Kāśikāvṛttī1:
purasagratasagre ityeteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati. puraḥ sara
See More
purasagratasagre ityeteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati. puraḥ sarati puraḥsaraḥ.
agrataḥsaraḥ. agresaraḥ.
Kāśikāvṛttī2:
puro 'grato 'greṣu sarteḥ 3.2.18 purasagratasagre ityeteṣu upapadeṣu sarteḥ dhā
See More
puro 'grato 'greṣu sarteḥ 3.2.18 purasagratasagre ityeteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati. puraḥ sarati puraḥsaraḥ. agrataḥsaraḥ. agresaraḥ.
Nyāsa2:
puro'grato'greṣu sartteḥ. , 3.2.18 puraḥśabdaḥ "pūrvādharāvarāṇāmasi puradh
See More
puro'grato'greṣu sartteḥ. , 3.2.18 puraḥśabdaḥ "pūrvādharāvarāṇāmasi puradhavaścaiṣām" 5.3.39 ityasipratyayānto vyutpāditaḥ. agrataḥśabdo'pi "tasiprakaraṇa ādyādibhya upasaṃkhyānam" (vā.634) iti tasipratyayāntaḥ. "agre" iti. agraśabdasyaikārāntatvaṃ nipātyate--agresara ityetadrūpaṃ yathā syāt. nanu ca saptamyā alukāpyetat sidhyati? satyam; yadā sidhyati tadā saptamyanta upapade pratyayaḥ. yadāgraḥ saratīti, agreṇa vā saratītyasaptamyantastadā na sidhyati; tadarthamekārāntatvaṃ nipātyate॥
Bālamanoramā1:
puro'grataḥ. puras, agratas, agre– eṣūpapadeṣu sarteḥ ṭaḥ syādityarthaḥ.
agresa Sū #747
See More
puro'grataḥ. puras, agratas, agre– eṣūpapadeṣu sarteḥ ṭaḥ syādityarthaḥ.
agresara iti. nanu samāsā'vayavatvātsupo luki agrasara iti syādityata āha– sūtra iti.
kathamiti. edantatvanipātanātkathamagrasaraśabda ityarthaḥ. samādhatte– bāhulakāditi. pūrve
kartari. kartṛśabdaḥ kartṛvācini gauṇaḥ. tadāha– kartṛvācinīti.
Bālamanoramā2:
puro'gratato'greṣu sarteḥ 747, 3.2.18 puro'grataḥ. puras, agratas, agre-- eṣūpap
See More
puro'gratato'greṣu sarteḥ 747, 3.2.18 puro'grataḥ. puras, agratas, agre-- eṣūpapadeṣu sarteḥ ṭaḥ syādityarthaḥ. agresara iti. nanu samāsā'vayavatvātsupo luki agrasara iti syādityata āha-- sūtra iti. kathamiti. edantatvanipātanātkathamagrasaraśabda ityarthaḥ. samādhatte-- bāhulakāditi. pūrve kartari. kartṛśabdaḥ kartṛvācini gauṇaḥ. tadāha-- kartṛvācinīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents