Kāśikāvṛttī1:
mita nakha ityetayoḥ karmaṇorupapadayoḥ paceḥ khaś pratyayo bhavati. aparimāṇārt
See More
mita nakha ityetayoḥ karmaṇorupapadayoḥ paceḥ khaś pratyayo bhavati. aparimāṇārthaḥ ārambhaḥ.
mitaṃ pacati mitampacā brāhmaṇī. nakhaṃpacā yavāgūḥ.
Kāśikāvṛttī2:
mitanakhe ca 3.2.34 mita nakha ityetayoḥ karmaṇorupapadayoḥ paceḥ khaś pratyayo
See More
mitanakhe ca 3.2.34 mita nakha ityetayoḥ karmaṇorupapadayoḥ paceḥ khaś pratyayo bhavati. aparimāṇārthaḥ ārambhaḥ. mitaṃ pacati mitampacā brāhmaṇī. nakhaṃpacā yavāgūḥ.
Nyāsa2:
mitanakhe ca. , 3.2.34 "aparimāṇārtha ārambhaḥ" iti. parimāṇe pūrveṇai
See More
mitanakhe ca. , 3.2.34 "aparimāṇārtha ārambhaḥ" iti. parimāṇe pūrveṇaiva siddhatvāt. mitanakhaśabdayoraparimāṇavacanatvāt. sarvadaiva hi mitaśabdaḥ parimeyadravyavacanaḥ , nakhaśabdo hi prāṇyaṅgavacanaḥ॥
Bālamanoramā1:
mitanakhe ca. mite nakhe ca karmaṇyupapade paceḥ khaśityarthaḥ. nakhānāṃ
viklit Sū #762
See More
mitanakhe ca. mite nakhe ca karmaṇyupapade paceḥ khaśityarthaḥ. nakhānāṃ
viklittyasaṃbhavādāha– paciratreti.
Bālamanoramā2:
mitanakhe ca 762, 3.2.34 mitanakhe ca. mite nakhe ca karmaṇyupapade paceḥ khaśit
See More
mitanakhe ca 762, 3.2.34 mitanakhe ca. mite nakhe ca karmaṇyupapade paceḥ khaśityarthaḥ. nakhānāṃ viklittyasaṃbhavādāha-- paciratreti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents