2: gurośca halaḥ 871, 3.3.103 gurumato halantātstriyāmakāraḥ pratyayaḥ syāt. īhā॥
Tattvabodhinī1: gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣaṇāttadantavidhau halanto
dh Sū #1563 See More
gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣaṇāttadantavidhau halanto
dhāturlabhyate. na cā'yaṃ gururiti saṃbhavati. ajviṣayo hi guruḥ, ato matvartho
lakṣyate. tadāha –gurumata iti. nanu viparītamastu `gurvantāddhala' iti, tādṛśasyāpi
dhātorḍukrīñityādeḥ sattvāditi cenmaivam. `ceṣṭāyāmanadhvani' `āśaṃsāyāṃ
bhūtavacce'ti nirdeśena viparītaśaṅkāyā apravṛtteḥ.
Tattvabodhinī2: gurośca halaḥ 1563, 3.3.103 gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣa See More
gurośca halaḥ 1563, 3.3.103 gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣaṇāttadantavidhau halanto dhāturlabhyate. na cā'yaṃ gururiti saṃbhavati. ajviṣayo hi guruḥ, ato matvartho lakṣyate. tadāha --gurumata iti. nanu viparītamastu "gurvantāddhala" iti, tādṛśasyāpi dhātorḍukrīñityādeḥ sattvāditi cenmaivam. "ceṣṭāyāmanadhvani" "āśaṃsāyāṃ bhūtavacce"ti nirdeśena viparītaśaṅkāyā apravṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents