Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलसूकरयोः पुवः halasūkarayoḥ puvaḥ
Individual Word Components: halasūkarayoḥ puvaḥ
Sūtra with anuvṛtti words: halasūkarayoḥ puvaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), vartamāne (3.2.123), ṣṭran (3.2.181), karaṇe (3.2.182)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

The affix ((ṣṭran)) is employed after the verb ((pū)) with the sense of instrument when denoting a member of the body of a plough or of a bog. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 ṢṭraN 181 is introduced after 1.2 the verbal stem 1.91] pū- `purify' (1.1.15, IX 12) [to denote an instrument 182] when it forms a limb of a plough (halá-°) or of a boar (°-sūkará). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.2.181, 3.2.182


Commentaries:

Kāśikāvṛttī1: pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dhātoḥ karaṇe kārake ṣṭran pratyayo bh   See More

Kāśikāvṛttī2: halasūkarayoḥ puvaḥ 3.2.183 pū iti pūṅpūñoḥ sāmānyena grahaṇam. asmād dtoka   See More

Nyāsa2: halasūkarayoḥ puvaḥ. , 3.2.183 "taccet karaṇaṃ halaśūkarayoravayavo bhavati   See More

Bālamanoramā1: halasūkarayoḥ puvaḥ. potramiti. `titutratathasisusare'ti neṭ. Sū #966

Bālamanoramā2: halasūkarayoḥ puvaḥ 966, 3.2.183 halasūkarayoḥ puvaḥ. potramiti. ";titutrata   See More

Tattvabodhinī1: taccetkaraṇamityādi. etena halasūkarayorabhidheyatvamupapadatvaṃ ca nirastam. m Sū #791   See More

Tattvabodhinī2: halasūkarayoḥ puvaḥ 791, 3.2.183 taccetkaraṇamityādi. etena halasūkarayorabhidhe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions