Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गुरोश्च हलः gurośca halaḥ
Individual Word Components: guroḥ ca halaḥ
Sūtra with anuvṛtti words: guroḥ ca halaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), striyām (3.3.94), a (3.3.102)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix 'a' comes after that verb which has a prosodially heavy vowel and ends in a consonant, when the word to be formed is feminine. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 á 102] also (ca) introduced [after 1.2 a verbal stem 1.91 ending in 1.1.72] a consonant (ha̱L-aḥ) and containing a heavy syllable (guró-s) [to form a derivative action noun 18 in the feminine gender 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.18, 3.3.19, 3.3.94, 3.3.102


Commentaries:

Kāśikāvṛttī1: halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati. ktino 'pavādaḥ   See More

Kāśikāvṛttī2: guroś ca halaḥ 3.3.103 halanto yo dhātuḥ gurumān, tataḥ striyām akārapratyayo   See More

Nyāsa2: gurośca halaḥ. , 3.3.103 "dhātoḥ 3.1.91 ityadhikārādgurugrahaṇaṃ halgrahaṇa   See More

Laghusiddhāntakaumudī1: gurumato halantātstriyāmakāraḥ pratyayaḥ syāt. īhā.. Sū #871

Laghusiddhāntakaumudī2: gurośca halaḥ 871, 3.3.103 gurumato halantātstriyāmakāraḥ pratyayaḥ syāt. īhā

Tattvabodhinī1: gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣaṇāttadantavidhau halanto dh Sū #1563   See More

Tattvabodhinī2: gurośca halaḥ 1563, 3.3.103 gurośca. dhātorityanutyavṛttyā hala iti dhātorviśeṣa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions