Kāśikāvṛttī1:
ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati. dṛṣa
See More
ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati. dṛṣadaṃ
dhārayiṣṇavaḥ. vīrudhaḥ pārayiṣṇavaḥ.
Kāśikāvṛttī2:
ṇeś chandasi 3.2.137 ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu iṣṇuc
See More
ṇeś chandasi 3.2.137 ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati. dṛṣadaṃ dhārayiṣṇavaḥ. vīrudhaḥ pārayiṣṇavaḥ.
Nyāsa2:
ṇeśchandasi. , 3.2.137 "dhārayiṣṇavaḥ, pārayiṣṇavaḥ"iti. "dhṛṅa a
See More
ṇeśchandasi. , 3.2.137 "dhārayiṣṇavaḥ, pārayiṣṇavaḥ"iti. "dhṛṅa avasthāne" (dhā.pā.1412), "pṛ pālanapūraṇayoḥ (dhā.pā.1086); hetumaṇṇic, "ayāmanta"6.4.55 ityādināyādeśaḥ॥
Bālamanoramā1:
ṇeśchandasi. ṇyantāddhātoriṣṇuc syācchandasītyartha-. pārayiṣṇava iti.
pṛ?dhāto Sū #919
See More
ṇeśchandasi. ṇyantāddhātoriṣṇuc syācchandasītyartha-. pārayiṣṇava iti.
pṛ?dhātoṇryanatādiṣṇuci ṇerlopaṃ bādhitvā `ayamantālvāyye'tyay. idaṃ sūtraṃ
vaidikaprakriyāyāmeva vyākhyātumucitam.
Bālamanoramā2:
ṇeśchandasi 919, 3.2.137 ṇeśchandasi. ṇyantāddhātoriṣṇuc syācchandasītyartha-. p
See More
ṇeśchandasi 919, 3.2.137 ṇeśchandasi. ṇyantāddhātoriṣṇuc syācchandasītyartha-. pārayiṣṇava iti. pṛ()dhātoṇryanatādiṣṇuci ṇerlopaṃ bādhitvā "ayamantālvāyye"tyay. idaṃ sūtraṃ vaidikaprakriyāyāmeva vyākhyātumucitam.
Tattvabodhinī1:
pārayiṣṇava iti. `ayāmante'ti ṇeray. Sū #754
Tattvabodhinī2:
ṇeśchandasi 754, 3.2.137 pārayiṣṇava iti. "ayāmante"ti ṇeray.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents