Kāśikāvṛttī1:
sṛ ghasi ada ityetebhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kmarac pratyayo bhavati.
See More
sṛ ghasi ada ityetebhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kmarac pratyayo bhavati. sṛmaraḥ.
ghasmaraḥ. admaraḥ.
Kāśikāvṛttī2:
sṛghasyadaḥ kmarac 3.2.160 sṛ ghasi ada ityetebhyo dhātubhyaḥ tacchīlādiṣu kart
See More
sṛghasyadaḥ kmarac 3.2.160 sṛ ghasi ada ityetebhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kmarac pratyayo bhavati. sṛmaraḥ. ghasmaraḥ. admaraḥ.
Bālamanoramā1:
sṛghasyadaḥ. sṛ, ghasi, ad eṣāṃ dvandvātpañcamī. ghasiḥ prakṛtyantaram. Sū #942
Bālamanoramā2:
sṛghasyadaḥ kmarac 942, 3.2.160 sṛghasyadaḥ. sṛ, ghasi, ad eṣāṃ dvandvātpañcamī.
See More
sṛghasyadaḥ kmarac 942, 3.2.160 sṛghasyadaḥ. sṛ, ghasi, ad eṣāṃ dvandvātpañcamī. ghasiḥ prakṛtyantaram.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents