Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पोरदुपधात्‌ poradupadhāt‌
Individual Word Components: poḥ adupadhāt
Sūtra with anuvṛtti words: poḥ adupadhāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), yat (3.1.97)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((yat)) comes after a root, which ends in a labial letter preceded by a short ((a)). Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix 1 yàT 97 is introduced after 2 a verbal stem 91 ending in 1.1.72] a labial stop phoneme (pU) and containing short [a] as penultimate. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.97


Commentaries:

Kāśikāvṛttī1: pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati. ṇyato 'pavādaḥ. śap śapyam.    See More

Kāśikāvṛttī2: poradupadhāt 3.1.98 pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati.yato '   See More

Nyāsa2: poradupadhāt. , 3.1.98 "prākyam. vākyam" iti. "cajoḥ" 7.3.52   See More

Laghusiddhāntakaumudī1: pavargāntādadupadhādyatsyāt. ṇyato'pavādaḥ. śapyam. labhyam.. Sū #778

Laghusiddhāntakaumudī2: poradupadhāt 778, 3.1.98 pavargāntādadupadhādyatsyāt. ṇyato'pavādaḥ. śapyam. lab

Bālamanoramā1: poradupadhāt. nanu śapyaṃ labhyamityatra `ṛhaloṇrya'diti kadāciṇṇyadapi sy Sū #665   See More

Bālamanoramā2: poradupadhāt 665, 3.1.98 poradupadhāt. nanu śapyaṃ labhyamityatra "ṛhaloṇry   See More

Tattvabodhinī1: poḥ kim ?. pākyam. adupadhātkim ?. kopyam. taparakaramaṃ kim ?. āplṛ vyāptau. ā Sū #554   See More

Tattvabodhinī2: poradupadhāt 554, 3.1.98 poḥ kim?. pākyam. adupadhātkim?. kopyam. taparakarama   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions