Kāśikāvṛttī1:
ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartṛṣu kruklukanau pratyayu bhavāḥ. bhīr
See More
ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartṛṣu kruklukanau pratyayu bhavāḥ. bhīruḥ,
bhīlukaḥ. krukannapi vaktavyaḥ. bhīrukaḥ.
Kāśikāvṛttī2:
bhiyaḥ kruklukanau 3.2.174 ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartṛṣu krukl
See More
bhiyaḥ kruklukanau 3.2.174 ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartṛṣu kruklukanau pratyayu bhavāḥ. bhīruḥ, bhīlukaḥ. krukannapi vaktavyaḥ. bhīrukaḥ.
Nyāsa2:
bhiyaḥ kruklukanau. , 3.2.174 "krukannapi vaktavyam" iti. krukannityap
See More
bhiyaḥ kruklukanau. , 3.2.174 "krukannapi vaktavyam" iti. krukannityaparaḥ pratyayo vācyaḥ, vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam-- "ādṛgamahana" 3.2.171 ityādeḥ sūtrāccakāro'nuvatrtate, sa cānuktasamuccayārthaḥ, sa cānuktasamuccayārthaḥ. tena krukannapi bhaviṣyatīti॥
Bālamanoramā1:
bhiyaḥ. bhīdhātoḥ kru klukan etau stacchīlādiṣvityarthaḥ. kittvānna guṇaḥ. Sū #956
Bālamanoramā2:
bhiyaḥ kruklukanau. 956, 3.2.174 bhiyaḥ. bhīdhātoḥ kru klukan etau stacchīlādiṣv
See More
bhiyaḥ kruklukanau. 956, 3.2.174 bhiyaḥ. bhīdhātoḥ kru klukan etau stacchīlādiṣvityarthaḥ. kittvānna guṇaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents