Kāśikāvṛttī1: pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati. ṇyato 'pavādaḥ. śap śapyam. See More
pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati. ṇyato 'pavādaḥ. śap śapyam. labha
labhyam. poḥ iti kim? pākyam. vākyam. adupadhātiti kim? kopyam. gopyam.
taparakaraṇaṃ tatkālārtham. āpyam.
Kāśikāvṛttī2: poradupadhāt 3.1.98 pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati. ṇyato ' See More
poradupadhāt 3.1.98 pavargāntād dhātoḥ akāropadhāt yat prayayo bhavati. ṇyato 'pavādaḥ. śap śapyam. labha labhyam. poḥ iti kim? pākyam. vākyam. adupadhātiti kim? kopyam. gopyam. taparakaraṇaṃ tatkālārtham. āpyam.
Nyāsa2: poradupadhāt. , 3.1.98 "prākyam. vākyam" iti. "cajoḥ" 7.3.52 See More
poradupadhāt. , 3.1.98 "prākyam. vākyam" iti. "cajoḥ" 7.3.52 iti kutvam. "kopyam. gopyam" iti. "kupa krodhe" (dhā.pā.1233), "gupa {gopane ityeva-dhā.pā.} gopanakutsanayoḥ" (dhā.pā.970), "gupa vyākulīkaraṇe" (dhā.pā.1234). āpyamiti. "āplṛ vyāptau" (dhā.pā.1260)॥
Laghusiddhāntakaumudī1: pavargāntādadupadhādyatsyāt. ṇyato'pavādaḥ. śapyam. labhyam.. Sū #778
Laghusiddhāntakaumudī2: poradupadhāt 778, 3.1.98 pavargāntādadupadhādyatsyāt. ṇyato'pavādaḥ. śapyam. lab
Bālamanoramā1: poradupadhāt. nanu śapyaṃ labhyamityatra `ṛhaloṇrya'diti kadāciṇṇyadapi sy Sū #665 See More
poradupadhāt. nanu śapyaṃ labhyamityatra `ṛhaloṇrya'diti kadāciṇṇyadapi syāt,
yaṇṇyatorasārūpyeṇa vā'sarūpa ityasya pravṛtterityata āha– -
nānubandhakṛtamasārūpyamiti. vā'sarūpasūtre bhāṣye sthimidam.
anubandhavinirmuktasyaiva asārūpyaṃ vivikṣitamityarthaḥ. prakṛte ca
yaṇṇyatoranubandarahitayoḥ sārūpyādvāsarūpavidherapravṛtteḥ śapyamityādau ṇyadapavādo
yadeveti bhāvaḥ.
Bālamanoramā2: poradupadhāt 665, 3.1.98 poradupadhāt. nanu śapyaṃ labhyamityatra "ṛhaloṇry See More
poradupadhāt 665, 3.1.98 poradupadhāt. nanu śapyaṃ labhyamityatra "ṛhaloṇrya"diti kadāciṇṇyadapi syāt, yaṇṇyatorasārūpyeṇa vā'sarūpa ityasya pravṛtterityata āha-- - nānubandhakṛtamasārūpyamiti. vā'sarūpasūtre bhāṣye sthimidam. anubandhavinirmuktasyaiva asārūpyaṃ vivikṣitamityarthaḥ. prakṛte ca yaṇṇyatoranubandarahitayoḥ sārūpyādvāsarūpavidherapravṛtteḥ śapyamityādau ṇyadapavādo yadeveti bhāvaḥ.
Tattvabodhinī1: poḥ kim ?. pākyam. adupadhātkim ?. kopyam. taparakaramaṃ kim ?. āplṛ
vyāptau. ā Sū #554 See More
poḥ kim ?. pākyam. adupadhātkim ?. kopyam. taparakaramaṃ kim ?. āplṛ
vyāptau. āpyam. nānubandheti. anubandhānāmanavayavatvattatkṛtamasārūpyaṃ nāśrīyate.
ekāntatvapakṣe'pi `dadātidadhātyorvibhāṣā' iti vibhāṣāgrahaṇālliṅgannāśrīyate.
anyathā anubandhakṛtādasārūpyādeva śaviṣaye ṇo bhaviṣyatīti kiṃ tena vibhāṣāgrahaṇena ?.
tataśca pakṣadvaye'pi śapyamityādau ṇyanna bhavatīti bhāvaḥ. etacca dadātītyādisūtre
vibhāṣāgrahaṇamanubandhānāmekāntatvapakṣe śaviṣaye ṇasyā'prāptau vibhāṣā,
ekāntatvapakṣe tu prāptavibhāṣeti pakṣadvayasādhāraṇaṃ vibhāṣāgrahaṇaṃ liṅgaṃ
manoramāyāmekāntatvapakṣa evopanyastamiti tadanusāreṇehāpyuktam. anekāntatvapakṣe
tvasādhāraṇaṃ liṅgam `udīcāṃ māṅaḥ' iti sūtre māṅo grahaṇam. meṅa ityatra hi satyapi
ṅakārānubandhe tasyānavayavatvadejantatvamavihatamiti `ādeca upadeśe' ityātvasvīkārāditi
dik. ṇyadeveti. tena `titsvarita'miti svarite sati ālambhya ityatra
samāsāntodāttatvaṃ bādhitvā kṛduttarapadaprakṛtisvareṇa svaritāntatvamiṣṭaṃ
sidhyati, yati tu `yato'nāvaḥ' ityādyudāttatvenottarapadādyudāttatvaṃ prasajyeta,
taccā'niṣṭamiti bhāvaḥ.
Tattvabodhinī2: poradupadhāt 554, 3.1.98 poḥ kim?. pākyam. adupadhātkim?. kopyam. taparakaramaṃ See More
poradupadhāt 554, 3.1.98 poḥ kim?. pākyam. adupadhātkim?. kopyam. taparakaramaṃ kim?. āplṛ vyāptau. āpyam. nānubandheti. anubandhānāmanavayavatvattatkṛtamasārūpyaṃ nāśrīyate. ekāntatvapakṣe'pi "dadātidadhātyorvibhāṣā" iti vibhāṣāgrahaṇālliṅgannāśrīyate. anyathā anubandhakṛtādasārūpyādeva śaviṣaye ṇo bhaviṣyatīti kiṃ tena vibhāṣāgrahaṇena?. tataśca pakṣadvaye'pi śapyamityādau ṇyanna bhavatīti bhāvaḥ. etacca dadātītyādisūtre vibhāṣāgrahaṇamanubandhānāmekāntatvapakṣe śaviṣaye ṇasyā'prāptau vibhāṣā, ekāntatvapakṣe tu prāptavibhāṣeti pakṣadvayasādhāraṇaṃ vibhāṣāgrahaṇaṃ liṅgaṃ manoramāyāmekāntatvapakṣa evopanyastamiti tadanusāreṇehāpyuktam. anekāntatvapakṣe tvasādhāraṇaṃ liṅgam "udīcāṃ māṅaḥ" iti sūtre māṅo grahaṇam. meṅa ityatra hi satyapi ṅakārānubandhe tasyānavayavatvadejantatvamavihatamiti "ādeca upadeśe" ityātvasvīkārāditi dik. ṇyadeveti. tena "titsvarita"miti svarite sati ālambhya ityatra samāsāntodāttatvaṃ bādhitvā kṛduttarapadaprakṛtisvareṇa svaritāntatvamiṣṭaṃ sidhyati, yati tu "yato'nāvaḥ" ityādyudāttatvenottarapadādyudāttatvaṃ prasajyeta, taccā'niṣṭamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents