Kāśikāvṛttī1: pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dhātoḥ karaṇe kārake ṣṭran pratyayo
bh See More
pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dhātoḥ karaṇe kārake ṣṭran pratyayo
bhavati, taccet karaṇaṃ hala,sūkarayoravayavo bhavati. halasya potram. sūkarasya potram. mukham.
ucyate.
Kāśikāvṛttī2: halasūkarayoḥ puvaḥ 3.2.183 pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dhātoḥ ka See More
halasūkarayoḥ puvaḥ 3.2.183 pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dhātoḥ karaṇe kārake ṣṭran pratyayo bhavati, taccet karaṇaṃ hala,sūkarayoravayavo bhavati. halasya potram. sūkarasya potram. mukham. ucyate.
Nyāsa2: halasūkarayoḥ puvaḥ. , 3.2.183 "taccet karaṇaṃ halaśūkarayoravayavo bhavati See More
halasūkarayoḥ puvaḥ. , 3.2.183 "taccet karaṇaṃ halaśūkarayoravayavo bhavati" iti. etena halaśūkarayorityeṣā'vayavaṣaṣṭhī, natvabhidheyasaptamīti darśayati. "{mukhamucyate-- kāśikā, padamañjarī ca} mukhamevocyate" iti. nānyaḥ karṇādyavayavaḥ. etaccābhidhānaśaktisvābhāvyāt॥
Bālamanoramā1: halasūkarayoḥ puvaḥ. potramiti. `titutratathasisusare'ti neṭ. Sū #966
Bālamanoramā2: halasūkarayoḥ puvaḥ 966, 3.2.183 halasūkarayoḥ puvaḥ. potramiti. "titutrata See More
halasūkarayoḥ puvaḥ 966, 3.2.183 halasūkarayoḥ puvaḥ. potramiti. "titutratathasisusare"ti neṭ.
Tattvabodhinī1: taccetkaraṇamityādi. etena halasūkarayorabhidheyatvamupapadatvaṃ ca nirastam. m Sū #791 See More
taccetkaraṇamityādi. etena halasūkarayorabhidheyatvamupapadatvaṃ ca nirastam. mukhamityartha
iti. tatraiva rūḍheriti bhāvaḥ.
Tattvabodhinī2: halasūkarayoḥ puvaḥ 791, 3.2.183 taccetkaraṇamityādi. etena halasūkarayorabhidhe See More
halasūkarayoḥ puvaḥ 791, 3.2.183 taccetkaraṇamityādi. etena halasūkarayorabhidheyatvamupapadatvaṃ ca nirastam. mukhamityartha iti. tatraiva rūḍheriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents