Kāśikāvṛttī1: bhañja bhāsa mida ityetebhyo ghurac pratyayo bhavati tacchīlādiṣu kartṛṣu bhaṅgu See More
bhañja bhāsa mida ityetebhyo ghurac pratyayo bhavati tacchīlādiṣu kartṛṣu bhaṅguraṃ
kāṣṭham. ghitvāta kutvam. bhāsuraṃ jyotiḥ. meduraḥ paśuḥ. bhañjeḥ karmakartari
pratyayaḥ svabhāvāt.
Kāśikāvṛttī2: bhañjabhāsamido ghurac 3.2.161 bhañja bhāsa mida ityetebhyo ghurac pratyayo bha See More
bhañjabhāsamido ghurac 3.2.161 bhañja bhāsa mida ityetebhyo ghurac pratyayo bhavati tacchīlādiṣu kartṛṣu bhaṅguraṃ kāṣṭham. ghitvāta kutvam. bhāsuraṃ jyotiḥ. meduraḥ paśuḥ. bhañjeḥ karmakartari pratyayaḥ svabhāvāt.
Nyāsa2: bhañjabhāsamido ghurac. , 3.2.161 "{bhañja āmardane"(dhā.pā.1453), &qu See More
bhañjabhāsamido ghurac. , 3.2.161 "{bhañja āmardane"(dhā.pā.1453), "bhāsṛ dīptau"(dhā.pā.624), "ñimidā {snehane-dhā.pā.} snehanamocanayoḥ"(dhā.pā.1243). "bhaṅaguramiti. "cajoḥ ku ghiṇṇyatoḥ" 7.3.52 iti kutvam. "karmakatrtari pratyayaḥ" iti. bhajyate svayamevetyarthaḥ. kutaḥ punaḥ karmakatrtari pratyo labhyata ityata āha--"svabhāvāt" iti. prakṛtyaiva pratyayaḥ karmakatrtarimabhidhatte, na karttṛmātram. ataḥ karmakatrtaryeva॥
Bālamanoramā1: bhañjabhāsa. bhañja, bhāsa, mid, eṣāṃ dvandvātpañcamī. ebhyo ghurac
s#āttacchīl Sū #943 See More
bhañjabhāsa. bhañja, bhāsa, mid, eṣāṃ dvandvātpañcamī. ebhyo ghurac
s#āttacchīlādiṣvityarthaḥ. ghacāvitau. bhaṅgura iti. `cajo'riti kutvam.
Bālamanoramā2: bhañjabhāsamido ghurac 943, 3.2.161 bhañjabhāsa. bhañja, bhāsa, mid, eṣāṃ dvandv See More
bhañjabhāsamido ghurac 943, 3.2.161 bhañjabhāsa. bhañja, bhāsa, mid, eṣāṃ dvandvātpañcamī. ebhyo ghurac sāttacchīlādiṣvityarthaḥ. ghacāvitau. bhaṅgura iti. "cajo"riti kutvam.
Tattvabodhinī1: bhaṅgura iti. `cajo'riti kutvam. abhidhānasvabhāvādbhañjeḥ karmakartaryeve Sū #775 See More
bhaṅgura iti. `cajo'riti kutvam. abhidhānasvabhāvādbhañjeḥ karmakartaryevetyāhuḥ.
Tattvabodhinī2: bhañjabhāsamido ghurac 775, 3.2.161 bhaṅgura iti. "cajo"riti kutvam. a See More
bhañjabhāsamido ghurac 775, 3.2.161 bhaṅgura iti. "cajo"riti kutvam. abhidhānasvabhāvādbhañjeḥ karmakartaryevetyāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents